ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
                    Vinayapiṭake mahāvaggassa
                       paṭhamo bhāgo
                       ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Mahākhandhakaṃ
     [1]   Tena   samayena  buddho  bhagavā  uruvelāyaṃ  viharati  najjā
nerañjarāya   tīre   bodhirukkhamūle   paṭhamābhisambuddho  .  athakho  bhagavā
bodhirukkhamūle   sattāhaṃ   ekapallaṅkena   nisīdi   vimuttisukhapaṭisaṃvedī  .
Athakho   bhagavā   rattiyā   paṭhamaṃ   yāmaṃ  paṭiccasamuppādaṃ  anulomapaṭilomaṃ
manasākāsi
     {1.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā        saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti    evametassa    kevalassa    dukkhakkhandhassa   samudayo   hoti
avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho   saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
Upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā         jarāmaraṇaṃ         sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {1.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              athassa kaṅkhā vapayanti sabbā
              yato pajānāti sahetudhammanti.
     [2]   Athakho   bhagavā   rattiyā   majjhimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {2.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
Taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {2.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              athassa kaṅkhā vapayanti sabbā
              yato khayaṃ paccayānaṃ avedīti.
     [3]   Athakho   bhagavā   rattiyā   pacchimaṃ   yāmaṃ  paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
     {3.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho     saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā
nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho    saḷāyatananirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā
Upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     {3.2}  Athakho  bhagavā  etamatthaṃ  viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
              yadā have pātubhavanti dhammā
              ātāpino jhāyato brāhmaṇassa
              vidhūpayaṃ tiṭṭhati mārasenaṃ
              suriyova 1- obhāsayamantalikkhanti.
                   Bodhikathā niṭṭhitā 2-.
     [4]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     bodhirukkhamūlā    yena    ajapālanigrodho    tenupasaṅkami
upasaṅkamitvā  ajapālanigrodharukkhamūle  3-  sattāhaṃ  ekapallaṅkena  nisīdi
vimuttisukhapaṭisaṃvedī.
     Athakho   aññataro   huṃhukajātiko   4-   brāhmaṇo  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
@Footnote: 1 Ma. sūriyova. katthaci sūrova itipi dissati. 2 Sī. idaṃ pāṭhadvayaṃ na dissati.
@3 Ma. ajapālanigrodhamūle. 4 Yu. Rā. huṃhukajātiko. huṃhukajātikoti so kira
@diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā
@huṃhukajātikoti vuccati. huhukkajātikotipi paṭhantīti tabbaṇṇanā.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito
kho    so   brāhmaṇo   bhagavantaṃ   etadavoca   kittāvatā   nu   kho
bho    gotama   brāhmaṇo   hoti   katame   ca   pana   brāhmaṇakaraṇā
dhammāti.
     {4.1}   Athakho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
              yo brāhmaṇo bāhitapāpadhammo
              nīhuṃhuko 1- nikkasāvo yatatto
              vedantagū vūsitabrahmacariyo
              dhammena so 2- brahmavādaṃ vadeyya
              yassussadā natthi kuhiñci loketi.
              Ajapālanigrodhakathā niṭṭhitā 3-.
     [5]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā     ajapālanigrodhamūlā     yena    mucalindo    tenupasaṅkami
upasaṅkamitvā     mucalindamūle     sattāhaṃ     ekapallaṅkena     nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena    kho    pana    samayena   mahāakālamegho   udapādi  .
Sattāhavaddalikā    sītavātaduddinī    .   athakho   mucalindo   nāgarājā
sakabhavanā   nikkhamitvā   bhagavato  kāyaṃ  sattakkhattuṃ  bhogehi  parikkhipitvā
@Footnote: 1 Yu. Rā. nihuhuṃko. Ma. nihuṃhuṃko nikasāvo. 2 Yu. Rā. so brāhmaṇo.
@3 Sī. idaṃ pāṭhadvayaṃ na dissati.
Uparimuddhani    mahantaṃ    phaṇaṃ   karitvā   aṭṭhāsi   mā   bhagavantaṃ   sītaṃ
mā  bhagavantaṃ  uṇhaṃ  mā  bhagavantaṃ  ḍaṃsamakasavātātapasiriṃsapasamphassoti  1-.
