ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [231]  Tena  kho  pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya
pañca   bhikkhū   viharanti   .   athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   saṅghena   pavāretabbanti   mayañcamha   pañca   janā   kathaṃ  nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  pañcannaṃ  saṅghena  1-  pavāretunti  .  tena  kho
pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya  cattāro  bhikkhū
viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā  anuññātaṃ
pañcannaṃ   saṅghena   pavāretuṃ   mayañcamha  cattāro  janā  kathaṃ  nu  kho
amhehi    pavāretabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   catunnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te  bhikkhū
ñāpetabbā
     {231.1}    suṇantu   me   āyasmanto   ajja   pavāraṇā  .
@Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page321.

Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.2} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.3} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.4} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya tayo bhikkhū viharanti . athakho tesaṃ

--------------------------------------------------------------------------------------------- page322.

Bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ mayañcamha tayo janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave tiṇṇannaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {231.5} suṇantu me āyasmantā ajja pavāraṇā . Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.6} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.7} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante

--------------------------------------------------------------------------------------------- page323.

Āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.8} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya dve bhikkhū viharanti athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ mayañcamha dve janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dvinnaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.9} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ

--------------------------------------------------------------------------------------------- page324.

Nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.10} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ dvinnaṃ aññamaññaṃ pavāretuṃ ahañcamhi ekako kathaṃ nu kho mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ. {231.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ . Sace aññe bhikkhū āgacchanti tehi saddhiṃ pavāretabbaṃ no ce āgacchanti ajja me pavāraṇāti adhiṭṭhātabbaṃ no ce adhiṭṭhaheyya āpatti dukkaṭassa . tatra bhikkhave yattha

--------------------------------------------------------------------------------------------- page325.

Pañca bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā catūhi saṅghena pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . Tatra bhikkhave yattha cattāro bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha tayo bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha dve bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ adhiṭṭhaheyya ce āpatti dukkaṭassāti. [232] Tena kho pana samayena aññataro bhikkhu tadahupavāraṇāya āpattiṃ āpanno hoti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena pavāretabbanti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. {232.1} Idha pana bhikkhave tadahupavāraṇāya āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti . āma passāmīti . Āyatiṃ saṃvareyyāsīti. {232.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya āpattiyā vematiko hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ

--------------------------------------------------------------------------------------------- page326.

Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya antarāyo kātabboti. {232.3} Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṃ sarati . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena pavāretabbanti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {232.4} Idha pana bhikkhave bhikkhu pavārayamāno āpattiṃ sarati. Tena bhikkhave bhikkhunā sāmanto bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya antarāyo kātabbo. {232.5} Idha pana bhikkhave bhikkhu pavārayamāno āpattiyā vematiko hoti . tena bhikkhave bhikkhunā sāmanto bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā pavāretabbaṃ . Na tveva tappaccayā pavāraṇāya antarāyo kātabboti . tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . athakho tesaṃ

--------------------------------------------------------------------------------------------- page327.

Bhikkhūnaṃ etadahosi bhagavatā paññattaṃ na sabhāgā āpatti desetabbā na sabhāgā āpatti paṭiggahetabbāti ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {232.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi eko bhikkhu samantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike taṃ āpattiṃ paṭikarissāmāti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {232.7} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati tadā tassa santike taṃ āpattiṃ paṭikarissatīti patvā pavāretabbaṃ . Na tveva tappaccayā pavāraṇāya antarāyo kātabbo. {232.8} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {232.9} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko yadā nibbematiko bhavissati tadā taṃ āpattiṃ paṭikarissatīti vatvā pavāretabbaṃ . na tveva tappaccayā pavāraṇāya antarāyo kātabboti.

--------------------------------------------------------------------------------------------- page328.

Paṭhamabhāṇavāraṃ niṭṭhitaṃ. [233] Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatiṃsu pañca vā atirekā vā . te na jāniṃsu atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ. {233.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti. {233.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ anāpatti. {233.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā

--------------------------------------------------------------------------------------------- page329.

Atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ anāpatti. {233.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ

--------------------------------------------------------------------------------------------- page330.

Pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page331.

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 320-331. https://84000.org/tipitaka/read/roman_item.php?book=4&item=231&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=231&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=231&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=231&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=231              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]