ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [247]  Idha  pana  bhikkhave  tadahupavāraṇāya  bhikkhu  bhikkhussa pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
aparisuddhakāyasamācāro       aparisuddhavacīsamācāro      aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ  mā  vivādanti
omadditvā saṅghena pavāretabbaṃ.
     {247.1}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā          parisuddhakāyasamācāro         aparisuddhavacīsamācāro
aparisuddhaājīvo    bālo    abyatto    na   paṭibalo   anuyuñjiyamāno
anuyogaṃ   dātunti   .  alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ
mā vivādanti omadditvā saṅghena pavāretabbaṃ.
     {247.2}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā   parisuddhakāyasamācāro   parisuddhavacīsamācāro   aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā
saṅghena pavāretabbaṃ.
     {247.3}   Idha   pana  bhikkhave  tadahupavāraṇāya  bhikkhussa  pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
Parisuddhakāyasamācāro    parisuddhavacīsamācāro    parisuddhaājīvo    bālo
abyatto   na  paṭibalo  anuyuñjiyamāno  anuyogaṃ  dātunti  .  alaṃ  bhikkhu
mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  omadditvā saṅghena
pavāretabbaṃ.
     {247.4}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā    parisuddhakāyasamācāro   parisuddhavacīsamācāro   parisuddhaājīvo
paṇḍito    byatto    medhāvī    paṭibalo    anuyuñjiyamāno    anuyogaṃ
dātunti  .  so  evamassa  vacanīyo  yaṃ  kho  tvaṃ āvuso imassa bhikkhuno
pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]-
ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]-
ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti.
     {247.5}  So  evamassa  vacanīyo  jānāti  panāyasmā  sīlavipattiṃ
jānāti   ācāravipattiṃ   jānāti   diṭṭhivipattinti   .   so  ce  evaṃ
vadeyya   jānāmi   kho  ahaṃ  āvuso  sīlavipattiṃ  jānāmi  ācāravipattiṃ
jānāmi   diṭṭhivipattinti   .   so  evamassa  vacanīyo  katamā  panāvuso
sīlavipatti   katamā   ācāravipatti   katamā   diṭṭhivipattīti   .  so  ce
evaṃ    vadeyya   cattāri   pārājikāni   terasa   saṅghādisesā   ayaṃ
sīlavipatti       thullaccayaṃ      pācittiyaṃ      pāṭidesanīyaṃ      dukkaṭaṃ
dubbhāsitaṃ      ayaṃ      ācāravipatti     micchādiṭṭhi     antaggāhikā
diṭṭhi    ayaṃ   diṭṭhivipattīti   .   so   evamassa   vacanīyo   yaṃ   kho
@Footnote:1-2-3 Ma. vā .  4 Ma. evamupari.
Tvaṃ   āvuso   imassa   bhikkhuno   pavāraṇaṃ   ṭhapesi   diṭṭhena   ṭhapesi
sutena   ṭhapesi   parisaṅkāya   ṭhapesīti   .   so   ce  evaṃ  vadeyya
diṭṭhena   vā  ṭhapemi  sutena  vā  ṭhapemi  parisaṅkāya  vā  ṭhapemīti .
So   evamassa   vacanīyo   yaṃ   kho   tvaṃ   āvuso   imassa  bhikkhuno
diṭṭhena   pavāraṇaṃ   ṭhapesi   kinte   diṭṭhaṃ   kinti   te   diṭṭhaṃ  kadā
te    diṭṭhaṃ   kattha   te   diṭṭhaṃ   pārājikaṃ   ajjhāpajjanto   diṭṭho
saṅghādisesaṃ   ajjhāpajjanto   diṭṭho   thullaccayaṃ  pācittiyaṃ  pāṭidesanīyaṃ
dukkaṭaṃ     dubbhāsitaṃ    ajjhāpajjanto    diṭṭho    kattha    ca    tvaṃ
ahosi   kattha   cāyaṃ   bhikkhu   ahosi  kiñci  1-  tvaṃ  karosi  kiñcāyaṃ
bhikkhu karotīti.
     {247.6}  So  ce  evaṃ  vadeyya  na  kho  ahaṃ  āvuso imassa
bhikkhuno   diṭṭhena   pavāraṇaṃ  ṭhapemi  apica  sutena  pavāraṇaṃ  ṭhapemīti .