Athakho   mucalindo   nāgarājā  sattāhassa  accayena  viddhaṃ  vigatabalāhakaṃ
devaṃ    viditvā    bhagavato   kāyā   bhoge   vinīveṭhetvā   sakavaṇṇaṃ
paṭisaṃharitvā    māṇavakavaṇṇaṃ   abhinimminitvā   bhagavato   purato   aṭṭhāsi
añjaliko bhagavantaṃ namassamāno.
     Athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ  velāyaṃ  imaṃ  udānaṃ
udānesi
          sukho viveko tuṭṭhassa         sutadhammassa passato
          abyāpajjhaṃ sukhaṃ loke      pāṇabhūtesu saññamo
          sukhā virāgatā loke         kāmānaṃ samatikkamo
          asmimānassa yo vinayo    etaṃ ve paramaṃ sukhanti.
                  Mucalindakathā niṭṭhitā 2-.
     [6]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā      mucalindamūlā      yena     rājāyatanaṃ     tenupasaṅkami
upasaṅkamitvā     rājāyatanamūle     sattāhaṃ    ekapallaṅkena    nisīdi
vimuttisukhapaṭisaṃvedī.
     Tena  kho  pana  samayena  tapussabhallikā  3-  vāṇijā  ukkalā  taṃ
desaṃ    addhānamaggapaṭipannā    honti    .    athakho   tapussabhallikānaṃ
@Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā.
Vāṇijānaṃ     ñātisālohitā     devatā     tapussabhallike     vāṇije
etadavoca     ayaṃ     mārisā     bhagavā    rājāyatanamūle    viharati
paṭhamābhisambuddho    gacchatha    taṃ   bhagavantaṃ   manthena   ca   madhupiṇḍikāya
ca   paṭimānetha  taṃ  vo  bhavissati  dīgharattaṃ  hitāya  sukhāyāti  .  athakho
tapussabhallikā    vāṇijā    manthañca    madhupiṇḍikañca    ādāya    yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā   kho  tapussabhallikā  vāṇijā
bhagavantaṃ    etadavocuṃ    paṭiggaṇhātu   no   bhante   bhagavā   manthañca
madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti.
     {6.1}   Athakho  bhagavato  etadahosi  na  kho  tathāgatā  hatthesu
paṭiggaṇhanti     kimhi    nu    kho    ahaṃ    paṭiggaṇheyyaṃ    manthañca
madhupiṇḍikañcāti   .  athakho  cattāro  mahārājā  1-  bhagavato  cetasā
cetoparivitakkamaññāya     catuddisā     cattāro    selamaye    patte
bhagavato    upanāmesuṃ    idha   bhante   bhagavā   paṭiggaṇhātu   manthañca
madhupiṇḍikañcāti     .    paṭiggahesi    bhagavā    paccagghe    selamaye
patte    manthañca    madhupiṇḍikañca    paṭiggahetvā    ca   paribhuñji  .
Athakho   tapussabhallikā   vāṇijā   2-  bhagavantaṃ  etadavocuṃ  ete  mayaṃ
bhante   bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   upāsake   no   bhagavā
@Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva .    2 Ma. Yu. Rā. ito paraṃ
@bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati.
Dhāretu   ajjatagge  pāṇupete  saraṇaṃ  gateti  .  te  ca  1-  loke
paṭhamaṃ upāsakā ahesuṃ dvevācikā.
                 Rājāyatanakathā niṭṭhitā 2-.
     [7]   Athakho   bhagavā   sattāhassa  accayena  tamhā  samādhimhā
vuṭṭhahitvā   rājāyatanamūlā  yena  ajapālanigrodho  tenupasaṅkami  3- .
