ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [4] Nekkhammaṃ adhimuttassa          pavivekañca cetaso
         abyāpajjhādhimuttassa          upādānakkhayassa ca
         taṇhakkhayādhimuttassa            asammohañca cetaso
         disvā āyatanuppādaṃ            sammā cittaṃ vimuccati
         tassa sammāvimuttassa            santacittassa bhikkhuno
         katassa paṭicayo natthi             karaṇīyaṃ na vijjati.
         Selo yathā ekaghano              vātena na samīrati
         evaṃ rūpā rasā saddā             gandhā phassā ca kevalā
         iṭṭhā dhammā aniṭṭhā ca         nappavedhenti tādino

--------------------------------------------------------------------------------------------- page12.

Ṭhitaṃ cittaṃ vippamuttaṃ vayañcassānupassatīti. [5] Athakho bhagavā bhikkhū āmantesi evaṃ kho bhikkhave kulaputtā aññaṃ byākaronti attho ca vutto attā ca anupanīto atha ca panidhekacce moghapurisā hasamānakaṃ maññe aññaṃ byākaronti te pacchā vighātaṃ āpajjantīti . athakho bhagavā āyasmantaṃ soṇaṃ āmantesi tvaṃ khosi soṇa sukhumālo anujānāmi te soṇa ekapalāsikaṃ upāhananti . ahaṃ kho bhante asītisakaṭavāhe hiraññaṃ 1- ohāya agārasmā anagāriyaṃ pabbajito sattahatthikañca anīkaṃ [2]- tassa me bhavissanti vattāro soṇo koḷiviso asītisakaṭavāhe hiraññaṃ 3- ohāya agārasmā anagāriyaṃ pabbajito sattahatthikañca anīkaṃ sodānāyaṃ ekapalāsikāsu upāhanāsu sattoti sace bhagavā bhikkhusaṅghassa anujānissati ahaṃpi paribhuñjissāmi no ce bhagavā bhikkhusaṅghassa anujānissati ahaṃpi na paribhuñjissāmīti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 4- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ekapalāsikaṃ upāhanaṃ na bhikkhave diguṇā upāhanā dhāretabbā na tiguṇā upāhanā dhāretabbā na gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [6] Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlikā upāhanāyo dhārenti .pe. sabbapītikā upāhanāyo dhārenti . @Footnote: 1-3 Ma. hiraññe. 2 Ma. athāhaṃ bhante ekapalāsikaṃ ce pariharissāmīti dissati. @4 Yu. etasmiṃ pakaraṇeti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page13.

Sabbalohitikā upāhanāyo dhārenti . sabbamañjeṭṭhikā 1- upāhanāyo dhārenti . sabbakaṇhā upāhanāyo dhārenti . Sabbamahāraṅgarattā upāhanāyo dhārenti . sabbamahānāmarattā upāhanāyo dhārenti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave sabbanīlikā upāhanā dhāretabbā na sabbapītikā upāhanā dhāretabbā na sabbalohitikā upāhanā dhāretabbā na sabbamañjeṭṭhikā upāhanā dhāretabbā na sabbakaṇhā upāhanā dhāretabbā na sabbamahāraṅgarattā upāhanā dhāretabbā na sabbamahānāmarattā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {6.1} Tena kho pana samayena chabbaggiyā bhikkhū nīlakavaddhikā upāhanāyo dhārenti . pītakavaddhikā upāhanāyo dhārenti . Lohitakavaddhikā upāhanāyo dhārenti . mañjeṭṭhikavaddhikā upāhanāyo dhārenti . kaṇhavaddhikā upāhanāyo dhārenti . Mahāraṅgarattavaddhikā 2- upāhanāyo dhārenti . mahānāmarattavaddhikā upāhanāyo dhārenti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nīlakavaddhikā upāhanā dhāretabbā na pītakavaddhikā upāhanā dhāretabbā na lohitakavaddhikā upāhanā dhāretabbā na mañjiṭṭhikāvaddhikā *- upāhanā dhāretabbā @Footnote: 1 Ma. mañceṭṭhikā. sabbattha īdisameva. 2 Ma. sabbamahāraṅgarattavaddhikā. @* gœdī‡thūka n‡ācaÃapeḌna mañjeṭṭhikavaddhikā

--------------------------------------------------------------------------------------------- page14.

