ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                     Saṃvaro kammantikathā
     [1476]   Saṃvaro   kammanti   .   āmantā  .  cakkhundriyasaṃvaro
cakkhukammanti   .   na   hevaṃ  vattabbe  .pe.  sotindriyasaṃvaro  .pe.
Ghānindriyasaṃvaro    .pe.    jivhindriyasaṃvaro   .pe.   kāyindriyasaṃvaro
kāyakammanti    .    na    hevaṃ   vattabbe   .pe.   kāyindriyasaṃvaro
kāyakammanti   .   āmantā   .   cakkhundriyasaṃvaro  cakkhukammanti  .  na
hevaṃ   vattabbe  .pe.  kāyindriyasaṃvaro  kāyakammanti  .  āmantā .
Sotindriyasaṃvaro    .pe.    ghānindriyasaṃvaro   .pe.   jivhindriyasaṃvaro
jivhākammanti    .    na    hevaṃ   vattabbe   .pe.   manindriyasaṃvaro
manokammanti    .    na    hevaṃ    vattabbe   .pe.   manindriyasaṃvaro
manokammanti  .  āmantā  .  cakkhundriyasaṃvaro  cakkhukammanti  .  na hevaṃ
vattabbe    .pe.   manindriyasaṃvaro   manokammanti   .   āmantā  .
Sotindriyasaṃvaro    .pe.    ghānindriyasaṃvaro   .pe.   jivhindriyasaṃvaro
.pe. Kāyindriyasaṃvaro kāyakammanti. Na hevaṃ vattabbe .pe.
     [1477]   Asaṃvaro   kammanti  .  āmantā  .  cakkhundriyaasaṃvaro
Cakkhukammanti   .   na  hevaṃ  vattabbe  .pe.  sotindriyaasaṃvaro  .pe.
Ghānindriyaasaṃvaro   .pe.   jivhindriyaasaṃvaro   .pe.  kāyindriyaasaṃvaro
kāyakammanti    .    na   hevaṃ   vattabbe   .pe.   kāyindriyaasaṃvaro
kāyakammanti   .   āmantā   .   cakkhundriyaasaṃvaro   cakkhukammanti  .
Na    hevaṃ    vattabbe   .pe.   kāyindriyaasaṃvaro   kāyakammanti  .
Āmantā     .     sotindriyaasaṃvaro     .pe.     ghānindriyaasaṃvaro
.pe.    jivhindriyaasaṃvaro   jivhākammanti   .   na   hevaṃ   vattabbe
.pe.   manindriyaasaṃvaro   manokammanti   .  na  hevaṃ  vattabbe  .pe.
Manindriyaasaṃvaro    manokammanti   .   āmantā   .   cakkhundriyaasaṃvaro
cakkhukammanti    .    na    hevaṃ   vattabbe   .pe.   manindriyaasaṃvaro
manokammanti     .     āmantā     .    sotindriyaasaṃvaro    .pe.
Ghānindriyaasaṃvaro        .pe.        jivhindriyaasaṃvaro       .pe.
Kāyindriyaasaṃvaro kāyakammanti. Na hevaṃ vattabbe .pe.
     [1478]  Na  vattabbaṃ  saṃvaropi  asaṃvaropi  kammanti . Āmantā.
Nanu   vuttaṃ   bhagavatā   idha   bhikkhave   bhikkhu   cakkhunā   rūpaṃ   disvā
nimittaggāhī   hoti   .pe.   na   nimittaggāhī   hoti   sotena  saddaṃ
sutvā   .pe.   manasā   dhammaṃ   viññāya   nimittaggāhī   hoti  .pe.
Na    nimittaggāhī   hotīti   attheva   suttantoti   .   āmantā  .
Tena hi saṃvaro asaṃvaropi kammanti.
                    Saṃvaro kammantikathā.
                      ---------------
                        Kammakathā
     [1479]   Sabbaṃ   kammaṃ   savipākanti   .   āmantā  .  sabbā
cetanā   savipākāti   .   na  hevaṃ  vattabbe  .pe.  sabbā  cetanā
savipākāti   .   āmantā  .  vipākābyākatā  cetanā  savipākāti .
Na  hevaṃ  vattabbe  .pe.  sabbā  cetanā  savipākāti  .  āmantā.
Kiriyābyākatā   cetanā   savipākāti   .   na  hevaṃ  vattabbe  .pe.
Sabbā  cetanā  savipākāti  .  āmantā . Kāmāvacarā vipākābyākatā
cetanā   savipākāti   .   na  hevaṃ  vattabbe  .pe.  sabbā  cetanā
savipākāti   .   āmantā   .   rūpāvacarā  arūpāvacarā  apariyāpannā
vipākābyākatā   cetanā   savipākāti   .  na  hevaṃ  vattabbe  .pe.
Sabbā  cetanā  savipākāti  .  āmantā  .  kāmāvacarā kiriyābyākatā
cetanā   savipākāti   .   na  hevaṃ  vattabbe  .pe.  sabbā  cetanā
savipākāti   .   āmantā   .  rūpāvacarā  arūpāvacarā  kiriyābyākatā
cetanā savipākāti. Na hevaṃ vattabbe .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 492-494. https://84000.org/tipitaka/read/roman_item.php?book=37&item=1476&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=37&item=1476&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=37&item=1476&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1476&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1476              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]