ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [1870]   Supinantena  adinnaṃ  ādiyeyya  .pe.  musā  bhaṇeyya
pisuṇaṃ   bhaṇeyya   pharusaṃ   bhaṇeyya   samphaṃ   palapeyya   sandhiṃ   chindeyya
nillopaṃ   hareyya   ekāgārikaṃ   kareyya  paripanke  tiṭṭheyya  paradāraṃ
gaccheyya   gāmaghātakaṃ   kareyya  nigamaghātakaṃ  kareyya  supinantena  methunaṃ
dhammaṃ   paṭiseveyya   supinagatassa   asuci   mucceyya   supinantena   dānaṃ
dadeyya    cīvaraṃ    dadeyya   piṇḍapātaṃ   dadeyya   senāsanaṃ   dadeyya
gilānapaccayabhesajjaparikkhāraṃ   dadeyya  khādanīyaṃ  dadeyya  bhojanīyaṃ  dadeyya
pānīyaṃ   dadeyya   cetiyaṃ   vandeyya  cetiye  mālaṃ  āropeyya  gandhaṃ
Āropeyya  vilepanaṃ  āropeyya  .pe.  cetiyaṃ  abhidakkhiṇaṃ kareyyāti.
Āmantā   .   hañci   supinantena  cetiyaṃ  abhidakkhiṇaṃ  kareyya  no  vata
re vattabbe sabbaṃ supinagatassa cittaṃ abyākatanti.
     [1871]   Na  vattabbaṃ  sabbaṃ  supinagatassa  cittaṃ  abyākatanti .
Āmantā   .   nanu  supinagatassa  cittaṃ  abbohāriyaṃ  vuttaṃ  bhagavatāti .
Āmantā   .   hañci   supinagatassa   cittaṃ   abbohāriyaṃ  vuttaṃ  bhagavatā
tena vata re vattabbe sabbaṃ supinagatassa cittaṃ abyākatanti.
                      Abyākatakathā.
                         ------------
                    Āsevanapaccayatākathā
     [1872]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   pāṇātipāto   bhikkhave  āsevito  bhāvito  bahulīkato
nirayasaṃvattaniko     tiracchānayonisaṃvattaniko     pittivisayasaṃvattaniko    yo
sabbalahuso   pāṇātipātassa   vipāko   manussabhūtassa   appāyukasaṃvattaniko
hotīti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  atthi kāci
āsevanapaccayatāti.
     [1873]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā   adinnādānaṃ  bhikkhave  āsevitaṃ  bhāvitaṃ  bahulīkataṃ  nirayasaṃvattanikaṃ
@Footnote: 1 aṃ. aṭṭhaka. 104.
Tiracchānayonisaṃvattanikaṃ       pittivisayasaṃvattanikaṃ      yo      sabbalahuso
adinnādānassa    vipāko    manussabhūtassa    bhogabyasanasaṃvattaniko   hoti
.pe.   yo   sabbalahuso   kāmesumicchācārassa   vipāko   manussabhūtassa
sapattaverasaṃvattaniko  hoti  .pe.  yo  sabbalahuso  musāvādassa  vipāko
manussabhūtassa   abbhūtabbhakkhānasaṃvattaniko   hoti   .pe.   yo  sabbalahuso
pisuṇāya    vācāya   vipāko   manussabhūtassa   mittehi   bhedanasaṃvattaniko
hoti   .pe.   yo  sabbalahuso  pharusāya  vācāya  vipāko  manussabhūtassa
amanāpasaddasaṃvattaniko   hoti   .pe.   yo   sabbalahuso  samphappalāpassa
vipāko     manussabhūtassa     anādeyyavācasaṃvattaniko    hoti    .pe.
Surāmerayapānaṃ  bhikkhave  āsevitaṃ  .pe. Yo sabbalahuso surāmerayapānassa
vipāko    manussabhūtassa    ummattakasaṃvattaniko    hotīti   1-   attheva
suttantoti. Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1874]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā  micchādiṭṭhi  bhikkhave  āsevitā  bhāvitā bahulīkatā nirayasaṃvattanikā
tiracchānayonisaṃvattanikā   pittivisayasaṃvattanikāti   attheva   suttantoti  .
