ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [15]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāsayana-
mahāsayanāni   dhārenti   seyyathīdaṃ   āsandiṃ   pallaṅkaṃ  goṇakaṃ  cittakaṃ
paṭikaṃ   paṭilikaṃ   tūlikaṃ   vikatikaṃ  uddhalomiṃ  ekantalomiṃ  kaṭissaṃ  koseyyaṃ
kuttakaṃ    hatthattharaṃ    assattharaṃ    rathattharaṃ    ajinappaveṇiṃ   kaddalimiga-
pavarapaccatharaṇaṃ     sauttaracchadaṃ     ubhatolohitakūpadhānaṃ    .    manussā
vihāracārikaṃ   āhiṇḍantā   passitvā   ujjhāyanti   khīyanti   vipācenti
seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave    uccāsayanamahāsayanāni    dhāretabbāni    seyyathīdaṃ   āsandi
pallaṅko    goṇako    cittako    paṭikā   paṭalikā   tūlikā   vikatikā
uddhalomī   ekantalomī   kaṭissaṃ   koseyyaṃ  kuttakaṃ  hatthattharaṃ  assattharaṃ
rathattharaṃ      ajinappaveṇi      kaddalimigapavarapaccattharaṇaṃ      sauttaracchadaṃ
ubhatolohitakūpadhānaṃ yo dhāreyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page26.

[16] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā uccāsayanamahāsayanāni paṭikkhittānīti mahācammāni dhārenti sīhacammaṃ byagghacammaṃ dīpicammaṃ . tāni mañcappamāṇenapi chinnāni honti pīṭhappamāṇenapi chinnāni honti antopi mañce paññattāni honti bahipi mañce paññattāni honti antopi pīṭhe paññattāni honti bahipi pīṭhe paññattāni honti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ yo dhāreyya āpatti dukkaṭassāti. [17] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā mahācammāni paṭikkhittānīti gocammāni dhārenti . tāni mañcappamāṇenapi chinnāni honti pīṭhappamāṇenapi chinnāni honti antopi mañce paññattāni honti bahipi mañce paññattāni honti antopi pīṭhe paññattāni honti bahipi pīṭhe paññattāni honti . Aññataropi pāpabhikkhu aññatarassa pāpupāsakassa kulupako hoti . athakho so pāpabhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa pāpupāsakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho so pāpupāsako yena pāpabhikkhu tenupasaṅkami upasaṅkamitvā taṃ pāpabhikkhuṃ

--------------------------------------------------------------------------------------------- page27.

Abhivādetvā ekamantaṃ nisīdi. {17.1} Tena kho pana samayena tassa pāpupāsakassa vacchako hoti taruṇo abhirūpo dassanīyo pāsādiko citro 1- seyyathāpi dīpicchāpo . athakho so pāpabhikkhu taṃ vacchakaṃ sakkaccaṃ upanijjhāyati. Athakho so pāpupāsako taṃ pāpabhikkhuṃ etadavoca kissa bhante ayyo imaṃ vacchakaṃ sakkaccaṃ upanijjhāyatīti . attho me āvuso imassa vacchakassa cammenāti. {17.2} Athakho so pāpupāsako taṃ vacchakaṃ vadhitvā cammaṃ vidhūnitvā tassa pāpabhikkhuno adāsi 2- . athakho so pāpabhikkhu taṃ cammaṃ saṅghāṭiyā paṭicchādetvā agamāsi . athakho sā gāvī vacchagiddhinī taṃ pāpabhikkhuṃ piṭṭhito piṭṭhito anubandhi . bhikkhū evamāhaṃsu kissa tyāyaṃ āvuso gāvī piṭṭhito piṭṭhito anubaddhāti . ahaṃpi kho āvuso na jānāmi kena myāyaṃ gāvī piṭṭhito piṭṭhito anubaddhāti. Tena kho pana samayena tassa pāpabhikkhuno saṅghāṭi lohitena makkhitā hoti. Bhikkhū evamāhaṃsu ayaṃ pana te āvuso saṅghāṭi kiṃ katāti. {17.3} Athakho so pāpabhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . Kiṃ pana tvaṃ āvuso pāṇātipāte samādapesīti . evaṃ āvusoti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu pāṇātipāte samādapessati nanu bhagavatā anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthāti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. @Footnote: 1 Po. vicitto. 2 Ma. Yu. pādāsi.

--------------------------------------------------------------------------------------------- page28.