Na kaṇhavaddhikā upāhanā dhāretabbā na mahāraṅgarattavaddhikā upāhanā dhāretabbā na mahānāmarattavaddhikā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {6.2} Tena kho pana samayena chabbaggiyā bhikkhū khallakavaddhā upāhanāyo dhārenti . puṭavaddhā upāhanāyo dhārenti . Pāliguṇṭhimā upāhanāyo dhārenti . tūlapuṇṇikā upāhanāyo dhārenti . tittirapattikā upāhanāyo dhārenti . Meṇḍavisāṇavaddhikā upāhanāyo dhārenti . ajavisāṇavaddhikā upāhanāyo dhārenti . Vicchikāḷikā upāhanāyo dhārenti . Morapiñjaparisibbitā 1- upāhanāyo dhārenti . citrā upāhanāyo dhārenti . Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave khallakavaddhā upāhanā dhāretabbā na puṭavaddhā upāhanā dhāretabbā na pāliguṇṭhimā upāhanā dhāretabbā na tūlapuṇṇikā upāhanā dhāretabbā na tittirapattikā upāhanā dhāretabbā na meṇḍavisāṇavaddhikā upāhanā dhāretabbā na ajavisāṇavaddhikā upāhanā dhāretabbā na vicchikāḷikā upāhanā dhāretabbā na morapiñjaparisibbitā upāhanā dhāretabbā na citrā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {6.3} Tena kho pana samayena chabbaggiyā bhikkhū sīhacammaparikkhaṭā upāhanāyo dhārenti . byagghacammaparikkhaṭā upāhanāyo @Footnote: 1 Yu. -pijjha-. Ma. -piñcha-.

--------------------------------------------------------------------------------------------- page15.

Dhārenti . dīpicammaparikkhaṭā upāhanāyo dhārenti . Ajinacammaparikkhaṭā upāhanāyo dhārenti . uddacammaparikkhaṭā upāhanāyo dhārenti . majjāricammaparikkhaṭā 1- upāhanāyo dhārenti . kāḷakacammaparikkhaṭā upāhanāyo dhārenti . Ulūkacammaparikkhaṭā 2- upāhanāyo dhārenti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sīhacammaparikkhaṭā upāhanā dhāretabbā na byagghacammaparikkhaṭā upāhanā dhāretabbā na dīpicammaparikkhaṭā upāhanā dhāretabbā na ajinacammaparikkhaṭā upāhanā dhāretabbā na uddacammaparikkhaṭā upāhanā dhāretabbā na majjāricammaparikkhaṭā upāhanā dhāretabbā na kāḷakacammaparikkhaṭā upāhanā dhāretabbā na ulūkacammaparikkhaṭā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [7] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi aññatarena bhikkhunā pacchāsamaṇena . Athakho so bhikkhu khañjamāno bhagavantaṃ piṭṭhito piṭṭhito anubandhi . Addasā kho aññataro upāsako gaṇaṅgaṇupāhanaṃ ārohitvā bhagavantaṃ dūrato va āgacchantaṃ disvāna upāhanā orohitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ @Footnote: 1 Ma. mañjāri-. 2 Ma. uvaka-.

--------------------------------------------------------------------------------------------- page16.

Abhivādetvā etadavoca kissa bhante ayyo khañjatīti . pādā me āvuso phālitāti . gaṇha 1- bhante upāhanāyoti . alaṃ āvuso paṭikkhittā bhagavatā gaṇaṅgaṇupāhanāti . gaṇhāhetā bhikkhu upāhanāyoti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave omukkaṃ gaṇaṅgaṇupāhanaṃ na bhikkhave navā gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [8] Tena kho pana samayena bhagavā ajjhokāse anupāhano caṅkamati . satthā anupāhano caṅkamatīti therā bhikkhū anupāhanā caṅkamanti . chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamanti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantīti. {8.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā satthari anupāhane caṅkamamāne theresupi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissanti ime hi nāma @Footnote: 1 Ma. Yu. handa.

--------------------------------------------------------------------------------------------- page17.

Bhikkhave gihino odātavasanā 1- abhijīvanikassa 2- sippassa kāraṇā ācariyesu sagāravā sappatissā sabhāgavuttikā viharissanti idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu sagāravā sappatissā sabhāgavuttikā vihareyyātha netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṃ yo caṅkameyya āpatti dukkaṭassa na [3]- bhikkhave ajjhārāme upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [9] Tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho hoti . bhikkhū taṃ bhikkhuṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmenti . addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmente disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kiṃ imassa bhikkhave bhikkhuno ābādhoti . imassa bhante āyasmato pādakhīlābādho imaṃ mayaṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmemāti. [10] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ @Footnote: 1 Ma. odātavatthavasanakā. 2 Ma. abhijīvinikassa. 3 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page18.

Kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yassa pādā vā dukkhā pādā vā phālitā pādakhīlābādho vā upāhanaṃ dhāretunti . tena kho pana samayena bhikkhū adhotehi pādehi mañcaṃpi pīṭhaṃpi abhirūhanti cīvarampi senāsanampi dussati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave idāni mañcaṃ vā pīṭhaṃ vā abhirūhissāmīti upāhanaṃ dhāretunti. {10.1} Tena kho pana samayena bhikkhū rattiyā 1- [1]- uposathaggaṃpi sannisajjaṃpi gacchantā andhakāre khāṇuṃpi kaṇṭakaṃpi akkamanti pādā dukkhā honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍanti. {10.2} Tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ 2- yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā mārenti bhikkhūpi samādhimhā cāventi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū @Footnote: 1 Po. Ma. rattiyo. 2 Ma. sabhākathaṃ.