So   evamassa  vacanīyo  yaṃ  kho  tvaṃ  āvuso  imassa  bhikkhuno  sutena
pavāraṇaṃ   ṭhapesi   kinte   sutaṃ  kinti  te  sutaṃ  kadā  te  sutaṃ  kattha
te   sutaṃ   pārājikaṃ   ajjhāpannoti   sutaṃ   saṅghādisesaṃ  ajjhāpannoti
sutaṃ     thullaccayaṃ     pācittiyaṃ     pāṭidesanīyaṃ    dukkaṭaṃ    dubbhāsitaṃ
ajjhāpannoti    sutaṃ    bhikkhussa    sutaṃ   bhikkhuniyā   sutaṃ   sikkhamānāya
sutaṃ    sāmaṇerassa    sutaṃ    sāmaṇeriyā    sutaṃ    upāsakassa    sutaṃ
upāsikāya    sutaṃ    rājūnaṃ    sutaṃ   rājamahāmattānaṃ   sutaṃ   titthiyānaṃ
sutaṃ   titthiyasāvakānaṃ  sutanti  .  so  ce  evaṃ  vadeyya  na  kho  ahaṃ
āvuso        imassa        bhikkhuno        sutena        pavāraṇaṃ
@Footnote: 1 Po. Ma. Yu. kiñca.
Ṭhapemi   apica  parisaṅkāya  pavāraṇaṃ  ṭhapemīti  .  so  evamassa  vacanīyo
yaṃ   kho  tvaṃ  āvuso  imassa  bhikkhuno  parisaṅkāya  pavāraṇaṃ  ṭhapesi  kiṃ
parisaṅkasi   kinti   parisaṅkasi  kadā  parisaṅkasi  kattha  parisaṅkasi  pārājikaṃ
ajjhāpannoti     parisaṅkasi    saṅghādisesaṃ    ajjhāpannoti    parisaṅkasi
thullaccayaṃ    pācittiyaṃ   pāṭidesanīyaṃ   dukkaṭaṃ   dubbhāsitaṃ   ajjhāpannoti
parisaṅkasi   bhikkhussa   sutvā   parisaṅkasi   bhikkhuniyā   sutvā   parisaṅkasi
sikkhamānāya    sutvā    parisaṅkasi    sāmaṇerassa    sutvā   parisaṅkasi
sāmaṇeriyā    sutvā    parisaṅkasi    upāsakassa    sutvā    parisaṅkasi
upāsikāya     sutvā     parisaṅkasi     rājūnaṃ     sutvā    parisaṅkasi
rājamahāmattānaṃ    sutvā    parisaṅkasi    titthiyānaṃ   sutvā   parisaṅkasi
titthiyasāvakānaṃ sutvā parisaṅkasīti.
     {247.7}  So  ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno
parisaṅkāya  pavāraṇaṃ  ṭhapemi  apica  ahampi  1-  na  jānāmi kenapāhaṃ 2-
imassa  bhikkhuno  pavāraṇaṃ  ṭhapemīti  .  so  ce  bhikkhave  codako  bhikkhu
anuyogena   viññūnaṃ   sabrahmacārīnaṃ   cittaṃ   na   ārādheti  ananuvādo
cudito  bhikkhūti  alaṃ  vacanāya  .  so ce bhikkhave codako bhikkhu anuyogena
viññūnaṃ   sabrahmacārīnaṃ   cittaṃ   ārādheti   sānuvādo   cudito  bhikkhūti
alaṃ  vacanāya  .  so  ce  bhikkhave  codako  bhikkhu amūlakena pārājikena
anuddhaṃsitaṃ  paṭijānāti  saṅghādisesaṃ  āropetvā  saṅghena  pavāretabbaṃ.
@Footnote: 1 Sī. Ma. Yu. ahaṃ .  2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ.
@Sī. Ma. Yu. kena panāhaṃ.
