ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [810]  Na  cakkhu  na  dhātūti: cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu
dhātu   cakkhuñca   dhātuñca   ṭhapetvā  avasesā  na  ceva  cakkhu  na  ca
dhātu  .  na  dhātū  na  sotadhātūti:  āmantā  .  na  cakkhu  na dhātūti:
cakkhuṃ   ṭhapetvā  avasesā  na  cakkhu  dhātu  cakkhuñca  dhātuñca  ṭhapetvā
avasesā  na  ceva  cakkhu  na  ca  dhātu  .  na  dhātu na ghānadhātu .pe.
Na   dhātū   na   dhammadhātūti:  āmantā  .pe.  na  dhammo  na  dhātūti:
āmantā  .  na  dhātū  na  cakkhudhātūti:  āmantā. Na dhammo na dhātūti:
āmantā  .  na  dhātū  na  sotadhātu .pe. Na dhātū na manoviññāṇadhātūti:
āmantā   .   cakkaṃ   bandhitabbaṃ   .   yathā   āyatanayamakassa  paṇṇatti
evaṃ dhātuyamakassa paṇṇatti vitthāretabbā.
                      Paṇṇattivāro.
                       Pavattivāro
     [811]   Yassa   cakkhudhātu  uppajjati  tassa  sotadhātu  uppajjatīti:
sacakkhukānaṃ    asotakānaṃ    upapajjantānaṃ   tesaṃ   cakkhudhātu   uppajjati
no  ca  tesaṃ  sotadhātu  uppajjati  sacakkhukānaṃ  sasotakānaṃ  upapajjantānaṃ
tesaṃ  cakkhudhātu  ca  uppajjati  sotadhātu  ca  uppajjati  .  yassa vā pana
sotadhātu  uppajjati  tassa  cakkhudhātu  uppajjatīti:  sasotakānaṃ  acakkhukānaṃ
upapajjantānaṃ  tesaṃ  sotadhātu  uppajjati  no  ca tesaṃ cakkhudhātu uppajjati
sasotakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ   sotadhātu  ca  uppajjati
cakkhudhātu ca uppajjati.
     [812]   Yassa   cakkhudhātu  uppajjati  tassa  ghānadhātu  uppajjatīti:
sacakkhukānaṃ    aghānakānaṃ    upapajjantānaṃ   tesaṃ   cakkhudhātu   uppajjati
no  ca  tesaṃ  ghānadhātu  uppajjati  sacakkhukānaṃ  saghānakānaṃ  upapajjantānaṃ
tesaṃ  cakkhudhātu  ca  uppajjati  ghānadhātu  ca  uppajjati  .  yassa vā pana
ghānadhātu  uppajjati  tassa  cakkhudhātu  uppajjatīti:  saghānakānaṃ  acakkhukānaṃ
upapajjantānaṃ  tesaṃ  ghānadhātu  uppajjati  no  ca tesaṃ cakkhudhātu uppajjati
saghānakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānadhātu  ca  uppajjati
cakkhudhātu ca uppajjati.
     [813]   Yassa   cakkhudhātu   uppajjati  tassa  rūpadhātu  uppajjatīti:
āmantā   .   yassa   vā   pana   rūpadhātu  uppajjati  tassa  cakkhudhātu
uppajjatīti:    sarūpakānaṃ    acakkhukānaṃ   upapajjantānaṃ   tesaṃ   rūpadhātu
Uppajjati   no   ca   tesaṃ   cakkhudhātu  uppajjati  sarūpakānaṃ  sacakkhukānaṃ
upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati.
     [814]    Yassa    cakkhudhātu   uppajjati   tassa   manoviññāṇadhātu
uppajjatīti:    āmantā    .    yassa    vā   pana   manoviññāṇadhātu
uppajjati    tassa    cakkhudhātu    uppajjatīti:   sacittakānaṃ   acakkhukānaṃ
upapajjantānaṃ    tesaṃ    manoviññāṇadhātu   uppajjati   no   ca   tesaṃ
cakkhudhātu    uppajjati    sacittakānaṃ   sacakkhukānaṃ   upapajjantānaṃ   tesaṃ
manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati.



             The Pali Tipitaka in Roman Character Volume 38 page 271-273. https://84000.org/tipitaka/read/roman_item.php?book=38&item=810&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=810&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=810&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=810&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=810              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]