ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                    Abhidhammapiṭake kathāvatthu
                           --------
            namo tassa bhagavato arahato sammāsambuddhassa
                        puggalakathā
     [1]   Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti. Na hevaṃ vattabbe.
     {1.1}  Ājānāhi  niggahaṃ  hañci  puggalo  upalabbhati   sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe yo sacchikaṭṭho paramaṭṭho  tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi   vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā
     {1.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                      Anulomapañcakaṃ.
     [2]   Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe.
     {2.1}    Ājānāhi    paṭikammaṃ    hañci    puggalo   nūpalabbhati
sacchikaṭṭhaparamaṭṭhena    tena    vata   re   vattabbe   yo   sacchikaṭṭho
paramaṭṭho    tato    so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti
yaṃ   tattha  vadesi  vattabbe  kho  puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no  ca  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato so puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā
     {2.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                       Paṭikammacatukkaṃ
     [3]   Tvañce   pana   maññasi  vattabbe  kho  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato    so   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   tena   tvaṃ
tattha   hetāya   paṭiññāya   hevaṃ  paṭijānantaṃ  hevaṃ  niggahetabbe  atha
taṃ    niggaṇhāma    suniggahitova    hosi    hañci   puggalo   nūpalabbhati
Sacchikaṭṭhaparamaṭṭhena    tena    vata   re   vattabbe   yo   sacchikaṭṭho
paramaṭṭho   tato   so   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ
tattha   vadesi   vattabbe   kho   puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {3.1}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
idaṃ te micchā.
                       Niggahacatukkaṃ
     [4]  Ese  ce  dunniggahite  hevameva  tattha dakkha vattabbe kho
puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
no   ca  mayaṃ  tayā  tattha  hetāya  paṭiññāya  hevaṃ  paṭijānantā  hevaṃ
niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa
     {4.1}   hañci  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena  tena  vata
re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    yaṃ   tattha   vadesi   vattabbe   kho   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho
Paramaṭṭho    tato    so    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti
micchā
     {4.2}  no  ce  pana  vattabbe  yo  sacchikaṭṭho  paramaṭṭho tato
so    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti   no   vata   re
vattabbe    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ   tattha
vadesi    vattabbe    kho    puggalo    upalabbhati   sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā.
                       Upanayanacatukkaṃ
     [5]   Na   hevaṃ   niggahetabbe  tena  hi  yaṃ  niggaṇhāsi  hañci
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe  kho  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {5.1}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho      paramaṭṭho     tato     so     puggalo     upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  idaṃ  te  micchā  tena  hi  ye  kate niggahe se
Niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti.
                      Niggamacatukkaṃ.
                     Paṭhamo niggaho.
     [6]   Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe.
     {6.1}   Ājānāhi  niggahaṃ  hañci  puggalo  nūpalabbhati  sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato
so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi
vattabbe    kho    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca
vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā
     {6.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                       Paccanīkapañcakaṃ
     [7]   Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
Na hevaṃ vattabbe.
     {7.1}  Ājānāhi  paṭikammaṃ  hañci  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe yo sacchikaṭṭho paramaṭṭho  tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi   vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā
     {7.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                      Paṭikammacatukkaṃ.
     [8]   Tvañce   pana   maññasi  vattabbe  kho  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato    so   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   tena   tvaṃ
tattha   hetāya   paṭiññāya   hevaṃ  paṭijānantaṃ  hevaṃ  niggahetabbe  atha
taṃ niggaṇhāma suniggahitova hosi
     {8.1}     hañci     puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena
tena   vata   re   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so
puggalo          upalabbhati         sacchikaṭṭhaparamaṭṭhenāti         yaṃ
Tattha   vadesi   vattabbe   kho   puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {8.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo     upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ    tattha    vadesi
vattabbe    kho    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca
vattabbe   yo   sacchikaṭṭho   paramaṭṭho   tato  so  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā.
                      Niggahacatukkaṃ.