So   ce   bhikkhave  codako  bhikkhu  amūlakena  saṅghādisesena  anuddhaṃsitaṃ
paṭijānāti   yathādhammaṃ   kārāpetvā   saṅghena   pavāretabbaṃ   .  so
ce   bhikkhave   codako   bhikkhu   amūlakena   thullaccayena   pācittiyena
pāṭidesanīyena     dukkaṭena     dubbhāsitena    anuddhaṃsitaṃ    paṭijānāti
yathādhammaṃ  kārāpetvā  saṅghena  pavāretabbaṃ  .  so ce bhikkhave cudito
bhikkhu    pārājikaṃ    ajjhāpannoti    paṭijānāti   nāsetvā   saṅghena
pavāretabbaṃ    .   so   ce   bhikkhave   cudito   bhikkhu   saṅghādisesaṃ
ajjhāpannoti     paṭijānāti    saṅghādisesaṃ    āropetvā    saṅghena
pavāretabbaṃ   .   so  ce  bhikkhave  cudito  bhikkhu  thullaccayaṃ  pācittiyaṃ
pāṭidesanīyaṃ      dukkaṭaṃ     dubbhāsitaṃ     ajjhāpannoti     paṭijānāti
yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ.
     [248]   Idha   pana   bhikkhave   bhikkhu   tadahupavāraṇāya  thullaccayaṃ
ajjhāpanno    hoti   .   ekacce   bhikkhū   thullaccayadiṭṭhino   honti
ekacce  bhikkhū  saṅghādisesadiṭṭhino  honti  .  ye  te  bhikkhave  bhikkhū
thullaccayadiṭṭhino   tehi   so   bhikkhave   bhikkhu   ekamantaṃ   apanetvā
yathādhammaṃ   kārāpetvā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  yaṃ
kho    so   āvuso   bhikkhu   āpattiṃ   āpanno   sāssa   yathādhammaṃ
paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     {248.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno
hoti   .   ekacce   bhikkhū   thullaccayadiṭṭhino  honti  ekacce  bhikkhū
Pācittiyadiṭṭhino    honti   ekacce   bhikkhū   thullaccayadiṭṭhino   honti
ekacce    bhikkhū    pāṭidesanīyadiṭṭhino    honti    ekacce    bhikkhū
thullaccayadiṭṭhino    honti    ekacce    bhikkhū   dukkaṭadiṭṭhino   honti
ekacce     bhikkhū     thullaccayadiṭṭhino    honti    ekacce    bhikkhū
dubbhāsitadiṭṭhino   honti   .  ye  te  bhikkhave  bhikkhū  thullaccayadiṭṭhino
tehi  so  bhikkhave  bhikkhu  ekamantaṃ  apanetvā  yathādhammaṃ  kārāpetvā
saṅghaṃ   upasaṅkamitvā   evamassa   vacanīyo  yaṃ  kho  so  āvuso  bhikkhu
āpattiṃ   āpanno   sāssa  yathādhammaṃ  paṭikatā  yadi  saṅghassa  pattakallaṃ
saṅgho pavāreyyāti.
     {248.2}   Idha   pana   bhikkhave  bhikkhu  tadahupavāraṇāya  pācittiyaṃ
ajjhāpanno     hoti    pāṭidesanīyaṃ    ajjhāpanno    hoti    dukkaṭaṃ
ajjhāpanno    hoti    dubbhāsitaṃ   ajjhāpanno   hoti   .   ekacce
bhikkhū   dubbhāsitadiṭṭhino   honti   ekacce   bhikkhū   saṅghādisesadiṭṭhino
honti  .  ye  te  bhikkhave  bhikkhū  dubbhāsitadiṭṭhino  tehi  so bhikkhave
bhikkhu     ekamantaṃ    apanetvā    yathādhammaṃ    kārāpetvā    saṅghaṃ
upasaṅkamitvā   evamassa  vacanīyo  yaṃ  kho  so  āvuso  bhikkhu  āpattiṃ
āpanno    sāssa    yathādhammaṃ    paṭikatā   yadi   saṅghassa   pattakallaṃ
saṅgho pavāreyyāti.