Tatra   sudaṃ   bhagavā   ajapālanigrodhamūle   viharati   .  athakho  bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
adhigato   kho   mayāyaṃ   dhammo   gambhīro   duddaso  duranubodho  santo
paṇīto    atakkāvacaro    nipuṇo    paṇḍitavedanīyo   ālayarāmā   kho
panāyaṃ   pajā   ālayaratā   ālayasammuditā   ālayarāmāya   kho   pana
pajāya    ālayaratāya    ālayasammuditāya   duddasaṃ   idaṃ   ṭhānaṃ   yadidaṃ
idappaccayatāpaṭiccasamuppādo    idaṃpi    kho    ṭhānaṃ    sududdasaṃ   yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ  ahañceva  kho  pana  dhammaṃ  deseyyaṃ  pare ca me na ājāneyyuṃ
so   mamassa  kilamatho  sā  mamassa  vihesāti  .  apissu  bhagavantaṃ  imā
anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā
@Footnote: 1 Yu. te va .    2 Sī. idaṃ pāṭhadvayaṃ na dissati .  3 ito paraṃ yebhuyyena
@upasaṅkamitvāti pāṭho dissati. so atirekoti daṭṭhabbo.
         Kicchena me adhigataṃ          halandāni pakāsituṃ.
         Rāgadosaparetehi            nāyaṃ dhammo susambudho.
         Paṭisotagāmiṃ nipuṇaṃ        gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti     tamokkhandhena āvuṭāti.
Itiha    bhagavato   paṭisañcikkhato   appossukkatāya   cittaṃ   namati   no
dhammadesanāya.
     [8]   Athakho   brahmuno   sahampatissa   1-   bhagavato   cetasā
cetoparivitakkamaññāya     etadahosi    nassati    vata    bho    loko
vinassati   vata   bho   loko   yatra   hi   nāma   tathāgatassa  arahato
sammāsambuddhassa       appossukkatāya      cittaṃ      namati      no
dhammadesanāyāti     .     athakho    brahmā    sahampati    seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā    bāhaṃ   sammiñjeyya   evameva   2-   brahmaloke   antarahito
bhagavato purato pāturahosi.
     {8.1}   Athakho   brahmā  sahampati  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
dakkhiṇajāṇumaṇḍalaṃ   3-   paṭhaviyaṃ   4-  nihantvā  yena  bhagavā  tenañjaliṃ
paṇāmetvā  bhagavantaṃ  etadavoca  desetu  bhante  bhagavā  dhammaṃ  desetu
sugato  dhammaṃ  santi  5-  sattā  apparajakkhajātikā 6- assavanatā dhammassa
@Footnote: 1 sahappatītipi tassa nāmaṃ .    2 Sī. evamevaṃ .    3 Yu. dakkhiṇañjānumaṇḍalaṃ.
@4 Rā. bhūmiyaṃ. Sī. puthuviyaṃ .  5 santīdhātipi pāṭho .  6 Sī. apparajakkhajātiyā.
Parihāyanti bhavissanti dhammassa aññātāroti.
     {8.2} Idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
              pāturahosi magadhesu pubbe
              dhammo asuddho samalehi cintito.
              Apāpuretaṃ amatassa dvāraṃ
              suṇantu dhammaṃ vimalenānubuddhaṃ.
              Sele yathā pabbatamuddhaniṭṭhito
              yathāpi passe janataṃ samantato
              tathūpamaṃ dhammamayaṃ sumedha
              pāsādamāruyha samantacakkhu
              sokāvatiṇṇaṃ janataṃ apetasoko
              avekkhassu 1- jātijarābhibhūtaṃ.
              Uṭṭhehi vīra vijitasaṅgāma
              satthavāha anaṇa vicara loke.
     Desassu 2- bhagavā dhammaṃ aññātāro bhavissantīti 3-.
@Footnote: 1 apekkhassūtipi pāṭho .   2 yebhuyyena desetūti pāṭho dissati .   3 Yu. Rā.
@tikkhattuṃ ajjhesanā katā. tesu hi evaṃ dissati evaṃ vutte bhagavā brahmānaṃ
@sahampatiṃ etadavoca mayhaṃ kho brahme etadahosi adhigato kho mayāyaṃ dhammo .. sā mamassa
@vihesāti apissu maṃ brahme imā anacchariyā gāthāyo paṭibhaṃsu pubbe me
@assutapubbā ... āvuṭāti itiha me brahme paṭisañcikkhato appossukkatāya
@cittaṃ namati no dhammadesanāyāti. dutiyampikho brahmā sahampati bhagavantaṃ etadavoca
@desetu bhante
     [9]  Athakho  bhagavā  brahmuno  ca  ajjhesanaṃ  viditvā  sattesu ca
kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesi   .  addasā  kho
bhagavā    buddhacakkhunā    lokaṃ    volokento    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye appekacce paralokavajjabhayadassāvino 1- viharante.
