ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [107]   Tena  kho  pana  samayena  aññataro  puriso  lakkhaṇāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  lakkhaṇāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    lakkhaṇāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.
     [108]  Tena  kho pana samayena aññataro [1]- iṇāyiko palāyitvā
bhikkhūsu   pabbajito   hoti   .   dhaniyā  passitvā  evamāhaṃsu  ayaṃ  so
amhākaṃ  iṇāyiko  handa  naṃ  nemāti  .  ekacce  evamāhaṃsu  māyyā
evaṃ   avacuttha   anuññātaṃ   raññā   māgadhena   seniyena  bimbisārena
ye   samaṇesu   sakyaputtiyesu   pabbajanti   na  te  labbhā  kiñci  kātuṃ
svākkhāto  dhammo  carantu  brahmacariyaṃ  sammā  dukkhassa antakiriyāyāti.
Manussā    ujjhāyanti   khīyanti   vipācenti   abhayūvarā   ime   samaṇā
sakyaputtiyā   nayime   labbhā   kiñci   kātuṃ   kathaṃ   hi  nāma  iṇāyikaṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
iṇāyiko pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [109]   Tena   kho  pana  samayena  aññataro  dāso  palāyitvā
@Footnote: 1 Ma. Yu. puriso.

--------------------------------------------------------------------------------------------- page156.

Bhikkhūsu pabbajito hoti . ayyikā 1- passitvā evamāhaṃsu ayaṃ so amhākaṃ dāso handa naṃ nemāti . ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma dāsaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave dāso pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [110] Tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu api bhante evarūpaṃ dārakaṃ passeyyāthāti . bhikkhū ajānantāyeva āhaṃsu na jānāmāti apassantāyeva āhaṃsu na passāmāti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā bhikkhūsu pabbajitaṃ disvā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino jānantāyeva āhaṃsu na jānāmāti passantāyeva āhaṃsu na passāmāti ayaṃ dārako @Footnote: 1 Ma. ayyakā.

--------------------------------------------------------------------------------------------- page157.

Bhikkhūsu pabbajitoti . assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitūnaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyāti.


             The Pali Tipitaka in Roman Character Volume 4 page 155-157. https://84000.org/tipitaka/read/roman_item.php?book=4&item=107&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=107&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=107&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=107&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=107              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]