     {248.3}   Idha   pana   bhikkhave  bhikkhu  tadahupavāraṇāya  dubbhāsitaṃ
ajjhāpanno    hoti   .   ekacce   bhikkhū   dubbhāsitadiṭṭhino   honti
ekacce     bhikkhū     thullaccayadiṭṭhino    honti    ekacce    bhikkhū
dubbhāsitadiṭṭhino     honti     ekacce     bhikkhū     pācittiyadiṭṭhino
Honti   ekacce   bhikkhū   dubbhāsitadiṭṭhino   honti   ekacce   bhikkhū
pāṭidesanīyadiṭṭhino     honti     ekacce    bhikkhū    dubbhāsitadiṭṭhino
honti   ekacce   bhikkhū   dukkaṭadiṭṭhino  honti  .  ye  te  bhikkhave
bhikkhū   dubbhāsitadiṭṭhino  tehi  so  bhikkhave  bhikkhu  ekamantaṃ  apanetvā
yathādhammaṃ   kārāpetvā   saṅghaṃ   upasaṅkamitvā   evamassa  vacanīyo  yaṃ
kho    so   āvuso   bhikkhu   āpattiṃ   āpanno   sāssa   yathādhammaṃ
paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti.
     [249]   Idha   pana   bhikkhave   bhikkhu  tadahupavāraṇāya  saṅghamajjhe
udāhareyya    suṇātu   me   bhante   saṅgho   idaṃ   vatthuṃ   paññāyati
na    puggalo    yadi   saṅghassa   pattakallaṃ   vatthuṃ   ṭhapetvā   saṅgho
pavāreyyāti   .   so   evamassa   vacanīyo   bhagavatā   kho  āvuso
visuddhānaṃ   pavāraṇā   paññattā   sace   vatthuṃ   paññāyati  na  puggalo
idāneva naṃ vadehīti.
     {249.1}   Idha   pana  bhikkhave  bhikkhu  tadahupavāraṇāya  saṅghamajjhe
udāhareyya   suṇātu   me   bhante  saṅgho  ayaṃ  puggalo  paññāyati  na
vatthuṃ  yadi  saṅghassa  pattakallaṃ  puggalaṃ  ṭhapetvā  saṅgho  pavāreyyāti.
So   evamassa   vacanīyo   bhagavatā   kho  āvuso  samaggānaṃ  pavāraṇā
paññattā sace puggalo paññāyati na vatthuṃ idāneva naṃ vadehīti.
     {249.2}     Idha    pana    bhikkhave    bhikkhu    tadahupavāraṇāya
saṅghamajjhe    udāhareyya    suṇātu    me    bhante    saṅgho    idaṃ
vatthuñca     puggalo    ca    paññāyati    yadi    saṅghassa    pattakallaṃ
Vatthuñca   puggalañca   ṭhapetvā  saṅgho  pavāreyyāti  .  so  evamassa
vacanīyo   bhagavatā   kho   āvuso   visuddhānañca  samaggānañca  pavāraṇā
paññattā    sace   vatthuñca   puggalo   ca   paññāyati   idāneva   naṃ
vadehīti   .   pubbe  ce  bhikkhave  pavāraṇāya  vatthuṃ  paññāyati  pacchā
puggalo   kallaṃ   vacanāya  .  pubbe  ce  bhikkhave  pavāraṇāya  puggalo
paññāyati   pacchā   vatthuṃ   kallaṃ   vacanāya   .   pubbe  ce  bhikkhave
pavāraṇāya    vatthuñca    puggalo    ca    paññāyati    tañce   katāya
pavāraṇāya ukkoṭeti ukkoṭanakaṃ pācittiyanti.
     [250]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ   samantā   aññe  bhikkhū  bhaṇḍanakārakā  kalahakārakā  vivādakārakā
bhassakārakā    saṅghe   adhikaraṇakārakā   vassaṃ   upagacchiṃsu   mayaṃ   tesaṃ
bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti.
     {250.1}  Assosuṃ  kho  te  bhikkhū  amhākaṃ  kira  samantā aññe
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   vassaṃ   upagatā   mayaṃ   tesaṃ   bhikkhūnaṃ   vassaṃ  vutthānaṃ
pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  kathaṃ  nu  kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.
     {250.2}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  sāmantā
aññe      bhikkhū      bhaṇḍanakārakā     kalahakārakā     vivādakārakā
Bhassakārakā   saṅghe   adhikaraṇakārakā   vassaṃ   upagacchanti   mayaṃ   tesaṃ
bhikkhūnaṃ  vassaṃ  vutthānaṃ  pavāraṇāya  pavāraṇaṃ  ṭhapessāmāti  .  anujānāmi
bhikkhave   tehi   bhikkhūhi  dve  tayo  uposathe  cātuddasike  kātuṃ  kathaṃ
mayaṃ  tehi  bhikkhūhi  paṭhamataraṃ  pavāreyyāmāti  .  te  ce  bhikkhave bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   [1]-  āvāsaṃ  āgacchanti  tehi  bhikkhave  āvāsikehi
bhikkhūhi   lahuṃ   lahuṃ   sannipatitvā   pavāretabbaṃ   pavāretvā  vattabbā
pavāritā   kho   mayaṃ   āvuso  yathā  āyasmanto  2-  maññanti  tathā
karontūti.