     [9]  Ese  ce  dunniggahite  hevameva  tattha dakkha vattabbe kho
puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena  no  ca  vattabbe  yo sacchikaṭṭho
paramaṭṭho    tato    so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti
no   ca  mayaṃ  tayā  tattha  hetāya  paṭiññāya  hevaṃ  paṭijānantā  hevaṃ
niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa
     {9.1}   hañci  puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena  tena  vata
re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena
     {9.2}  no  ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   micchā  no  ce  pana  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no
Vata   re   vattabbe   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ
tattha   vadesi   vattabbe   kho   puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so  puggalo
nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā.
                      Upanayanacatukkaṃ.
     [10]   Na   hevaṃ  niggahetabbe  tena  hi  yaṃ  niggaṇhāsi  hañci
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo   sacchikaṭṭho   paramaṭṭho
tato   so   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   micchā   no
ce   pana   vattabbe   yo   sacchikaṭṭho  paramaṭṭho  tato  so  puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe  puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo    nūpalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   yo
sacchikaṭṭho    paramaṭṭho   tato   so   puggalo   nūpalabbhati   sacchikaṭṭha-
paramaṭṭhenāti   idaṃ   te   micchā  tena  hi  ye  kate  niggahe  se
niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti.
                      Niggamacatukkaṃ.
                     Dutiyo niggaho.
     [11]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Sabbattha    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   na   hevaṃ
vattabbe.
     {11.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena    tena   vata   re   vattabbe   sabbattha   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  sabbattha
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {11.2}   no   ce  pana  vattabbe  sabbattha  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   sabbattha   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā .pe.
                     Tatiyo niggaho.
     [12]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Sabbadā    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   na   hevaṃ
vattabbe.
     {12.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena    tena   vata   re   vattabbe   sabbadā   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  sabbadā
puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  micchā  no  ce  pana vattabbe
Sabbadā   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re
vattabbe    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ   tattha
vadesi   vattabbe   kho   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena  no
ca    vattabbe    sabbadā   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti
micchā .pe.
     [13]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Sabbesu    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   na   hevaṃ
vattabbe.
     {13.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena    tena   vata   re   vattabbe   sabbesu   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  sabbesu
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {13.2}   no   ce  pana  vattabbe  sabbesu  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   sabbesu   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā .pe.
     [14]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Sabbattha    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   na   hevaṃ
vattabbe.
     {14.1} Ājānāhi niggahaṃ hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena
Tena  vata  re  vattabbe  sabbattha puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
yaṃ   tattha  vadesi  vattabbe  kho  puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhena
no   ca   vattabbe   sabbattha  puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti
micchā
     {14.2}   no   ce  pana  vattabbe  sabbattha  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   sabbattha   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā .pe.
     [15]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Sabbadā    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   na   hevaṃ
vattabbe.
     {15.1}    Ājānāhi    niggahaṃ    hañci    puggalo   nūpalabbhati
sacchikaṭṭhaparamaṭṭhena    tena   vata   re   vattabbe   sabbadā   puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  sabbadā
puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {15.2}   no   ce  pana  vattabbe  sabbadā  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   sabbadā   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā .pe.
     [16]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Sabbesu    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   na   hevaṃ
vattabbe.
     {16.1}  Ājānāhi  niggahaṃ  hañci  puggalo  nūpalabbhati  sacchikaṭṭha-
paramaṭṭhena   tena   vata   re   vattabbe  sabbesu  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti    yaṃ   tattha   vadesi   vattabbe   kho   puggalo
nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   sabbesu  puggalo
nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā
     {16.2}   no   ce  pana  vattabbe  sabbesu  puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti   no   vata   re   vattabbe   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe  kho  puggalo nūpalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   sabbesu   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā .pe.
                      Aṭṭhakaniggaho.
     [17]   Puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena  rūpañca  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  .  āmantā  .  aññaṃ  rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {17.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena    rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    tena
vata   re   vattabbe   aññaṃ   rūpaṃ  añño  puggaloti  yaṃ  tattha  vadesi
vattabbe    kho    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena   rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ  rūpaṃ  añño
Puggaloti micchā
     {17.2}  no  ce  pana  vattabbe  aññaṃ  rūpaṃ añño puggaloti no
vata   re   vattabbe   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena  rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe   kho
puggalo      upalabbhati     sacchikaṭṭhaparamaṭṭhena     rūpañca     upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.
