ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [22]   Athakho   āyasmā   soṇo  paṭisammodati  kho  maṃ  bhagavā
ayaṃ   khvassa   kālo   yaṃ   me   upajjhāyo   paridassīti  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā
bhagavantaṃ   etadavoca   upajjhāyo   me  bhante  āyasmā  mahākaccāno
bhagavato   pādesu   sirasā   vandati   evañca  vadeti  avantidakkhiṇāpatho
bhante   appabhikkhuko   tiṇṇaṃ   me  vassānaṃ  accayena  kicchena  kasirena
tato    tato    dasavaggaṃ    bhikkhusaṅghaṃ    sannipātāpetvā    upasampadaṃ
alatthaṃ     appevanāma     bhagavā     avantidakkhiṇāpathe     appatarena
gaṇena      upasampadaṃ     anujāneyya     avantidakkhiṇāpathe     bhante
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    appevanāma    bhagavā
avantidakkhiṇāpathe     gaṇaṅgaṇupāhanaṃ     anujāneyya    avantidakkhiṇāpathe
bhante    nahānagarukā    manussā    udakasuddhikā   appevanāma   bhagavā
avantidakkhiṇāpathe      dhuvanahānaṃ      anujāneyya     avantidakkhiṇāpathe
bhante     cammāni     attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ
seyyathāpi    bhante   majjhimesu   janapadesu   eragu   moragu   majjāru
@Footnote: 1 Yu. sāsane ramati sucīti.

--------------------------------------------------------------------------------------------- page35.

Jantu evameva kho bhante avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ appevanāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṃ ajacammaṃ migacammaṃ etarahi bhante manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraṃ dinnanti te kukkuccāyantā na sādiyanti mā no nissaggiyaṃ ahosīti appevanāma bhagavā cīvare pariyāyaṃ ācikkheyyāti. [23] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi avantidakkhiṇāpatho bhikkhave appabhikkhuko anujānāmi bhikkhave sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ. {23.1} Tatrīme paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1- nāma nigamo tassa parena mahāsālā tato parā paccantimā janapadā orato majjhe . puratthimadakkhiṇāya disāya sallavatī nāma nadī tato parā paccantimā janapadā orato majjhe . dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo tato parā paccantimā janapadā orato majjhe . pacchimāya disāya thūnaṃ nāma brāhmaṇagāmo tato parā paccantimā janapadā orato majjhe . uttarāya disāya usīraddhajo nāma pabbato tato parā paccantimā janapadā orato @Footnote: 1 Ma. gajaṅgalaṃ.

--------------------------------------------------------------------------------------------- page36.

Majjhe . anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṃ . avantidakkhiṇāpathe bhikkhave kaṇhuttarā bhūmi kharā gokaṇṭakahatā anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaṅgaṇupāhanaṃ . avantidakkhiṇāpathe bhikkhave nahānagarukā manussā udakasuddhikā anujānāmi bhikkhave sabbapaccantimesu janapadesu dhuvanahānaṃ . avantidakkhiṇāpathe bhikkhave cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ seyyathāpi bhikkhave majjhimesu janapadesu eragu moragu majjāru jantu 1- evameva kho bhikkhave avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ anujānāmi bhikkhave sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacammaṃ . idha pana bhikkhave manussā nissīmagatānaṃ bhikkhūnaṃ cīvaraṃ denti imaṃ cīvaraṃ itthannāmassa demāti anujānāmi bhikkhave sādituṃ na tāva taṃ gaṇanupagaṃ yāva na hatthaṃ gacchatīti. Cammakkhandhakaṃ pañcamaṃ. Imamhi khandhake vatthū tesaṭṭhī. ---------


             The Pali Tipitaka in Roman Character Volume 5 page 34-36. https://84000.org/tipitaka/read/roman_item.php?book=5&item=22&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=22&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=22&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=22&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=22              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]