[18] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ pāpabhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu pāṇātipāte samādapesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa pāṇātipāte samādapessasi nanu mayā moghapurisa anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthā netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pāṇātipāte samādapetabbaṃ yo samādapeyya yathādhammo kāretabbo . na ca 1- bhikkhave gocammaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassa . na [2]- bhikkhave kiñci cammaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti. {18.1} Tena kho pana samayena manussānaṃ mañcaṃpi pīṭhaṃpi cammonaddhāni honti cammavinaddhāni . bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gihivikataṃ abhinisīdituṃ na tveva abhinipajjitunti . tena kho pana samayena vihārā cammabandhehi ogumphiyanti. Bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bandhanamattaṃ abhinisīditunti. [19] Tena kho pana samayena chabbaggiyā bhikkhū saupāhanā gāmaṃ pavisanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave @Footnote: 1 Po. Ma. Yu. casaddo natthi . 2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page29.

Saupāhanena gāmo pavisitabbo yo paviseyya āpatti dukkaṭassāti . Tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā upāhanena 1- gāmaṃ pavisituṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave gilānena bhikkhunā saupāhanena gāmaṃ pavisitunti. [20] Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare papāte 2- pabbate . tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti . athakho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca yathā yathāhaṃ bhante ayyena mahākaccānena dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante ayyo mahākaccānoti. {20.1} Evaṃ vutte āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ etadavoca 3- dukkaraṃ kho soṇa yāvajīvaṃ ekaseyyaṃ ekabhattaṃ brahmacariyaṃ carituṃ 4- iṅgha tvaṃ @Footnote: 1 Yu. upāhanena vinā . 2 Ma. kururaghare papathake . 3 Ma. Yu. evaṃ vutte ... @etadavocāti ime pāṭhā na disasanti . 4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page30.

Soṇa tattheva agārikabhūto buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariyanti. {20.2} Athakho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭippassambhi . dutiyampi kho soṇo upāsako kuṭikaṇṇo .pe. tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca yathā yathāhaṃ bhante ayyena mahākaccānena dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante ayyo mahākaccānoti. {20.3} Athakho āyasmā mahākaccāno soṇaṃ upāsakaṃ kuṭikaṇṇaṃ pabbājesi . tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti . athakho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ soṇaṃ upasampādesi . Athakho āyasmato soṇassa vassaṃ vutthassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi sutoyeva kho me so bhagavā ediso ca ediso cāti na ca mayā

--------------------------------------------------------------------------------------------- page31.

Sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti. {20.4} Athakho āyasmā soṇo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi sutoyeva kho me so bhagavā ediso ca ediso cāti na ca mayā sammukhā diṭṭho gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujāneyyāti gaccheyyāhaṃ bhante taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace maṃ upajjhāyo anujānātīti. {20.5} Sādhu sādhu soṇa gaccha tvaṃ soṇa taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ dakkhissasi tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ tenahi tvaṃ soṇa mama vacanena bhagavato pāde sirasā vanda upajjhāyo me bhante āyasmā mahākaccāno bhagavato pāde sirasā vandatīti evañca vadehi avantidakkhiṇāpatho bhante appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ appevanāma bhagavā

--------------------------------------------------------------------------------------------- page32.

Avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā appevanāma bhagavā avantidakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā appevanāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhante majjhimesu janapadesu eragu moragu majjāru jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti. {20.6} Evaṃ bhanteti kho āyasmā soṇo āyasamto mahākaccānassa paṭissuṇitvā uṭṭhāyāsanā āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena pakkāmi anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ

--------------------------------------------------------------------------------------------- page33.

Abhivādetvā ekamantaṃ nisīdi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti . athakho āyasmā ānando yassa kho maṃ bhagavā āṇāpeti imassa ānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthunti yasmiṃ vihāre bhagavā viharati tasmiṃ vihāre āyasmato soṇassa senāsanaṃ paññāpesi. [21] Athakho bhagavā bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi . āyasmāpi kho soṇo bahudeva rattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi . athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ soṇaṃ ajjhesi paṭibhātu taṃ bhikkhu dhammo bhāsitunti . evaṃ bhanteti kho āyasmā soṇo bhagavato paṭissuṇitvā sabbāneva aṭṭhakavaggikāni sarena abhāsi . athakho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhānumodi sādhu sādhu bhikkhu suggahitāni kho te bhikkhu aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni kalyāṇiyāsi vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā kativassosi tvaṃ bhikkhūti . ekavasso ahaṃ bhagavāti. Kissa pana tvaṃ bhikkhu evaṃciraṃ akāsīti . ciraṃ diṭṭho me bhante kāmesu ādīnavo apica

--------------------------------------------------------------------------------------------- page34.