     {250.3}   Te   ce  bhikkhave  bhikkhū  bhaṇḍanakārakā  kalahakārakā
vivādakārakā    bhassakārakā    saṅghe   adhikaraṇakārakā   asaṃvihitā   taṃ
āvāsaṃ    āgacchanti   tehi   bhikkhave   āvāsikehi   bhikkhūhi   āsanaṃ
paññāpetabbaṃ     pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ    upanikkhipitabbaṃ
paccuggantvā   pattacīvaraṃ   paṭiggahetabbaṃ   pānīyena  pucchitabbā  3- .
Tesaṃ  vikkhitvā  nissīmaṃ  gantvā  pavāretabbaṃ  .  pavāretvā  vattabbā
pavāritā   kho   mayaṃ   āvuso   yathā   āyasmanto   maññanti   tathā
karontūti   .   evañcetaṃ   labhetha   iccetaṃ   kusalaṃ  no  ce  labhetha
āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā
     {250.4}   suṇantu   me  āyasmanto  āvāsikā  yadāyasmantānaṃ
pattakallaṃ    idāni    uposathaṃ   kareyyāma   pātimokkhaṃ   uddiseyyāma
āgame  kāḷe  pavāreyyāmāti  .  te  ce bhikkhave bhikkhū bhaṇḍanakārakā
@Footnote: 1 Ma. taṃ .  2 Ma. Yu. āyasmantā. evamupari .  3 Ma. paripucchitabbā.
Kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
te  bhikkhū  evaṃ  vadeyyuṃ  sādhu  āvuso  idāneva  no  pavārethāti.
Te   evamassu   vacanīyā   anissarā   kho   tumhe   āvuso  amhākaṃ
pavāraṇāya   na  tāva  mayaṃ  pavāressāmāti  1-  .  te  ce  bhikkhave
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā  taṃ  kāḷaṃ  anuvaseyyuṃ  āvāsikena [2]- bhikkhunā byattena
paṭibalena āvāsikā bhikkhū ñāpetabbā
     {250.5}   suṇantu   me  āyasmanto  āvāsikā  yadāyasmantānaṃ
pattakallaṃ    idāni    uposathaṃ   kareyyāma   pātimokkhaṃ   uddiseyyāma
āgame  juṇhe  pavāreyyāmāti  .  te  ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te
bhikkhū  evaṃ  vadeyyuṃ  sādhu  āvuso  idāneva no pavārethāti 3-. Te
evamassu   vacanīyā  anissarā  kho  tumhe  āvuso  amhākaṃ  pavāraṇāya
na  tāva  mayaṃ  pavāressāmāti  4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  tampi
juṇhaṃ   anuvaseyyuṃ   tehi   bhikkhave  bhikkhūhi  sabbeheva  āgame  juṇhe
komudiyā   cātumāsiniyā   akāmā  pavāretabbaṃ  .  tehi  ce  bhikkhave
bhikkhūhi    pavāriyamāne   gilāno   agilānassa   pavāraṇaṃ   ṭhapeti   so
evamassa   vacanīyo  āyasmā  kho  gilāno  gilāno  ca  ananuyogakkhamo
vutto   bhagavatā   āgamehi   āvuso   yāva   arogo  hosi  arogo
@Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti.
@4 Ma. pavāreyyāmāti.
Ākaṅkhamāno    codessasīti    .    evañca    vuccamāno    codeti
anādariye   pācittiyaṃ   .   tehi   ce  bhikkhave  bhikkhūhi  pavāriyamāne
agilāno   gilānassa  pavāraṇaṃ  ṭhapeti  so  evamassa  vacanīyo  ayaṃ  kho
āvuso   bhikkhu   gilāno   gilāno  ca  ananuyogakkhamo  vutto  bhagavatā
āgamehi   āvuso  yāvāyaṃ  bhikkhu  arogo  hoti  arogaṃ  ākaṅkhamāno
codessasīti  .  evañce  vuccamāno  codeti  anādariye  pācittiyaṃ .
