ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [230]   Tena  kho  pana  samayena  aññataraṃ  bhakkhuṃ  tadahupavāraṇāya
ñātakā   gaṇhiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  idha  pana
bhikkhave   bhikkhuṃ   tadahupavāraṇāya   ñātakā   gaṇhanti   .  te  ñātakā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   pavāretīti   .   evañcetaṃ  labhetha
iccetaṃ   kusalaṃ   no   ce   labhetha   te   ñātakā  bhikkhūhi  evamassu
vacanīyā   iṅgha   tumhe   āyasmanto  muhuttaṃ  ekamantaṃ  hotha  yāvāyaṃ
bhikkhu    pavāraṇaṃ    detīti   .   evañcetaṃ   labhetha   iccetaṃ   kusalaṃ
no   ce   labhetha   te   ñātakā   bhikkhūhi   evamassu  vacanīyā  iṅgha
tumhe   āyasmanto   imaṃ   bhikkhuṃ   muhuttaṃ  nissīmaṃ  netha  yāva  saṅgho
pavāretīti   .   evañcetaṃ   labhetha   iccetaṃ  kusalaṃ  no  ce  labhetha
na   tveva   vaggena   saṅghena   pavāretabbaṃ  pavāreyya  ce  āpatti
dukkaṭassa.
     {230.1}   Idha   pana   bhikkhave  bhikkhuṃ  tadahupavāraṇāya  rājāno
gaṇhanti     corā     gaṇhanti    dhuttā    gaṇhanti    bhikkhupaccatthikā
gaṇhanti   .   te   bhikkhupaccatthikā   bhikkhūhi   evamassu  vacanīyā  iṅgha
tumhe    āyasmanto   imaṃ   bhikkhuṃ   muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu
Pavāretīti  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha  te
bhikkhupaccatthikā   bhikkhūhi   evamassu   vacanīyā  iṅgha  tumhe  āyasmanto
muhuttaṃ   ekamantaṃ  hotha  yāvāyaṃ  bhikkhu  pavāraṇaṃ  detīti  .  evañcetaṃ
labhetha   iccetaṃ   kusalaṃ   no  ce  labhetha  te  bhikkhupaccatthikā  bhikkhūhi
evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ   bhikkhuṃ  muhuttaṃ
nissīmaṃ   netha  yāva  saṅgho  pavāretīti  .  evañcetaṃ  labhetha  iccetaṃ
kusalaṃ  no  ce  labhetha  na  tveva vaggena saṅghena pavāretabbaṃ pavāreyya
ce āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 319-320. https://84000.org/tipitaka/read/roman_item.php?book=4&item=230&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=230&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=230&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=230&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=230              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]