     {9.1}  Seyyathāpi  nāma  uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni vā udake jātāni
udake    saṃvaḍḍhāni    udakānuggatāni   antonimuggaposīni   appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃvaḍḍhāni   samodakaṃ   ṭhitāni   appekaccāni   uppalāni   vā   padumāni
vā   puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   udakā
accuggamma   tiṭṭhanti   2-  anupalittāni  udakena  evameva  3-  bhagavā
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye      appekacce     paralokavajjabhayadassāvino     viharante
@Footnote:bhagavā dhammaṃ ... aññātāro bhavissantīti. dutiyampi kho bhagavā brahmānaṃ sahampatiṃ
@etadavoca mayhaṃ kho brahme etadahosi ... no dhammadesanāyāti. tatiyampi kho
@brahmā sahampati bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ ... aññātāro
@bhavissantīti.
@1 Ma. ...dassāvine. ito paraṃ īdisameva .   2 Ma. ṭhitāni .   3 Ma. evamevaṃ.
Disvāna brahmānaṃ sahampatiṃ gāthāya ajjhabhāsi
             apārutā te 1- amatassa dvārā
             ye sotavanto pamuñcantu saddhaṃ.
             Vihiṃsasaññī paguṇaṃ na bhāsiṃ
             dhammaṃ paṇītaṃ manujesu brahmeti.
     Athakho    brahmā    sahampati    katāvakāso    khomhi   bhagavatā
dhammadesanāyāti      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ     katvā
tatthevantaradhāyi.
                 Brahmayācanakathā niṭṭhitā 2-
     [10]  Athakho  bhagavato  etadahosi  kassa  nu  kho  ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ   ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato
etadahosi   ayaṃ   kho   āḷāro  kālāmo  paṇḍito  byatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    āḷārassa    kālāmassa
paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Athakho   devatā   3-  antarahitā  bhagavato  ārocesi  sattāhakālakato
bhante   āḷāro   kālāmoti   .   bhagavatopi   kho   ñāṇaṃ   udapādi
sattāhakālakato       āḷāro       kālāmoti      .      athakho
@Footnote: 1 Ma. Yu. tesaṃ .   2 Sī. idaṃ pāṭhadvayaṃ na dissati .   3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.
Bhagavato   etadahosi   mahājāniyo   kho   āḷāro   kālāmo   sace
hi   so   imaṃ   dhammaṃ   suṇeyya   khippameva  ājāneyyāti  .  athakho
bhagavato   etadahosi   kassa   nu   kho   ahaṃ   paṭhamaṃ   dhammaṃ  deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti.
     {10.1}  Athakho  bhagavato  etadahosi  ayaṃ  kho uddako rāmaputto
paṇḍito    byatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti   .   athakho   devatā   antarahitā   bhagavato  ārocesi
abhidosakālakato   bhante   uddako   rāmaputtoti   .   bhagavatopi   kho
ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti.
     {10.2}   Athakho  bhagavato  etadahosi  mahājāniyo  kho  uddako
rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya khippameva ājāneyyāti.
Athakho   bhagavato  etadahosi  kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ
ko  imaṃ  dhammaṃ  khippameva  ājānissatīti  .  athakho  bhagavato  etadahosi
bahūpakārā   kho   me   pañcavaggiyā   bhikkhū   ye   maṃ   padhānapahitattaṃ
upaṭṭhahiṃsu   yannūnāhaṃ  pañcavaggiyānaṃ  bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti .
Athakho   bhagavato   etadahosi  kahaṃ  nu  kho  etarahi  pañcavaggiyā  bhikkhū
viharantīti   .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena        pañcavaggiye        bhikkhū        bārāṇasiyaṃ
Viharante  isipatane  migadāye  .  athakho  bhagavā  uruvelāyaṃ  yathābhirantaṃ
viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.