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1875]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā    micchāsaṅkappo   .pe.   micchāsamādhi   bhikkhave   āsevito
bhāvito   bahulīkato  .pe.  pittivisayasaṃvattanikoti  attheva  suttantoti .
@Footnote: 1 aṃ. aṭṭhaka. 104.
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1876]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   sammādiṭṭhi   bhikkhave   āsevitā   bhāvitā  bahulīkatā
amatogadhā  hoti  amataparāyanā  amatapariyosānāti  attheva  suttantoti.
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1877]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   sammāsaṅkappo  bhikkhave  āsevito  bhāvito  bahulīkato
.pe.   sammāsamādhi  bhikkhave  āsevito  bhāvito  bahulīkato  amatogadho
hoti    amataparāyano    amatapariyosānoti    attheva   suttantoti  .
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
                    Āsevanapaccayatākathā.
                         ---------
                        Khaṇikakathā
     [1878]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Citte   mahāpaṭhavī   saṇṭhāti   mahāsamuddo   saṇṭhāti   sinerupabbatarājā
saṇṭhāti    āpo    saṇṭhāti    tejo    saṇṭhāti    vāyo   saṇṭhāti
tiṇakaṭṭhavanappatayo saṇṭhahantīti. Na hevaṃ vattabbe .pe.
     [1879]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Cakkhāyatanaṃ    cakkhuviññāṇena    sahajātanti   .   na   hevaṃ   vattabbe
.pe.    Cakkhāyatanaṃ   cakkhuviññāṇena   sahajātanti   .   āmantā  .
Nanu    āyasmā    sārīputto    etadavoca   ajjhattikañceva   āvuso
cakkhuṃ   aparibhinnaṃ   hoti   bāhirā   ca   rūpā  na  āpāthaṃ  āgacchanti
no  ca  tajjo  samannāhāro  hoti  neva  tāva  tajjassa viññāṇabhāvassa
pātubhāvo   hoti   ajjhattikañceva   āvuso   cakkhuṃ   aparibhinnaṃ   hoti
bāhirā   ca   rūpā  āpāthaṃ  āgacchanti  no  ca  tajjo  samannāhāro
hoti   neva   tāva   tajjassa  viññāṇabhāvassa   pātubhāvo  hoti  yato
ca   kho   āvuso   ajjhattikañceva  cakkhuṃ  aparibhinnaṃ  hoti  bāhirā  ca
rūpā   āpāthaṃ   āgacchanti   tajjo   ca   samannāhāro   hoti  evaṃ
tajjassa     viññāṇabhāvassa     pātubhāvo    hotīti    1-    attheva
suttantoti   .   āmantā   .   tena   hi   na   vattabbaṃ  cakkhāyatanaṃ
cakkhuviññāṇena sahajātanti.
     [1880]  Sotāyatanaṃ  .pe.  ghānāyatanaṃ  .pe. Jivhāyatanaṃ .pe.
Kāyāyatanaṃ   kāyaviññāṇena   sahajātanti  .  na  hevaṃ  vattabbe  .pe.
Kāyāyatanaṃ   kāyaviññāṇena  sahajātanti  .  āmantā  .  nanu  āyasmā
sārīputto   etadavoca   ajjhattiko   ceva  āvuso  kāyo  aparibhinno
hoti   bāhirā   ca   phoṭṭhabbā   na   āpāthaṃ   āgacchanti   no  ca
.pe.  ajjhattiko  ceva  āvuso  kāyo  aparibhinno  hoti  bāhirā  ca
phoṭṭhabbā  āpāthaṃ  āgacchanti  no  ca  .pe.  yato  ca  kho  āvuso
@Footnote: 1 Ma. mū. 342.
Ajjhattiko   ceva   kāyo   aparibhinno   hoti  bāhirā  ca  phoṭṭhabbā
āpāthaṃ   āgacchanti   tajjo   ca   samannāhāro  hoti  evaṃ  tajjassa
viññāṇabhāvassa  pātubhāvo  hotīti  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ kāyāyatanaṃ kāyaviññāṇena sahajātanti.
     [1881]   Na   vattabbaṃ   ekacittakkhaṇikā   sabbe  dhammāti .
Āmantā  .  sabbe  dhammā  niccā  dhuvā  sassatā  avipariṇāmadhammāti.