     [18]    Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   vedanā   ca
upalabbhati     sacchikaṭṭhaparamaṭṭhena    .pe.    saññā    ca    upalabbhati
.pe.    saṅkhārā    ca   upalabbhanti   .pe.   viññāṇañca   upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā   .   aññaṃ   viññāṇaṃ   añño
puggaloti. Na hevaṃ vattabbe.
     {18.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena      viññāṇañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
tena   vata   re   vattabbe   aññaṃ   viññāṇaṃ   añño   puggaloti  yaṃ
tattha   vadesi   vattabbe   kho   puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
viññāṇañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe
aññaṃ viññāṇaṃ añño puggaloti micchā
     {18.2}   no   ce   pana   vattabbe   aññaṃ   viññāṇaṃ  añño
puggaloti  no  vata  re  vattabbe  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhena
viññāṇañca      upalabbhati      sacchikaṭṭhaparamaṭṭhenāti      yaṃ     tattha
vadesi    vattabbe    kho    puggalo    upalabbhati   sacchikaṭṭhaparamaṭṭhena
viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena
No ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe.
     [19]    Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   cakkhāyatanañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   .pe.   sotāyatanañca  upalabbhati  .pe.
Ghānāyatanañca    upalabbhati    .pe.   jivhāyatanañca   upalabbhati   .pe.
Kāyāyatanañca    upalabbhati    .pe.    rūpāyatanañca   upalabbhati   .pe.
Saddāyatanañca    upalabbhati    .pe.   gandhāyatanañca   upalabbhati   .pe.
Rasāyatanañca   upalabbhati   .pe.   phoṭṭhabbāyatanañca   upalabbhati   .pe.
Manāyatanañca      upalabbhati      .pe.     dhammāyatanañca     upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [20]   Cakkhudhātu    ca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   .pe.
Sotadhātu   ca   upalabbhati   .pe.   ghānadhātu   ca   upalabbhati   .pe.
Jivhādhātu   ca   upalabbhati   .pe.   kāyadhātu   ca   upalabbhati  .pe.
Rūpadhātu    ca   upalabbhati   .pe.   saddadhātu   ca   upalabbhati   .pe.
Gandhadhātu    ca   upalabbhati   .pe.   rasadhātu   ca   upalabbhati   .pe.
Phoṭṭhabbadhātu   ca   upalabbhati   .pe.   cakkhuviññāṇadhātu   ca  upalabbhati
.pe.    sotaviññāṇadhātu    ca    upalabbhati   .pe.   ghānaviññāṇadhātu
ca    upalabbhati    .pe.    jivhāviññāṇadhātu   ca   upalabbhati   .pe.
Kāyaviññāṇadhātu    ca    upalabbhati   .pe.   manodhātu   ca   upalabbhati
.pe.   manoviññāṇadhātu   ca  upalabbhati  .pe.  dhammadhātu  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [21]    Cakkhundriyañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   .pe.
Sotindriyañca    upalabbhati    .pe.   ghānindriyañca   upalabbhati   .pe.
Jivhindriyañca    upalabbhati    .pe.   kāyindriyañca   upalabbhati   .pe.
Manindriyañca    upalabbhati    .pe.    jīvitindriyañca   upalabbhati   .pe.
Itthindriyañca    upalabbhati    .pe.   purisindriyañca   upalabbhati   .pe.
Sukhindriyañca    upalabbhati    .pe.    dukkhindriyañca   upalabbhati   .pe.
Somanassindriyañca    upalabbhati    .pe.    domanassindriyañca   upalabbhati
.pe.   upekkhindriyañca   upalabbhati   .pe.   saddindriyañca   upalabbhati
.pe.    viriyindriyañca    upalabbhati    .pe.   satindriyañca   upalabbhati
.pe.    samādhindriyañca   upalabbhati   .pe.   paññindriyañca   upalabbhati
.pe.        anaññātaññassāmītindriyañca        upalabbhati       .pe.
Aññindriyañca     upalabbhati    .pe.    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .   aññaṃ   aññātāvindriyaṃ
añño puggaloti. Na hevaṃ vattabbe.
