ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [810]  Na  cakkhu  na  dhatuti: cakkhum thapetva avasesa dhatu na cakkhu
dhatu   cakkhunca   dhatunca   thapetva  avasesa  na  ceva  cakkhu  na  ca
dhatu  .  na  dhatu  na  sotadhatuti:  amanta  .  na  cakkhu  na dhatuti:
cakkhum   thapetva  avasesa  na  cakkhu  dhatu  cakkhunca  dhatunca  thapetva
avasesa  na  ceva  cakkhu  na  ca  dhatu  .  na  dhatu na ghanadhatu .pe.
Na   dhatu   na   dhammadhatuti:  amanta  .pe.  na  dhammo  na  dhatuti:
amanta  .  na  dhatu  na  cakkhudhatuti:  amanta. Na dhammo na dhatuti:
amanta  .  na  dhatu  na  sotadhatu .pe. Na dhatu na manovinnanadhatuti:
amanta   .   cakkam   bandhitabbam   .   yatha   ayatanayamakassa  pannatti
evam dhatuyamakassa pannatti vittharetabba.
                      Pannattivaro.
                       Pavattivaro
     [811]   Yassa   cakkhudhatu  uppajjati  tassa  sotadhatu  uppajjatiti:
sacakkhukanam    asotakanam    upapajjantanam   tesam   cakkhudhatu   uppajjati
no  ca  tesam  sotadhatu  uppajjati  sacakkhukanam  sasotakanam  upapajjantanam
tesam  cakkhudhatu  ca  uppajjati  sotadhatu  ca  uppajjati  .  yassa va pana
sotadhatu  uppajjati  tassa  cakkhudhatu  uppajjatiti:  sasotakanam  acakkhukanam
upapajjantanam  tesam  sotadhatu  uppajjati  no  ca tesam cakkhudhatu uppajjati
sasotakanam   sacakkhukanam   upapajjantanam   tesam   sotadhatu  ca  uppajjati
cakkhudhatu ca uppajjati.
     [812]   Yassa   cakkhudhatu  uppajjati  tassa  ghanadhatu  uppajjatiti:
sacakkhukanam    aghanakanam    upapajjantanam   tesam   cakkhudhatu   uppajjati
no  ca  tesam  ghanadhatu  uppajjati  sacakkhukanam  saghanakanam  upapajjantanam
tesam  cakkhudhatu  ca  uppajjati  ghanadhatu  ca  uppajjati  .  yassa va pana
ghanadhatu  uppajjati  tassa  cakkhudhatu  uppajjatiti:  saghanakanam  acakkhukanam
upapajjantanam  tesam  ghanadhatu  uppajjati  no  ca tesam cakkhudhatu uppajjati
saghanakanam   sacakkhukanam   upapajjantanam   tesam  ghanadhatu  ca  uppajjati
cakkhudhatu ca uppajjati.
     [813]   Yassa   cakkhudhatu   uppajjati  tassa  rupadhatu  uppajjatiti:
amanta   .   yassa   va   pana   rupadhatu  uppajjati  tassa  cakkhudhatu
uppajjatiti:    sarupakanam    acakkhukanam   upapajjantanam   tesam   rupadhatu
Uppajjati   no   ca   tesam   cakkhudhatu  uppajjati  sarupakanam  sacakkhukanam
upapajjantanam tesam rupadhatu ca uppajjati cakkhudhatu ca uppajjati.
     [814]    Yassa    cakkhudhatu   uppajjati   tassa   manovinnanadhatu
uppajjatiti:    amanta    .    yassa    va   pana   manovinnanadhatu
uppajjati    tassa    cakkhudhatu    uppajjatiti:   sacittakanam   acakkhukanam
upapajjantanam    tesam    manovinnanadhatu   uppajjati   no   ca   tesam
cakkhudhatu    uppajjati    sacittakanam   sacakkhukanam   upapajjantanam   tesam
manovinnanadhatu ca uppajjati cakkhudhatu ca uppajjati.



             The Pali Tipitaka in Roman Character Volume 38 page 271-273. https://84000.org/tipitaka/read/roman_item.php?book=38&item=810&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=810&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=810&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=810&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=810              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]