     [11]  Addasā  kho  upako  ājīvako  bhagavantaṃ  antarā  ca  gayaṃ
antarā   ca   bodhiṃ   addhānamaggapaṭipannaṃ   disvāna  bhagavantaṃ  etadavoca
vippasannāni    kho   te   āvuso   indriyāni   parisuddho   chavivaṇṇo
pariyodāto    kaṃsi    tvaṃ   āvuso   uddissa   pabbajito   ko   vā
te   satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  evaṃ  vutte  bhagavā
upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi
              sabbābhibhū sabbavidūhamasmi
              sabbesu dhammesu anūpalitto
              sabbañjaho taṇhakkhaye vimutto
              sayaṃ abhiññāya kamuddiseyyaṃ.
     Na me ācariyo atthi                 sadiso me na vijjati
     sadevakasmiṃ lokasmiṃ                  natthi me paṭipuggalo.
     Ahañhi arahā loke                ahaṃ satthā anuttaro
     ekomhi sammāsambuddho         sītibhūtosmi nibbuto.
     Dhammacakkaṃ pavattetuṃ                  gacchāmi kāsinaṃ puraṃ
     andhabhūtasmiṃ lokasmiṃ                 ahaññiṃ 1- amatadundubhinti.
     Yathā kho tvaṃ āvuso paṭijānāsi  arahasi anantajinoti.
     Mādisā ve jinā honti             ye pattā āsavakkhayaṃ.
@Footnote: 1 Yu. ahañhi.
     Jitā me pāpakā dhammā            tasmāhamupaka jinoti.
     Evaṃ   vutte  upako  ājīvako  huveyyāvusoti  1-  vatvā  sīsaṃ
okampetvā ummaggaṃ gahetvā pakkāmi.
     [12]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno yena bārāṇasī
isipatanaṃ    migadāyo    yena    pañcavaggiyā   bhikkhū   tenupasaṅkami  .
Addasaṃsu   kho   pañcavaggiyā   bhikkhū   bhagavantaṃ   dūrato   va  āgacchantaṃ
disvāna   aññamaññaṃ   [2]-   saṇṭhapesuṃ   ayaṃ  āvuso  samaṇo  gotamo
āgacchati    bāhulliko    padhānavibbhanto   āvatto   bāhullāya   so
neva     abhivādetabbo    na    paccuṭṭhātabbo    nāssa    pattacīvaraṃ
paṭiggahetabbaṃ   apica   kho  āsanaṃ  ṭhapetabbaṃ  sace  [3]-  ākaṅkhissati
nisīdissatīti.
     {12.1}  Yathā  yathā  kho  bhagavā  pañcavaggiye  bhikkhū  upasaṅkamati
tathā  tathā  te  4-  pañcavaggiyā  bhikkhū  [5]-  sakāya  katikāya [6]-
asaṇṭhahantā    bhagavantaṃ    paccuggantvā    eko   bhagavato   pattacīvaraṃ
paṭiggahesi  eko  āsanaṃ paññāpesi eko pādodakaṃ [7]- pādapīṭhaṃ [8]-
pādakathalikaṃ   upanikkhipi   .  nisīdi  bhagavā  paññatte  āsane  .  nisajja
kho  bhagavā  pāde  pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena
ca  samudācaranti  .  evaṃ  vutte  bhagavā  pañcavaggiye  bhikkhū  etadavoca
mā      bhikkhave      tathāgataṃ     nāmena     ca     āvusovādena
@Footnote: 1 Sī. huveyya āvusoti. Ma. Yu. hupeyya āvusoti. Rā. hupeyyāvusoti.
@2 Ma. katikaṃ .  3 Ma. so .    4 Ma. ayaṃ saddo na dissati .   5 Po. na
@sakkonti saṇṭhātuṃ. Ma. nāsakkhiṃsu. 6 Ma. saññātuṃ .   7-8 Ma. eko.
Ca    samudācarittha    1-   arahaṃ   bhikkhave   tathāgato   sammāsambuddho
odahatha    bhikkhave    sotaṃ    amatamadhigataṃ   ahamanusāsāmi   ahaṃ   dhammaṃ
desemi    yathānusiṭṭhaṃ    2-    paṭipajjamānā   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharissathāti    .    evaṃ   vutte   pañcavaggiyā   bhikkhū
bhagavantaṃ  etadavocuṃ  tāyapi  kho  tvaṃ  āvuso  gotama  cariyāya 3- tāya
paṭipadāya     tāya     dukkarakārikāya    nevajjhagā    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ   kiṃ   pana   tvaṃ   [4]-   etarahi   bāhulliko
padhānavibbhanto         āvatto        bāhullāya        adhigamissasi
uttarimanussadhammaṃ alamariyañāṇadassanavisesanti.