     {21.1}  Ājānāhi  niggahaṃ  hañci  puggalo  upalabbhati  sacchikaṭṭha-
paramaṭṭhena     aññātāvindriyañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
tena   vata   re   vattabbe   aññaṃ  aññātāvindriyaṃ  añño  puggaloti
yaṃ   tattha  vadesi  vattabbe  kho  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhena
aññātāvindriyañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena     no     ca
vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā
     {21.2}   no   ce   pana   vattabbe   aññaṃ   aññātāvindriyaṃ
Añño    puggaloti   no   vata   re   vattabbe   puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena      aññātāvindriyañca     upalabbhati     sacchikaṭṭha-
paramaṭṭhenāti   yaṃ   tattha   vadesi   vattabbe  kho  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena    aññātāvindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena
no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe.
     [22]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno   1-  rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   āmantā  .  aññaṃ  rūpaṃ  añño
puggaloti. Na hevaṃ vattabbe.
     {22.1}  Ājānāhi  paṭikammaṃ  hañci  vuttaṃ  bhagavatā  atthi puggalo
attahitāya    paṭipanno   rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena
vata   re   vattabbe   aññaṃ   rūpaṃ  añño  puggaloti  yaṃ  tattha  vadesi
vattabbe   kho   vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno
rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca  vattabbe  aññaṃ  rūpaṃ
añño puggaloti micchā
     {22.2}  no  ce  pana  vattabbe  aññaṃ  rūpaṃ añño puggaloti no
vata  re  vattabbe  vuttaṃ  bhagavatā  atthi  puggalo  attahitāya  paṭipanno
rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha  vadesi  vattabbe
kho   vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno  rūpañca
@Footnote: 1 abhi. pu. 127
Upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ  rūpaṃ  añño
puggaloti micchā .pe.
     {22.3}  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti . Āmantā.
Vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno   vedanā  ca
upalabbhati  .pe.  saññā  ca  upalabbhati  .pe.  saṅkhārā  ca  upalabbhanti
.pe.   viññāṇañca   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe.
     {22.4}  Ājānāhi  paṭikammaṃ  hañci  vuttaṃ  bhagavatā  atthi puggalo
attahitāya    paṭipanno    viññāṇañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
tena  vata  re  vattabbe  aññaṃ  viññāṇaṃ  añño puggaloti yaṃ tattha vadesi
vattabbe   kho   vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno
viññāṇañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ
viññāṇaṃ añño puggaloti micchā
     {22.5}  no  ce  pana  vattabbe  aññaṃ  viññāṇaṃ añño puggaloti
no  vata  re  vattabbe  vuttaṃ  bhagavatā atthi puggalo attahitāya paṭipanno
viññāṇañca   upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  yaṃ  tattha  vadesi  vattabbe
kho   vuttaṃ   bhagavatā   atthi  puggalo  attahitāya  paṭipanno  viññāṇañca
upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ   viññāṇaṃ
añño puggaloti micchā .pe.
     [23]  Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Vuttaṃ   bhagavatā   atthi   puggalo   attahitāya   paṭipanno  cakkhāyatanañca
Upalabbhati     sacchikaṭṭhaparamaṭṭhena    .pe.    sotāyatanañca    upalabbhati
.pe. Dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.
     [24]   ..   Cakkhudhātu  ca  upalabbhati  sacchikaṭṭhaparamaṭṭhena  .pe.
Kāyadhātu  ca  upalabbhati  .pe.  rūpadhātu  ca upalabbhati .pe. Phoṭṭhabbadhātu
ca    upalabbhati    .pe.    cakkhuviññāṇadhātu    ca   upalabbhati   .pe.
Manoviññāṇadhātu    ca    upalabbhati   .pe.   dhammadhātu   ca   upalabbhati
sacchikaṭṭhaparamaṭṭhena .pe.
     [25]   ..   Cakkhundriyañca  upalabbhati  sacchikaṭṭhaparamaṭṭhena  .pe.
Sotindriyañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena  .pe.  aññātāvindriyañca
upalabbhati      sacchikaṭṭhaparamaṭṭhena     .pe.     puggalo     nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti   .   āmantā  .  vuttaṃ  bhagavatā  atthi  puggalo
attahitāya        paṭipanno        aññātāvindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .   aññaṃ   aññātāvindriyaṃ
añño puggaloti. Na hevaṃ vattabbe.
