ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [190]   Tena   kho  pana  samayena  aññatarasmiṃ  āvāse  sabbo
saṅgho   sabhāgaṃ   āpattiṃ  āpanno  hoti  .  so  na  jānāti  tassā
āpattiyā  nāmaṃ  na  gottaṃ  1-  .  tatthañño  bhikkhu āgacchati bahussuto
āgatāgamo    dhammadharo    vinayadharo   mātikādharo   paṇḍito   byatto
medhāvī   lajjī   kukkuccako   sikkhākāmo   .  tamenaṃ  aññataro  bhikkhu
yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  etadavoca
yo   nu   kho   āvuso  evañcevañca  karoti  kiṃ  nāma  so  āpattiṃ
āpajjatīti   .   so   evamāha   yo   kho   āvuso   evañcevañca
karoti    imaṃ    nāma   so   āpattiṃ   āpajjati   imaṃ   nāma   tvaṃ
āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti.
     {190.1}  So  evamāha  na  kho  ahaṃ  āvuso  eko  va  imaṃ
āpattiṃ   āpanno   ayaṃ   sabbo  saṅgho  imaṃ  āpattiṃ  āpannoti .
So  evamāha  kinte  āvuso  karissati  paro  āpanno  vā anāpanno
vā   iṅgha  tvaṃ  āvuso  sakāya  āpattiyā  vuṭṭhahāti  .  athakho  so
bhikkhu   tassa   bhikkhuno   vacanena   taṃ   āpattiṃ  paṭikaritvā  yena  te
bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca  yo  kira
āvuso   evañcevañca   karoti   imaṃ   nāma   so  āpattiṃ  āpajjati
imaṃ    nāma    tumhe   āvuso   āpattiṃ   āpannā   paṭikarotha   taṃ
āpattinti    .   athakho   te   bhikkhū   na   icchiṃsu   tassa   bhikkhuno
@Footnote: 1 Ma. Yu. nāmagottaṃ.
Vacanena   taṃ   āpattiṃ   paṭikātuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave   aññatarasmiṃ   āvāse   sabbo   saṅgho   sabhāgaṃ
āpattiṃ   āpanno   hoti   .   so   na  jānāti  tassā  āpattiyā
nāmaṃ  na  gottaṃ  1-  .  tatthañño  bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   byatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   tamenaṃ   aññataro   bhikkhu   yena   so
bhikkhu    tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   evaṃ   vadeti   yo
nu   kho   āvuso   evañcevañca   karoti   kiṃ   nāma   so  āpattiṃ
āpajjatīti   .   so   evaṃ   vadeti  yo  kho  āvuso  evañcevañca
karoti    imaṃ    nāma   so   āpattiṃ   āpajjati   imaṃ   nāma   tvaṃ
āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti.
     {190.2}  So  evaṃ  vadeti  na  kho  ahaṃ  āvuso eko va imaṃ
āpattiṃ   āpanno   ayaṃ   sabbo  saṅgho  imaṃ  āpattiṃ  āpannoti .
So   evaṃ   vadeti   kinte   āvuso   karissati  paro  āpanno  vā
anāpanno   vā   iṅgha  tvaṃ  āvuso  sakāya  āpattiyā  vuṭṭhahāti .
So  ce  bhikkhave  bhikkhu  tassa  bhikkhuno  vacanena  taṃ  āpattiṃ paṭikaritvā
yena   te   bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū  evaṃ  vadeti
yo   kira   āvuso   evañcevañca   karoti   imaṃ  nāma  so  āpattiṃ
āpajjati   imaṃ   nāma   tumhe   āvuso  āpattiṃ  āpannā  paṭikarotha
taṃ  āpattinti  .  te  ce  bhikkhave  bhikkhū  tassa  bhikkhuno  vacanena  taṃ
@Footnote: 1 Ma. Yu. nāmagottaṃ.
Āpattiṃ   paṭikareyyuṃ   iccetaṃ   kusalaṃ   no   ce  paṭikareyyuṃ  na  te
bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyāti.
                 Codanāvatthubhāṇavāraṃ niṭṭhitaṃ.
     [191]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatiṃsu  cattāro  vā  atirekā  vā .
Te   na   jāniṃsu  atthaññe  1-  āvāsikā  bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ   akaṃsu
pātimokkhaṃ   uddisiṃsu  .  tehi  uddissamāne  pātimokkhe  athaññe  2-
āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {191.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū  sannipatanti  cattāro  vā  atirekā  vā
te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā  .  te  na
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
@Footnote: 1 atthi aññeti padacchedo .    2 atha aññeti padacchedo.
Vinayasaññino    vaggā    samaggasaññino   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddissamāne   pātimokkhe  athaññe  āvāsikā
bhikkhū    āgacchanti    samasamā    .    uddiṭṭhaṃ    suuddiṭṭhaṃ   avasesaṃ
sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.3}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.4}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.5}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
Dhammasaññino    vinayasaññino   vaggā   samaggasaññino   uposathaṃ   karonti
pātimokkhaṃ   uddisanti   .   tehi   uddiṭṭhamatte  pātimokkhe  athaññe
āvāsikā    bhikkhū    āgacchanti    samasamā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.6}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
anāpatti.