Tehi   ce   bhikkhave  bhikkhūhi  pavāriyamāne  gilāno  gilānassa  pavāraṇaṃ
ṭhapeti   so   evamassa   vacanīyo   āyasmantā  kho  gilānā  gilāno
ca    ananuyogakkhamo    vutto    bhagavatā   āgamehi   āvuso   yāva
arogā  hotha  arogo  arogaṃ  ākaṅkhamāno  codessasīti  .  evañce
vuccamāno   codeti   anādariye   pācittiyaṃ   .   tehi  ce  bhikkhave
bhikkhūhi   pavāriyamāne   agilāno  agilānassa  pavāraṇaṃ  ṭhapeti  .  ubho
saṅghena   samanuyuñjitvā  samanuggāhitvā  yathādhammaṃ  kārāpetvā  saṅghena
pavāretabbanti.
     [251]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ    samaggānaṃ    sammodamānānaṃ   avivadamānānaṃ   viharataṃ   aññataro
phāsuvihāro   adhigato   hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi
amhākaṃ    kho    samaggānaṃ    sammodamānānaṃ    avivadamānānaṃ   viharataṃ
aññataro   phāsuvihāro   adhigato   sace   mayaṃ   idāni   pavāressāma
Siyāpi   bhikkhū   pavāretvā   cārikaṃ   pakkameyyuṃ   evaṃ  mayaṃ  imamhā
phāsuvihārā    paribāhirā    bhavissāma    kathaṃ    nu    kho    amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {251.1}   Idha   pana   bhikkhave   sambahulā  sandiṭṭhā  sambhattā
bhikkhū   aññatarasmiṃ   āvāse   vassaṃ   upagacchanti   .  tesaṃ  samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato  hoti  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  amhākaṃ kho samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato   sace   mayaṃ   idāni  pavāressāma  siyāpi  bhikkhū  pavāretvā
cārikaṃ    pakkameyyuṃ   evaṃ   mayaṃ   imamhā   phāsuvihārā   paribāhirā
bhavissāmāti   .   anujānāmi   bhikkhave   tehi   bhikkhūhi  pavāraṇāsaṅgahaṃ
kātuṃ   .   evañca   pana   bhikkhave  kātabbo  .  sabbeheva  ekajjhaṃ
sannipatitabbaṃ     .    sannipatitvā    byattena    bhikkhunā    paṭibalena
saṅgho ñāpetabbo
     {251.2}   suṇātu   me   bhante   saṅgho   amhākaṃ   samaggānaṃ
sammodamānānaṃ     avivadamānānaṃ     viharataṃ    aññataro    phāsuvihāro
adhigato  .  sace  mayaṃ  idāni  pavāressāma  siyāpi  bhikkhū  pavāretvā
cārikaṃ    pakkameyyuṃ   evaṃ   mayaṃ   imamhā   phāsuvihārā   paribāhirā
bhavissāma    .    yadi    saṅghassa   pattakallaṃ   saṅgho   pavāraṇāsaṅgahaṃ
kareyya  idāni  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya  āgame [1]-
komudiyā cātumāsiniyā pavāreyya. Esā ñatti.
     {251.3}   Suṇātu   me   bhante   saṅgho   amhākaṃ   samaggānaṃ
sammodamānānaṃ avivadamānānaṃ
@Footnote: 1 Ma. juṇhe. evamupari.
Viharataṃ    aññataro   phāsuvihāro   adhigato   .   sace   mayaṃ   idāni
pavāressāma   siyāpi   bhikkhū   pavāretvā   cārikaṃ   pakkameyyuṃ  evaṃ
mayaṃ    imamhā    phāsuvihārā    paribāhirā    bhavissāma   .   saṅgho
pavāraṇāsaṅgahaṃ    karoti    idāni    uposathaṃ    karissati    pātimokkhaṃ
uddisissati    āgame    komudiyā    cātumāsiniyā    pavāressati  .
Yassāyasmato    khamati    pavāraṇāsaṅgahassa    karaṇaṃ    idāni   uposathaṃ
karissati    pātimokkhaṃ   uddisissati   āgame   komudiyā   cātumāsiniyā
pavāressati so tuṇhassa yassa nakkhamati so bhāseyya.