Na hevaṃ vattabbe .pe. Tena hi ekacittakkhaṇikā sabbe dhammāti.
                       Khaṇikakathā.
                    Bāvīsatimo vaggo.
                      Tassa uddānaṃ
          atthi kiñci saññojanaṃ appahāya parinibbānaṃ
          arahā kusalacitto parinibbāyati arahā āneñje
          ṭhito parinibbāyati atthi gabbhaseyyāya dhammābhisamayo
          atthi gabbhaseyyāya arahattappatti atthi supinagatassa
          dhammābhisamayo atthi supinagatassa arahattappatti
          sabbaṃ supinagatassa cittaṃ abyākataṃ natthi kāci
          āsevanapaccayatā ekacittakkhaṇikā sabbe dhammāti.
                           ---------
                     Ekādhippāyakathā
     [1882]   Ekādhippāyena   methuno  dhammo  paṭisevitabboti .
Āmantā    .    ekādhippāyena    assamaṇena    hotabbaṃ   abhikkhunā
hotabbaṃ    chinnamūlena    hotabbaṃ    pārājikena   hotabbanti   .   na
hevaṃ vattabbe .pe.
     [1883]   Ekādhippāyena   methuno  dhammo  paṭisevitabboti .
Āmantā   .   ekādhippāyena   pāṇo   hantabbo  adinnaṃ  ādiyitabbaṃ
musā    bhaṇitabbaṃ   pisuṇaṃ   bhaṇitabbaṃ   pharusaṃ   bhaṇitabbaṃ   samphaṃ   palapitabbaṃ
sandhi     cheditabbo     nillopaṃ    hātabbaṃ    ekāgāriyaṃ    kātabbaṃ
paripanthe    ṭhātabbaṃ    paradāro    gantabbo   gāmaghātako   kātabbo
nigamaghātako kātabboti. Na hevaṃ vattabbe .pe.
                    Ekādhippāyakathā.
                         ----------
                      Arahantavaṇṇakathā
     [1884]  Arahantānaṃ  vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantīti.
Āmantā   .   arahantānaṃ   vaṇṇena   manussā   pāṇaṃ   hananti  .pe.
Adinnaṃ    ādiyanti    musā    bhaṇanti   pisuṇaṃ   bhaṇanti   pharusaṃ   bhaṇanti
samphaṃ    palapanti    sandhiṃ    chindanti    nillopaṃ   haranti   ekāgāriyaṃ
Karonti     paripanthe     tiṭṭhanti    paradāraṃ    gacchanti    gāmaghātakaṃ
karonti .pe. Nigamaghātakaṃ karontīti. Na hevaṃ vattabbe .pe.
                     Arahantavaṇṇakathā.
                          ------------
                   Issariyakāmakārikākathā
     [1885]  Bodhisatto  issariyakāmakārikāhetu  vinipātaṃ  gacchatīti.
Āmantā   .   bodhisatto  issariyakāmakārikāhetu  nirayaṃ  gacchati  sañjīvaṃ
gacchati    kālasuttaṃ   gacchati   tāpanaṃ   gacchati   patāpanaṃ   1-   gacchati
saṅghāṭakaṃ   gacchati   roruvaṃ  gacchati  .pe.  avīciṃ  gacchatīti  .  na  hevaṃ
vattabbe .pe.
     [1886]  Bodhisatto  issariyakāmakārikāhetu  vinipātaṃ  gacchatīti.
Āmantā   .   bodhisatto   issariyakāmakārikāhetu   vinipātaṃ   gacchatīti
attheva  suttantoti  .  natthi  .  hañci bodhisatto issariyakāmakārikāhetu
vinipātaṃ  gacchatīti  nattheva  suttanto  no  vata  re  vattabbe bodhisatto
issariyakāmakārikāhetu vinipātaṃ gacchatīti.
     [1887]     Bodhisatto    issariyakāmakārikāhetu    gabbhaseyyaṃ
okkamatīti   .   āmantā  .  bodhisatto  issariyakāmakārikāhetu  nirayaṃ
upapajjeyya tiracchānayoniṃ upapajjeyyāti. Na hevaṃ vattabbe .pe.
     [1888] Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti.
@Footnote:1. Ma. mahātāpanaṃ.