     {191.7}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya   parisāya  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
anāpatti.
     {191.8}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
Vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya     parisāya    athaññe    āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.9}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.10}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ anāpatti.
     {191.11}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.12}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
                  Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.
     [192]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   dhammasaññino   vinayasaññino   vaggā   samaggasaññino   1-  uposathaṃ
@Footnote: 1 Ma. Yu. vaggasaññino. ito paraṃ īdisameva.
Karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa     .pe.     athaññe     āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {192.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi    puna    pātimokkhaṃ    uddisitabbaṃ   .   uddesakānaṃ   āpatti
dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti   samasamā
.pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike  pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
     {192.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
Avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya   parisāya  .pe.
Sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.   thokatarā    .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ   santike   pārisuddhi   ārocetabbā   .   uddesakānaṃ  āpatti
dukkaṭassa.
            Vaggāsamaggasaññino 1- paṇṇarasakaṃ niṭṭhitaṃ.
     [193]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te   kappati   nu   kho  amhākaṃ  uposatho  kātuṃ  na  nu  kho  kappatīti
vematikā  uposathaṃ  karonti  pātimokkhaṃ  uddisanti  .  tehi uddissamāne
pātimokkhe    athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā  .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti dukkaṭassa.
     {193.1}     Idha    pana    bhikkhave    aññatarasmiṃ    āvāse
tadahuposathe      sambahulā      āvāsikā      bhikkhū      sannipatanti
cattāro   vā   atirekā  vā  .  te  jānanti  atthaññe  āvāsikā
@Footnote: 1 Ma. vaggāvaggasaññino .... Yu. vaggāvaggasaññi ....
Bhikkhū   anāgatāti   .   te  kappati  nu  kho  amhākaṃ  uposatho  kātuṃ
na    nu    kho   kappatīti   vematikā   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddiṭṭhamatte   pātimokkhe   .pe.  avuṭṭhitāya
parisāya    .pe.   ekaccāya   vuṭṭhitāya   parisāya   .pe.   sabbāya
vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā   bhikkhū   āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa.
                  Vematikapaṇṇarasakaṃ niṭṭhitaṃ.
     [194]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
kappateva    amhākaṃ    uposatho   kātuṃ   na   amhākaṃ   na   kappatīti
kukkuccapakatā    uposathaṃ   karonti   pātimokkhaṃ   uddisanti   .   tehi
uddissamāne    pātimokkhe   athaññe   āvāsikā   bhikkhū   āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe   āvāsikā  bhikkhū
āgacchanti    samasamā    .pe.    thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
avasesaṃ   sotabbaṃ   .   uddesakānaṃ   āpatti  dukkaṭassa  .  idha  pana
Bhikkhave    aññatarasmiṃ   āvāse   tadahuposathe   sambahulā   āvāsikā
bhikkhū   sannipatanti   cattāro   vā   atirekā   vā  .  te  jānanti
atthaññe   āvāsikā   bhikkhū   anāgatāti   .  te  kappateva  amhākaṃ
uposatho   kātuṃ   na   amhākaṃ   na   kappatīti   kukkuccapakatā  uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
.pe.   avuṭṭhitāya   parisāya   .pe.   ekaccāya   vuṭṭhitāya  parisāya
.pe.    sabbāya    vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū
āgacchanti   bahutarā   .   tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ
uddisitabbaṃ    .   uddesakānaṃ   āpatti   dukkaṭassa   .pe.   athaññe
āvāsikā   bhikkhū   āgacchanti   samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
āpatti dukkaṭassa.
                 Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.
     [195]   Idha   pana   bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te   jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti .
Te  nassantete  1-  vinassantete  ko  tehi  atthoti bhedapurekkhārā
uposathaṃ    karonti   pātimokkhaṃ   uddisanti   .   tehi   uddissamāne
pātimokkhe    athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā  .
@Footnote: 1 nassantu eteti padacchedo.
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā   .pe.  thokatarā  .  uddiṭṭhaṃ  usuddiṭṭhaṃ  avasesaṃ  sotabbaṃ .
Uddesakānaṃ āpatti thullaccayassa.
     {195.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te    jānanti   atthaññe   āvāsikā   bhikkhū   anāgatāti   .   te
nassantete  vinassantete  ko  tehi  atthoti  bhedapurekkhārā  uposathaṃ
karonti  pātimokkhaṃ  uddisanti  .  tehi  uddiṭṭhamatte pātimokkhe .pe.
Avuṭṭhitāya  parisāya  .pe.  ekaccāya  vuṭṭhitāya  parisāya .pe. Sabbāya
vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
āpatti   thullaccayassa   .pe.   athaññe   āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ āpatti thullaccayassa.
                Kedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ.
                    Pañcavīsatitikaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 249-260. https://84000.org/tipitaka/read/roman_item.php?book=4&item=190&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=190&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=190&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=190&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=190              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]