     {12.2}  Evaṃ  vutte  bhagavā  pañcavaggiye  bhikkhū  etadavoca  na
bhikkhave    tathāgato   bāhulliko   na   padhānavibbhanto   na   āvatto
bāhullāya    arahaṃ    bhikkhave    tathāgato    sammāsambuddho   odahatha
bhikkhave    sotaṃ    amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi
yathānusiṭṭhaṃ     paṭipajjamānā     nacirasseva     yassatthāya    kulaputtā
sammadeva          agārasmā          anagāriyaṃ          pabbajanti
@Footnote: 1 Ma. Yu. samudācaratha .   2 ito paraṃ sabbapotthakesu tathāsaddo dissati. so pana
@yasmā yathānusiṭṭhanti padaṃ paṭipajjamānāti pade kiriyāvisesanaṃ hoti tasmā
@atirekoti daṭṭhabbo. tena taṃ vajjetvā sodhitaṃ .    3 Sī. Ma. iriyāya.
@4 Po. āvuso.
Tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharissathāti   .   dutiyampi   kho  pañcavaggiyā
bhikkhū   bhagavantaṃ   etadavocuṃ   .pe.  dutiyampi  kho  bhagavā  pañcavaggiye
bhikkhū   etadavoca   .pe.   tatiyampi   kho  pañcavaggiyā  bhikkhū  bhagavantaṃ
etadavocuṃ    tāyapi    kho   tvaṃ   āvuso   gotama   cariyāya   tāya
paṭipadāya     tāya     dukkarakārikāya    nevajjhagā    uttarimanussadhammaṃ
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto    āvatto    bāhullāya   adhigamissasi   uttarimanussadhammaṃ
alamariyañāṇadassanavisesanti.
     {12.3}  Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca abhijānātha
me  no  tumhe  bhikkhave  ito pubbe [1]- bhāsitametanti 2-. Nohetaṃ
bhante  3-  .  arahaṃ  bhikkhave  tathāgato  sammāsambuddho odahatha bhikkhave
sotaṃ  amatamadhigataṃ  ahamanusāsāmi  ahaṃ  dhammaṃ desemi yathānusiṭṭhaṃ paṭijjamānā
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭhe    va    dhamme
sayaṃ    abhiññā    sacchikatvā    upasampajja   viharissathāti   .   asakkhi
kho   bhagavā   pañcavaggiye   bhikkhū   saññāpetuṃ  .  athakho  pañcavaggiyā
bhikkhū bhagavantaṃ sussūsiṃsu sotaṃ odahiṃsu aññāya 4- cittaṃ upaṭṭhāpesuṃ.
     [13]   Athakho   bhagavā   pañcavaggiye  bhikkhū  āmantesi  dveme
@Footnote: 1 Po. Ma. Yu. evarūpaṃ .   2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti.
@3 Po. Ma. Yu. itisaddo dissati .    4 Po. Ma. Yu. aññā.
Bhikkhave  antā  pabbajitena  na  sevitabbā  1-  .  yo  cāyaṃ  kāmesu
kāmasukhallikānuyogo   hīno   gammo  pothujjaniko  anariyo  anatthasañhito
yo    cāyaṃ    attakilamathānuyogo    dukkho    anariyo   anatthasañhito
ete   te   2-   bhikkhave  ubho  ante  anupagamma  majjhimā  paṭipadā
tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī   upasamāya   abhiññāya
sambodhāya nibbānāya saṃvattati.
     {13.1}   Katamā  ca  sā  bhikkhave  majjhimā  paṭipadā  tathāgatena
abhisambuddhā      cakkhukaraṇī      ñāṇakaraṇī      upasamāya     abhiññāya
sambodhāya   nibbānāya   saṃvattati   ayameva   ariyo  aṭṭhaṅgiko  maggo
seyyathīdaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo   sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ  kho
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 4 page 1-18. https://84000.org/tipitaka/read/roman_item.php?book=4&item=1&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=1&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=1&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=1&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=1              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]