Āmantā  .  bodhisatto  iddhimāti . Na hevaṃ vattabbe .pe. Bodhisatto
iddhimāti   .  āmantā  .  bodhisattena  chandiddhipādo  bhāvito  .pe.
Viriyiddhipādo   .pe.  cittiddhipādo  .pe.  vīmaṃsiddhipādo  bhāvitoti .
Na  hevaṃ  vattabbe  .pe.  bodhisatto  issariyakāmakārikāhetu gabbhaseyyaṃ
okkamatīti    .    āmantā   .   bodhisatto   issariyakāmakārikāhetu
gabbhaseyyaṃ  okkamatīti  attheva  suttantoti  .  natthi . Hañci bodhisatto
issariyakāmakārikāhetu    gabbhaseyyaṃ    okkamatīti   nattheva   suttanto
no   vata  re  vattabbe  bodhisatto  issariyakāmakārikāhetu  gabbhaseyyaṃ
okkamatīti.
     [1889]    Bodhisatto    issariyakāmakārikāhetu    dukkarakārikaṃ
akāsīti   .   āmantā  .  bodhisatto  issariyakāmakārikāhetu  sassato
lokoti   paccāgacchi   asassato   lokoti  paccāgacchi  antavā  lokoti
.pe.   anantavā   lokoti   taṃ   jīvaṃ   taṃ  sarīranti  aññaṃ  jīvaṃ  aññaṃ
sarīranti    hoti    tathāgato    parammaraṇāti    na    hoti   tathāgato
parammaraṇāti   hoti   ca   na   ca  hoti  tathāgato  parammaraṇāti  .pe.
Neva   hoti   na   na   hoti   tathāgato  parammaraṇāti  paccāgacchīti .
Na hevaṃ vattabbe .pe.
     [1890]    Bodhisatto    issariyakāmakārikāhetu    dukkarakārikaṃ
akāsīti  .  āmantā  .  bodhisatto  issariyakāmakārikāhetu dukkarakārikaṃ
akāsīti    attheva    suttantoti   .   natthi   .   hañci   bodhisatto
Issariyakāmakārikāhetu  dukkarakārikaṃ  akāsīti nattheva suttanto no vata re
vattabbe bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti.
     [1891]   Bodhisatto   issariyakāmakārikāhetu  aparantapaṃ  akāsi
aññaṃ  satthāraṃ  uddisīti  .  āmantā. Bodhisatto issariyakāmakārikāhetu
sassato  lokoti  paccāgacchi  .pe.  neva  hoti  na  na  hoti tathāgato
parammaraṇāti   paccāgacchīti   .   na  hevaṃ  vattabbe  .pe.  bodhisatto
issariyakāmakārikāhetu   aññaṃ   satthāraṃ   uddisīti   .   āmantā  .
Bodhisatto     issariyakāmakārikāhetu     aññaṃ     satthāraṃ    uddisīti
attheva  suttantoti  .  natthi  .  hañci bodhisatto issariyakāmakārikāhetu
aññaṃ   satthāraṃ   uddisīti   nattheva  suttanto  no  vata  re  vattabbe
bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti.
                  Issariyakāmakārikākathā.
                      ------------------
                     Rāgapaṭirūpakādikathā
     [1892]  Atthi  narāgo  rāgapaṭirūpakoti  .  āmantā  .  atthi
naphasso   phassapaṭirūpako  atthi  navedanā  vedanāpaṭirūpikā  atthi  nasaññā
saññāpaṭirūpikā    atthi    nacetanā    cetanāpaṭirūpikā   atthi   nacittaṃ
cittapaṭirūpakaṃ   atthi   nasaddhā  saddhāpaṭirūpikā  atthi  naviriyaṃ  viriyapaṭirūpakaṃ
atthi     nasati     satipaṭirūpikā     atthi    nasamādhi    samādhipaṭirūpako
Atthi   na   paññā   paññāpaṭirūpikāti   .   na  hevaṃ  vattabbe  .pe.
Atthi   nadoso   dosapaṭirūpako   atthi   namoho   mohapaṭirūpako   atthi
nakileso   kilesapaṭirūpakoti   1-   .   āmantā   .   atthi  naphasso
phassapaṭirūpako     .pe.     atthi    napaññā    paññāpaṭirūpikāti   .
