ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

page1.

Vinayapiṭake mahāvaggassa paṭhamo bhāgo ---------- namo tassa bhagavato arahato sammāsambuddhassa. Mahākhandhakaṃ [1] Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . athakho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī . Athakho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi {1.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā

--------------------------------------------------------------------------------------------- page2.

Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {1.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhammanti. [2] Athakho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi {2.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho

--------------------------------------------------------------------------------------------- page3.

Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {2.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ avedīti. [3] Athakho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi {3.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā

--------------------------------------------------------------------------------------------- page4.

Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {3.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa vidhūpayaṃ tiṭṭhati mārasenaṃ suriyova 1- obhāsayamantalikkhanti. Bodhikathā niṭṭhitā 2-. [4] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami upasaṅkamitvā ajapālanigrodharukkhamūle 3- sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Athakho aññataro huṃhukajātiko 4- brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ @Footnote: 1 Ma. sūriyova. katthaci sūrova itipi dissati. 2 Sī. idaṃ pāṭhadvayaṃ na dissati. @3 Ma. ajapālanigrodhamūle. 4 Yu. Rā. huṃhukajātiko. huṃhukajātikoti so kira @diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā @huṃhukajātikoti vuccati. huhukkajātikotipi paṭhantīti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page5.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca kittāvatā nu kho bho gotama brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammāti. {4.1} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yo brāhmaṇo bāhitapāpadhammo nīhuṃhuko 1- nikkasāvo yatatto vedantagū vūsitabrahmacariyo dhammena so 2- brahmavādaṃ vadeyya yassussadā natthi kuhiñci loketi. Ajapālanigrodhakathā niṭṭhitā 3-.


             The Pali Tipitaka in Roman Character Volume 4 page 1-5. https://84000.org/tipitaka/read/roman_item.php?book=4&item=1&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=1&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=1&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=1&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=1              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]