ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [47]   Manussā  ayyena  kira  pilindavacchena  sarājikāya  parisāya
uttarimanussadhammaṃ    iddhipāṭihāriyaṃ    dassitanti   attamanā   abhippasannā
āyasmato    pilindavacchassa    pañca    bhesajjāni   abhihariṃsu   seyyathīdaṃ
sappiṃ   navanītaṃ   telaṃ   madhuṃ   phāṇitaṃ  .  pakatiyāpicāyasmā  pilindavaccho
lābhī   hoti   pañcannaṃ  bhesajjānaṃ  laddhaṃ  laddhaṃ  parisāya  vissajjeti .
Parisā   cassa   hoti   bāhullikā  laddhaṃ  laddhaṃ  kolambepi  3-  ghaṭepi
pūretvā   paṭisāmeti  parissāvanānipi  thavikāyopi  pūretvā  vātapānesu
laggeti   4-  .  tāni  olīnavīlināni  tiṭṭhanti  .  undurehipi  vihārā
okiṇṇavikiṇṇā   honti  .  manussā  vihāracārikaṃ  āhiṇḍantā  passitvā
ujjhāyanti    khīyanti   vipācenti   antokoṭṭhāgārikā   ime   samaṇā
sakyaputtiyā   seyyathāpi   rājā   māgadho   seniyo   bimbisāroti .
Assosuṃ  kho  bhikkhū  tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantīti.
     {47.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave
bhikkhū  evarūpāya  bāhullāya  cetessantīti  5-  .  saccaṃ bhagavāti .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi yāni kho pana tāni gilānānaṃ
@Footnote: 1 Po. Sī. Ma. Yu. ayyassa eso. 2 Ma. Yu. phāṇitanti. 3 Po. kolumbepi.
@Ma. koḷumbepi. 4 Ma. Yu. lagganti. 5 Ma. Yu. cetentīti.
Bhikkhūnaṃ   paṭisāyanīyāni   bhesajjāni   seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu
phāṇitaṃ   tāni   paṭiggahetvā   sattāhaparamaṃ  sannidhikārakaṃ  paribhuñjitabbāni
taṃ atikkāmayato yathādhammo kāretabboti.
                Bhesajjaanuññātabhāṇavāraṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 57-58. https://84000.org/tipitaka/read/roman_item.php?book=5&item=47&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=47&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=47&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=47&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=47              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]