ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [810]  Na  cakkhu  na  dhātūti: cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu
dhātu   cakkhuñca   dhātuñca   ṭhapetvā  avasesā  na  ceva  cakkhu  na  ca
dhātu  .  na  dhātū  na  sotadhātūti:  āmantā  .  na  cakkhu  na dhātūti:
cakkhuṃ   ṭhapetvā  avasesā  na  cakkhu  dhātu  cakkhuñca  dhātuñca  ṭhapetvā
avasesā  na  ceva  cakkhu  na  ca  dhātu  .  na  dhātu na ghānadhātu .pe.
Na   dhātū   na   dhammadhātūti:  āmantā  .pe.  na  dhammo  na  dhātūti:
āmantā  .  na  dhātū  na  cakkhudhātūti:  āmantā. Na dhammo na dhātūti:
āmantā  .  na  dhātū  na  sotadhātu .pe. Na dhātū na manoviññāṇadhātūti:
āmantā   .   cakkaṃ   bandhitabbaṃ   .   yathā   āyatanayamakassa  paṇṇatti
evaṃ dhātuyamakassa paṇṇatti vitthāretabbā.
                      Paṇṇattivāro.

--------------------------------------------------------------------------------------------- page272.

Pavattivāro [811] Yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatīti: sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati no ca tesaṃ sotadhātu uppajjati sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati sotadhātu ca uppajjati . yassa vā pana sotadhātu uppajjati tassa cakkhudhātu uppajjatīti: sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu ca uppajjati cakkhudhātu ca uppajjati. [812] Yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatīti: sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati no ca tesaṃ ghānadhātu uppajjati sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati ghānadhātu ca uppajjati . yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatīti: saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu ca uppajjati cakkhudhātu ca uppajjati. [813] Yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatīti: āmantā . yassa vā pana rūpadhātu uppajjati tassa cakkhudhātu uppajjatīti: sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu

--------------------------------------------------------------------------------------------- page273.

Uppajjati no ca tesaṃ cakkhudhātu uppajjati sarūpakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati. [814] Yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatīti: āmantā . yassa vā pana manoviññāṇadhātu uppajjati tassa cakkhudhātu uppajjatīti: sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sacittakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati.


             The Pali Tipitaka in Roman Character Volume 38 page 271-273. https://84000.org/tipitaka/read/roman_item.php?book=38&item=810&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=38&item=810&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=38&item=810&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=810&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=810              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]