     {251.4}   Kato   saṅghena   pavāraṇāsaṅgaho   idāni   uposathaṃ
karissati    pātimokkhaṃ   uddisissati   āgame   komudiyā   cātumāsiniyā
pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {251.5}  Tehi  ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro
bhikkhu  evaṃ  vadeyya  icchāmahaṃ  āvuso  janapadacārikaṃ  pakkamituṃ  atthi me
janapade  karaṇīyanti  .  so  evamassa  vacanīyo  sādhu āvuso pavāretvā
gacchāhīti  .  so  ce  bhikkhave  bhikkhu  pavārayamāno  aññatarassa bhikkhuno
pavāraṇaṃ  ṭhapeti  so  evamassa  vacanīyo  anissaro  kho  me tvaṃ āvuso
pavāraṇāya   na   tāvāhaṃ   pavāressāmīti   .   tassa   ce   bhikkhave
bhikkhuno   pavārayamānassa   aññataro   bhikkhu   tassa   bhikkhuno   pavāraṇaṃ
ṭhapeti    ubho    saṅghena    samanuyuñjitvā   samanuggāhitvā   yathādhammaṃ
kārāpetabbā   .   so   ce   bhikkhave   bhikkhu   janapade  taṃ  karaṇīyaṃ
Tīretvā    punadeva    antokomudiyā    cātumāsiniyā    taṃ   āvāsaṃ
āgacchati    tehi    ce   bhikkhave   bhikkhūhi   pavāriyamāne   aññataro
bhikkhu    tassa   bhikkhuno   pavāraṇaṃ   ṭhapeti   so   evamassa   vacanīyo
anissaro   kho   me   tvaṃ   āvuso  pavāraṇāya  pavārito  ahanti .
Tehi   ce   bhikkhave   bhikkhūhi   pavāriyamāne   so   bhikkhu  aññatarassa
bhikkhuno    pavāraṇaṃ    ṭhapeti    .    ubho    saṅghena   samanuyuñjitvā
samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.
                         Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ.
                         Imamhi khandhake vatthu chacattāḷīsa.
                                              -------
                                           Tassuddānaṃ
     [252] Vassaṃ vutthā kosalesu            āgamma 1- satthu dassanaṃ
               aphāsupasusaṃvāsaṃ                   aññamaññānulomatā 2-
               pavārentāsane 3- dve ca    kammagilānañātakā 4-
               rājā corā ca dhuttā ca         bhikkhupaccatthikā 5- tathā
               pañca catutayo dveko           āpanno vematī sarī
               sabbo saṅgho vematiko          bahusamā 6- ca thokikā
               āvāsikā catuddassā 7-    liṅgasaṃvāsakā ubho
@Footnote: 1 Ma. Yu. agamuṃ. 2 Sī. aññamaññānulomitā. 3 Ma. pavārentā paṇāmañca.
@Yu. pavārentā paṇā dve ca .  4 Ma. Yu. kammaṃ gilānañātakā. 5 Yu. bhikkhū
@paccatthikā tathā. 6 Ma. Yu. bahū samā .... 7 Ma. catuddasa. Yu. catuddasā.
               Gantabbaṃ na nisinnāya           chandadāne pavāraṇā 1-
               sañcarehi 2- khepitā megho     antarā ca pavāraṇā
               na karonti 3- puramhākaṃ         aṭṭhapitā ca bhikkhuno
               kimhi cāti 4- katamañca         diṭṭhena sutasaṅkāya
               codako cuditako ca                 thullavatthu 5- ca bhaṇḍanaṃ
               pavāraṇassa saṅgaho 6-         anissaro pavārayeti.
                                        ---------------
@Footnote: 1 Yu. chandadānapavāraṇā .  2 Sī. Ma. Yu. savarehi .  3 Ma. na icchanti.
@4 Ma. Yu. kimhi vāti. 5 Ma. Yu. thullaccayavatthu ....
@6 Ma. Yu. pavāraṇāsaṅgaho ca.


             The Pali Tipitaka in Roman Character Volume 4 page 348-362. https://84000.org/tipitaka/read/roman_item.php?book=4&item=247&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=247&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=247&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=247&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=247              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]