ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [121]   Tena   kho  pana  samayena  sāmaṇerā  bhikkhūsu  agāravā
Appatissā   asabhāgavuttikā   1-  viharanti  .  bhikkhū  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   sāmaṇerā  bhikkhūsu  agāravā  appatissā
asabhāgavuttikā   viharissantīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Anujānāmi     bhikkhave     pañcahaṅgehi    samannāgatassa    sāmaṇerassa
daṇḍakammaṃ    kātuṃ    bhikkhūnaṃ   alābhāya   parisakkati   bhikkhūnaṃ   anatthāya
parisakkati    bhikkhūnaṃ    anāvāsāya   2-   parisakkati   bhikkhū   akkosati
paribhāsati    bhikkhū    bhikkhūhi    bhedeti   anujānāmi   bhikkhave   imehi
pañcahaṅgehi    samannāgatassa    sāmaṇerassa    daṇḍakammaṃ   kātunti  .
Athakho   bhikkhūnaṃ   etadahosi   kiṃ   nu   kho   daṇḍakammaṃ  kātabbanti .
Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave āvaraṇaṃ kātunti.
     {121.1}  Tena  kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ
āvaraṇaṃ  karonti  .  sāmaṇerā  ārāmaṃ  pavisituṃ  alabhamānā  pakkamantipi
vibbhamantipi   titthiyesupi  saṅkamanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na  bhikkhave  sabbo  saṅghārāmo  āvaraṇaṃ  kātabbo  yo kareyya āpatti
dukkaṭassa  anujānāmi  bhikkhave  yattha  vā  vasati  yattha vā paṭikkamati tattha
āvaraṇaṃ kātunti.
     {121.2}  Tena  kho  pana  samayena  bhikkhū  sāmaṇerānaṃ mukhadvārikaṃ
āhāraṃ    āvaraṇaṃ   karonti   .   manussā   yāgupānampi   saṅghabhattaṃpi
karontā    sāmaṇere   evaṃ   vadenti   3-   etha   bhante   yāguṃ
pivatha     etha     bhante     bhattaṃ     bhuñjathāti    .    sāmaṇerā
@Footnote: 1 Yu. Rā. asabhāgavuttino .    2 Ma. Yu. avāsāya .   3 Yu. vadanti.
Evaṃ   vadenti   nāvuso   labbhā  bhikkhūhi  āvaraṇaṃ  katanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhadantā  sāmaṇerānaṃ
mukhadvārikaṃ    āhāraṃ   āvaraṇaṃ   karissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  mukhadvāriko  āhāro  āvaraṇaṃ  kātabbo
yo kareyya āpatti dukkaṭassāti.
                   Daṇḍakammavatthu niṭṭhitaṃ.
     [122]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  upajjhāye
anāpucchā   sāmaṇerānaṃ   āvaraṇaṃ   karonti   .  upajjhāyā  gavesanti
kathaṃ   nu   kho  amhākaṃ  sāmaṇerā  na  dissantīti  .  bhikkhū  evamāhaṃsu
chabbaggiyehi    āvuso    bhikkhūhi    āvaraṇaṃ   katanti   .   upajjhāyā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
amhe   anāpucchā   amhākaṃ   sāmaṇerānaṃ   āvaraṇaṃ   karissantīti  .
Bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  upajjhāye  anāpucchā
āvaraṇaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti.
     [123]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū therānaṃ bhikkhūnaṃ
sāmaṇere    apalāḷenti    therā    sāmaṃ   dantakaṭṭhampi   mukhodakampi
gaṇhantā   kilamanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
aññassa     parisā    apalāḷetabbā    yo    apalāḷeyya    āpatti
dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 170-172. https://84000.org/tipitaka/read/roman_item.php?book=4&item=121&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=121&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=121&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=121&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=121              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]