ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [87]  Tena  kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā   1-   hoti   .   athakho  aññatarassa  brāhmaṇassa  etadahosi
ime   kho   samaṇā   sakyaputtiyā   sukhasīlā   sukhasamācārā  subhojanāni
bhuñjitvā   nīvātesu   sayanesu  sayanti  yannūnāhaṃ  samaṇesu  sakyaputtiyesu
pabbajeyyanti.
     {87.1}   Athakho   so  brāhmaṇo  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci     .     taṃ     bhikkhū     pabbājesuṃ     upasampādesuṃ    .
@Footnote: 1 Yu. adhiṭṭhitā.

--------------------------------------------------------------------------------------------- page106.

Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha . bhikkhū evamāhaṃsu ehidāni āvuso piṇḍāya carissāmāti . so evamāha nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya carissāmīti sace me dassatha bhuñjissāmi no ce me dassatha vibbhamissāmīti . kiṃ pana tvaṃ āvuso udarassa kāraṇā pabbajitoti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti . bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti. {87.2} Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. {87.3} Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upasampādentena cattāro nissaye ācikkhituṃ piṇḍiyālopabhojanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ . paṃsukūlacīvaraṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ . rukkhamūlasenāsanaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho

--------------------------------------------------------------------------------------------- page107.

Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā . pūtimuttabhesajjaṃ nissāya pabbajjā tattha te yāvajīvaṃ ussāho karaṇīyo atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti. Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ. [88] Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . tassa bhikkhū paṭikacceva 1- nissaye ācikkhiṃsu . so evamāha sace me bhante pabbajite nissaye ācikkheyyātha abhirameyyāmahaṃ 2- nadānāhaṃ bhante pabbajissāmi jegucchā me nissayā paṭikūlāti. [3]- Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave paṭikacceva nissayā ācikkhitabbā yo ācikkheyya āpatti dukkaṭassa . anujānāmi bhikkhave upasampannasamanantarā nissaye ācikkhitunti. [89] Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi catuvaggenapi 4- gaṇena upasampādenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ūnadasavaggena gaṇena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa . anujānāmi bhikkhave dasavaggena vā atirekadasavaggena vā gaṇena upasampādetunti. @Footnote: 1 Sī. Yu. paṭigacceva . 2 Yu. abhirameyyaṃ svāhaṃ . Sī. abhirameyyaṃ vāhaṃ. @Rā. abhirameyyaṃ . 3 Ma. Yu. bhikkhū. ito paraṃ īdisameva . 4 Yu. Rā. ayaṃ pāṭho @na dissati.


             The Pali Tipitaka in Roman Character Volume 4 page 105-107. https://84000.org/tipitaka/read/roman_item.php?book=4&item=87&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=4&item=87&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=4&item=87&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=87&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=87              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]