Na hevaṃ vattabbe .pe.
                    Rāgapaṭirūpakādikathā.
                          -------------
                      Aparinipphannakathā
     [1893]   Rūpaṃ   aparinipphannanti  .  āmantā  .  rūpaṃ  nāniccaṃ
na   saṅkhataṃ  na  paṭiccasamuppannaṃ  na  khayadhammaṃ  na  vayadhammaṃ  na  virāgadhammaṃ
na   nirodhadhammaṃ   na   vipariṇāmadhammanti   .  na  hevaṃ  vattabbe  .pe.
Nanu    rūpaṃ    aniccaṃ    saṅkhataṃ    paṭiccasamuppannaṃ    khayadhammaṃ   vayadhammaṃ
virāgadhammaṃ    nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   hañci
rūpaṃ   aniccaṃ   saṅkhataṃ   .pe.   vipariṇāmadhammaṃ  no  vata  re  vattabbe
rūpaṃ aparinipphannanti.
     [1894]   Dukkhaññeva   parinipphannanti   .   āmantā   .  nanu
yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  rūpaṃ  aniccanti  .  āmantā . Hañci
yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  rūpaṃ  aniccaṃ  no  vata  re  vattabbe
dukkhaññeva parinipphannanti.
@Footnote:1. Ma. na kisesiyo kilesiyapaṭirūpako.
     [1895]   Vedanā   .pe.   saññā   saṅkhārā  viññāṇaṃ  .pe.
Cakkhāyatanaṃ   .pe.   dhammāyatanaṃ   .pe.   cakkhudhātu   .pe.  dhammadhātu
.pe. Cakkhundriyaṃ .pe.
     [1896]   Aññātāvindriyaṃ   aparinipphannanti   .   āmantā  .
Aññātāvindriyaṃ     nāniccaṃ     .pe.    na    vipariṇāmadhammanti   .
Na  hevaṃ  vattabbe  .pe.  nanu  aññātāvindriyaṃ  aniccaṃ  saṅkhataṃ  .pe.
Vipariṇāmadhammanti  .  āmantā  .  hañci  aññātāvindriyaṃ  aniccaṃ  saṅkhataṃ
paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ  virāgadhammaṃ  nirodhadhammaṃ  vipariṇāmadhammaṃ
no vata re vattabbe aññātāvindriyaṃ aparinipphannanti.
     [1897]  Dukkhaññeva  parinipphannanti  .  āmantā  .  nanu yadaniccaṃ
taṃ   dukkhaṃ   vuttaṃ  bhagavatā  aññātāvindriyaṃ  aniccanti  .  āmantā .
Hañci   yadaniccaṃ   taṃ   dukkhaṃ   vuttaṃ   bhagavatā   aññātāvindriyaṃ  aniccaṃ
no vata re vattabbe dukkhaññeva parinipphannanti.
                     Aparinipphannakathā.
                    Tevīsatimo vaggo.
                       Tassa uddānaṃ
            ekādhippāyena methuno dhammo paṭisevitabbo
            arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ
            paṭisevanti bodhisatto issariyakāmakārikāhetu
            vinipātaṃ gacchati gabbhaseyyaṃ okkamati dukkarakārikaṃ
            Akāsi aparantapaṃ akāsi aññaṃ satthāraṃ uddisi
            atthi narāgo rāgapaṭirūpako atthi nadoso
            dosapaṭirūpako atthi namoho mohapaṭirūpako
            atthi nakileso kilesapaṭirūpako rūpaṃ aparinipphannaṃ
            aññātāvindriyaṃ aparinipphannanti.
            Navaṃkataṃ nibbuti ekādhippāyo rūpaṃ aparinipphannaṃ
            aññātāvindriyaṃ aparinipphannanti.
            Mahā niyāmo anusayā niggaho khuddakapañcamā
            parappavāda maddanā suttamūla samāhitā
            ujjotanā satthusamaye kathāvatthuppakaraṇe.
               Pañcattiṃsabhāṇavāraṃ kathāvatthuppakaraṇaṃ
                         niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 37 page 650-662. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1870&items=28              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1870&items=28&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1870&items=28              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1870&items=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1870              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]