--------------------------------------------------------------------------------------------- page19.

Rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamissanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā māressanti bhikkhūpi samādhimhā cāvessantīti. {10.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira bhikkhave chabbaggiyā bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā seyyathīdaṃ rājakathaṃ corakathaṃ .pe. itibhavābhavakathaṃ iti vā kīṭakaṃpi akkamitvā mārenti bhikkhūpi samādhimhā cāventīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave kaṭṭhapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [11] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari . tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tena kho pana samayena chabbaggiyā bhikkhū bhagavatā kaṭṭhapādukā paṭikkhittāti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti tāni tālataruṇāni chinnāni milāyanti . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā

--------------------------------------------------------------------------------------------- page20.

Sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti [1]- tālataruṇāni chinnāni milāyanti ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {11.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū tālataruṇe chedāpetvā tālapattapādukāyo dhārenti tāni tālataruṇāni chinnāni milāyantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti tāni tālataruṇāni chinnāni milāyanti jīvasaññino hi bhikkhave manussā rukkhasmiṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tālapattapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. {11.2} Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā tālapattapādukā paṭikkhittāti veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti tāni veḷutaruṇāni chinnāni milāyanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā veḷutaruṇe chedāpetvā veḷupattapādukāyo dhāressanti tāni veḷutaruṇāni chinnāni milāyanti ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. Yu. tāni.

--------------------------------------------------------------------------------------------- page21.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave veḷupattapādukā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [12] Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari . tatra sudaṃ bhagavā bhaddiye viharati jātiyāvane . tena kho pana samayena bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. {12.1} Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānu- yogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti . athakho te bhikkhū

--------------------------------------------------------------------------------------------- page22.

Bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhaddiyā bhikkhū anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharanti tiṇapādukaṃ karontipi kārāpentipi muñjapādukaṃ karontipi kārāpentipi pabbajapādukaṃ karontipi kārāpentipi hintālapādukaṃ karontipi kārāpentipi kamalapādukaṃ karontipi kārāpentipi kambalapādukaṃ karontipi kārāpentipi riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññanti. Saccaṃ bhagavāti. {12.2} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anekavihitaṃ pādukamaṇḍanānuyogamanuyuttā viharissanti tiṇapādukaṃ karissantipi kārāpessantipi muñjapādukaṃ karissantipi kārāpessantipi pabbajapādukaṃ karissantipi kārāpessantipi hintālapādukaṃ karissantipi kārāpessantipi kamalapādukaṃ karissantipi kārāpessantipi kambalapādukaṃ karissantipi kārāpessantipi riñcissanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave tiṇapādukā dhāretabbā na muñjapādukā dhāretabbā na pabbajapādukā dhāretabbā na hintālapādukā dhāretabbā na kamalapādukā dhāretabbā na kambalapādukā dhāretabbā na sovaṇṇamayā pādukā dhāretabbā na rūpiyamayā pādukā dhāretabbā na maṇimayā pādukā dhāretabbā na veḷuriyamayā pādukā dhāretabbā

--------------------------------------------------------------------------------------------- page23.

Na phalikamayā pādukā dhāretabbā na kaṃsamayā pādukā dhāretabbā na kācamayā pādukā dhāretabbā na tipumayā pādukā dhāretabbā na sīsamayā pādukā dhāretabbā na tambalohamayā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa na ca bhikkhave kāci saṅkamanīyā pādukā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave tisso pādukāyo dhuvaṭṭhāniyā asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti. [13] Athakho bhagavā bhaddiye yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhanti kaṇṇesupi gaṇhanti gīvāyapi gaṇhanti cheppāyapi 1- gaṇhanti piṭṭhiṃpi abhirūhanti rattacittāpi aṅgajātaṃ chupanti vacchatarīpi ogāhetvā mārenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā gāvīnaṃ tarantīnaṃ visāṇesupi gahessanti kaṇṇesupi gahessanti gīvāyapi gahessanti cheppāyapi gahessanti piṭṭhiṃpi abhirūhissanti rattacittāpi aṅgajātaṃ chupissanti vacchatarīpi ogāhetvā māressanti seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. cheppeti.

--------------------------------------------------------------------------------------------- page24.

Khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave gāvīnaṃ visāṇesu gahetabbaṃ na kaṇṇesu gahetabbaṃ na gīvāya gahetabbaṃ na cheppāya gahetabbaṃ na piṭṭhi abhirūhitabbā yo abhirūheyya āpatti dukkaṭassa na ca bhikkhave rattacittena aṅgajātaṃ chupitabbaṃ yo chupeyya āpatti thullaccayassa na vacchatarī māretabbā yo māreyya yathādhammo kāretabboti.


             The Pali Tipitaka in Roman Character Volume 5 page 11-24. https://84000.org/tipitaka/read/roman_item.php?book=5&item=4&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=4&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=4&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=4&items=10&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=4              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]