ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [102]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   paccanto   kupito   hoti   .   athakho   rājā  māgadho
seniyo    bimbisāro   senānāyake   mahāmatte   āṇāpesi   gacchatha
bhaṇe   paccantaṃ   uccinathāti   .   evaṃ   devāti   kho  senānāyakā
mahāmattā   rañño   māgadhassa   seniyassa   bimbisārassa  paccassosuṃ .
Athakho     abhiññātānaṃ    abhiññātānaṃ    yodhānaṃ    etadahosi    mayaṃ
kho   yuddhābhinandino   gacchantā   pāpañca   kammaṃ   1-  karoma  bahuñca
apuññaṃ   pasavāma  kena  nu  kho  mayaṃ  upāyena  pāpā  ca  virameyyāma
kalyāṇañca kareyyāmāti.
     {102.1}   Athakho  tesaṃ  yodhānaṃ  etadahosi  ime  kho  samaṇā
sakyaputtiyā    dhammacārino    samacārino    brahmacārino   saccavādino
sīlavanto    kalyāṇadhammā   sace   kho   mayaṃ   samaṇesu   sakyaputtiyesu
pabbajeyyāma    evaṃ    mayaṃ    pāpā   ca   virameyyāma   kalyāṇañca
kareyyāmāti   .   athakho   te   yodhā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te   bhikkhū   pabbājesuṃ   upasampādesuṃ  .  senānāyakā
mahāmattā   rājabhaṭe   pucchiṃsu   kinnu   kho   bhaṇe   itthannāmo   ca
itthannāmo   ca  yodhā  na  dissantīti  .  itthannāmo  ca  itthannāmo
ca   sāmi   yodhā   bhikkhūsu   pabbajitāti   .  senānāyakā  mahāmattā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
rājabhaṭaṃ      pabbājessantīti      .     senānāyakā     mahāmattā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page152.

Rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ . Athakho rājā māgadho seniyo bimbisāro vohārike mahāmatte pucchi yo bhaṇe rājabhaṭaṃ pabbājeti kiṃ so pasavatīti . upajjhāyassa deva sīsaṃ chedetabbaṃ anussāvakassa 1- jivhā uddharitabbā gaṇassa upaḍḍhaphāsukā bhañjitabbāti . athakho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca santi bhante rājāno assaddhā appasannā te appamattakenapi bhikkhū viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti. {102.2} Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [103] Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti . manussā passitvā ubbijjantipi uttasantipi @Footnote: 1 Sī. anusāsakassa.

--------------------------------------------------------------------------------------------- page153.

Palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi thakenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā dhajabaddhaṃ 1- coraṃ pabbājessantīti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave dhajabaddho coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [104] Tena kho pana samayena raññā māgadhena seniyena bimbisārena anuññātaṃ hoti ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti . so kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti . manussā passitvā evamāhaṃsu ayaṃ so kārabhedako coro handa naṃ nemāti . Ekacce evamāhaṃsu māyyā 3- evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā @Footnote: 1 Ma. dhajabandhaṃ . 2 sabbattha māyyoti dissati.

--------------------------------------------------------------------------------------------- page154.

Nayime labbhā kiñci kātuṃ kathaṃ hi nāma kārabhedakaṃ coraṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave kārabhedako coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [105] Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti . so ca rañño antepure likhito hoti yattha passitabbo tattha hantabboti . manussā passitvā evamāhaṃsu ayaṃ so likhitako coro handa naṃ hanāmāti . Ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma [1]- likhitakaṃ coraṃ pabbājessantīti. Bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 4 page 151-154. https://84000.org/tipitaka/read/roman_item.php?book=4&item=102&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=102&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=102&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=102&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=102              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]