     {25.1}   Ājānāhi   paṭikammaṃ   hañci   vuttaṃ   bhagavatā   atthi
puggalo     attahitāya     paṭipanno    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   tena   vata   re  vattabbe  aññaṃ  aññātāvindriyaṃ
añño  puggaloti  yaṃ  tattha  vadesi  vattabbe  kho  vuttaṃ  bhagavatā  atthi
puggalo     attahitāya     paṭipanno    aññātāvindriyañca    upalabbhati
sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe    aññaṃ   aññātāvindriyaṃ
añño puggaloti micchā
     {25.2}   no   ce   pana   vattabbe   aññaṃ   aññātāvindriyaṃ
Añño  puggaloti  no  vata  re  vattabbe  vuttaṃ  bhagavatā  atthi puggalo
attahitāya        paṭipanno        aññātāvindriyañca       upalabbhati
sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha  vadesi  vattabbe  kho  vuttaṃ  bhagavatā
atthi   puggalo   attahitāya   paṭipanno   aññātāvindriyañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena    no    ca    vattabbe    aññaṃ   aññātāvindriyaṃ
añño puggaloti micchā .pe.
                     Suddhikasaṃsandanā.
     [26]   Rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena  vedanā  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanāti   .  āmantā .
Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   aññaṃ   rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {26.1}     Ājānāhi     niggahaṃ    hañci    rūpaṃ    upalabbhati
sacchikaṭṭhaparamaṭṭhena     vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ   rūpaṃ   aññā   vedanā   puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena
rūpañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
aññaṃ   rūpaṃ   añño   puggaloti   yaṃ   tattha   vadesi   vattabbe   kho
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena     rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    no
ca   vattabbe   aññaṃ   rūpaṃ   añño   puggaloti  micchā  no  ce  pana
Vattabbe   aññaṃ   rūpaṃ   añño   puggaloti   no   vata  re  vattabbe
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena    rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ
tattha    vadesi   vattabbe   kho   rūpaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena
vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā
vedanā    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.
     [27]   Rūpaṃ   upalabbhati  sacchikaṭṭhaparamaṭṭhena  saññā  ca  upalabbhati
.pe.    saṅkhārā    ca   upalabbhanti   .pe.   viññāṇañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññaṃ   viññāṇanti   .  āmantā .
Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   aññaṃ   rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {27.1}     Ājānāhi     niggahaṃ    hañci    rūpaṃ    upalabbhati
sacchikaṭṭhaparamaṭṭhena      viññāṇañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
aññaṃ   rūpaṃ   aññaṃ   viññāṇaṃ   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena
rūpañca   upalabbhati   sacchikaṭṭhaparamaṭṭhena  tena  vata  re  vattabbe  aññaṃ
rūpaṃ   añño  puggaloti  yaṃ  tattha  vadesi  vattabbe  kho  rūpaṃ  upalabbhati
sacchikaṭṭhaparamaṭṭhena      viññāṇañca     upalabbhati     sacchikaṭṭhaparamaṭṭhena
Aññaṃ   rūpaṃ   aññaṃ   viññāṇaṃ   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena
rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ
rūpaṃ añño puggaloti micchā
     {27.2}  no  ce  pana  vattabbe  aññaṃ  rūpaṃ añño puggaloti no
vata   re   vattabbe   rūpaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena  viññāṇañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññaṃ   viññāṇaṃ   puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭhaparamaṭṭhenāti
yaṃ   tattha   vadesi   vattabbe   kho  rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena
viññāṇañca     upalabbhati    sacchikaṭṭhaparamaṭṭhena    aññaṃ    rūpaṃ    aññaṃ
viññāṇaṃ    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.
     [28]    Vedanā    upalabbhati   sacchikaṭṭhaparamaṭṭhena   saññā   ca
upalabbhati    .pe.    saṅkhārā   ca   upalabbhanti   .pe.   viññāṇañca
upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 1-21. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1&items=28              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1&items=28&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1&items=28              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1&items=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]