Sambādhā gharāvāsā bahukiccā bahukaraṇīyāti . athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhiṃ ariyo na ramatī pāpe pāpe na ramatī sucīti 1-. [22] Athakho āyasmā soṇo paṭisammodati kho maṃ bhagavā ayaṃ khvassa kālo yaṃ me upajjhāyo paridassīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca upajjhāyo me bhante āyasmā mahākaccāno bhagavato pādesu sirasā vandati evañca vadeti avantidakkhiṇāpatho bhante appabhikkhuko tiṇṇaṃ me vassānaṃ accayena kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātāpetvā upasampadaṃ alatthaṃ appevanāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṃ anujāneyya avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā appevanāma bhagavā avantidakkhiṇāpathe gaṇaṅgaṇupāhanaṃ anujāneyya avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā appevanāma bhagavā avantidakkhiṇāpathe dhuvanahānaṃ anujāneyya avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhante majjhimesu janapadesu eragu moragu majjāru @Footnote: 1 Yu. sāsane ramati sucīti.

--------------------------------------------------------------------------------------------- page35.

Jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti. [23] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi avantidakkhiṇāpatho bhikkhave appabhikkhuko anujānāmi bhikkhave sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ. {23.1} Tatrīme paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1- nāma nigamo tassa parena mahāsālā tato parā paccantimā janapadā orato majjhe . puratthimadakkhiṇāya disāya sallavatī nāma nadī tato parā paccantimā janapadā orato majjhe . dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo tato parā paccantimā janapadā orato majjhe . pacchimāya disāya thūnaṃ nāma brāhmaṇagāmo tato parā paccantimā janapadā orato majjhe . uttarāya disāya usīraddhajo nāma pabbato tato parā paccantimā janapadā orato @Footnote: 1 Ma. gajaṅgalaṃ.

--------------------------------------------------------------------------------------------- page36.

Majjhe . anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ . avantidakkhiṇāpathe bhikkhave kaṇhuttarā bhūmi kharā gokaṇṭakahatā anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇupāhanaṃ . avantidakkhiṇāpathe bhikkhave nahānagarukā manussā udakasuddhikā anujānāmi bhikkhave sabbapaccantimesu janapadesu dhuvanahānaṃ . avantidakkhiṇāpathe bhikkhave cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhikkhave majjhimesu janapadesu eragu moragu majjāru jantu 1- evameva kho bhikkhave avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ anujānāmi bhikkhave sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ . idha pana bhikkhave manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti anujānāmi bhikkhave sādituṃ na tāva taṃ gaṇanupagaṃ yāva na hatthaṃ gacchatīti. Cammakkhandhakaṃ pañcamaṃ. Imamhi khandhake vatthū tesaṭṭhī. --------- Tassuddānaṃ. [24] Rājā ca māgadho soṇo 2- asītisahassissaro sāgato gijjhakūṭasmiṃ bahuṃ dassesi uttariṃ. @Footnote: 1 Ma. eragū moragū majjhārū jantū. Yu. majjhāru. 2 Ma. Yu. rājā māgadho soṇo.

--------------------------------------------------------------------------------------------- page37.

Pabbajjāraddhabhijjiṃsu vīṇaṃ ekapalāsikaṃ nīlā pītā lohitikā mañjeṭṭhā kaṇhameva ca. Mahāraṅga mahānāmā vaddhikā ca paṭikkhipi khallakā pūṭapālī ca tūlatittirameṇḍajā. Vicchikā moracitrañca 1- sīhabyagghā ca dīpikā ajinuddā majjārī 2- ca kāḷolūkaparikkhaṭā 3-. Phālitupāhanā khīlā dhotakhāṇukhaṭakhaṭā 4- tālaveḷutiṇañceva muñjapabbajahintalā 5-. Kamalakambalasovaṇṇā 6- rūpikā maṇi veḷurī 7- phalikā kaṃsakācā ca tipusīsañca tambakā. Gāvī yānaṃ gilāno ca purisayuttasīvikā sayanāni mahācammā 8- gocammehi ca pāpako. Gihīnaṃ cammavaddhehi pavisanti gilāyano mahākaccāyano soṇo sarenaṭṭhakavaggikaṃ. Upasampadaṃ pañcahi gaṇā dhuvasināyanā 9- sammattharaṇānuññāsi na tāva gaṇanūpagaṃ adāsīme vare pañca soṇattherassa nāyakoti. @Footnote: 1 Ma. Yu. moracitrā ca. 2 Sī. majjārā. Ma. mañjārī. 3 Ma. Yu. kāḷaluaparikkhaṭā. @4 Sī. dhotakhāṇukhaṭakhaṭaṃ. 5 Ma. muñca - hintālā. 6 Ma. kampala-. @7 Ma. Yu. veḷuriyā. 8 Sī. mahācamma. 9 Ma. upasampadaṃ pañcahi gaṇaṃ gaṇaṅgaṇādhuvasinā. @Yu. upasampadaṃ pañcagaṇaṃ gaṇaṅgaṇā dhuvasinā.


             The Pali Tipitaka in Roman Character Volume 5 page 25-37. https://84000.org/tipitaka/read/roman_item.php?book=5&item=15&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=15&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=15&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=15&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=15              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]