ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [99]  Kathañca  bhikkhave  ubbhataṃ  hoti  kaṭhinaṃ  .  aṭṭhimā  bhikkhave
mātikā     kaṭhinassa     ubbhārāya     pakkamanantikā     niṭṭhānantikā
sanniṭṭhānantikā      nāsanantikā      savanantikā      āsāvacchedikā
sīmātikkantikā sahubbhārāti.
     [100]   Bhikkhu   atthatakaṭhino   katacīvaraṃ   ādāya   pakkamati   na
paccessanti    .    tassa   bhikkhuno   pakkamanantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .  tassa  bahisīmagatassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino   cīvaraṃ   ādāya   pakkamati   .   tassa  bahisīmagatassa  evaṃ
hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko     kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ
ādāya    pakkamati   .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti . Tassa taṃ
cīvaraṃ  kayiramānaṃ  nassati  .  tassa  bhikkhuno  nāsanantiko  kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    cīvaraṃ    ādāya    pakkamati   paccessanti  .
So   bahisīmagato   taṃ   cīvaraṃ   kāreti   .   so   katacīvaro   suṇāti
ubbhataṃ   kira   tasmiṃ   āvāse  kaṭhinanti  .  tassa  bhikkhuno  savanantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino    cīvaraṃ   ādāya   pakkamati
Paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
paccessaṃ   paccessanti   bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa
bhikkhuno    sīmātikkantiko    kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino
cīvaraṃ   ādāya   pakkamati   paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ
kāreti    .    so    katacīvaro   paccessaṃ   paccessanti   sambhuṇāti
kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                 Ādāyasattakaṃ niṭṭhitaṃ paṭhamaṃ.
     [101]   Bhikkhu   atthatakaṭhino   katacīvaraṃ   samādāya   pakkamati  na
paccessanti    .    tassa   bhikkhuno   pakkamanantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   samādāya   pakkamati  .  tassa  bahisīmagatassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino    cīvaraṃ    samādāya    pakkamati   .   tassa   bahisīmagatassa
evaṃ   hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti   .  tassa
bhikkhuno    sanniṭṭhānantiko    kaṭhinuddhāro    .    bhikkhu   atthatakaṭhino
cīvaraṃ   samādāya   pakkamati  .  tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ
cīvaraṃ   kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa
bhikkhuno   taṃ   cīvaraṃ   kayiramānaṃ  nassati  .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino   cīvaraṃ   samādāya   pakkamati
paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
Suṇāti   ubbhataṃ   kira   tasmiṃ   āvāse   kaṭhinanti   .  tassa  bhikkhuno
savanantiko    kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   cīvaraṃ   samādāya
pakkamati   paccessanti   .   so   bahisīmagato   taṃ   cīvaraṃ  kāreti .
So     katacīvaro    paccessaṃ    paccessanti    bahiddhā    kaṭhinuddhāraṃ
vītināmeti    .    tassa   bhikkhuno   sīmātikkantiko   kaṭhinuddhāro  .
Bhikkhu   atthatakaṭhino   cīvaraṃ   samādāya   pakkamati   paccessanti  .  so
bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  paccessaṃ  paccessanti
sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                 Samādāyasattakaṃ niṭṭhitaṃ dutiyaṃ.
     [102]  Bhikkhu  atthatakaṭhino  vippakatacīvaraṃ  ādāya  pakkamati. Tassa
bahisīmagatassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti .  so taṃ
cīvaraṃ   kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro  .  bhikkhu
atthatakaṭhino   vippakatacīvaraṃ   ādāya   pakkamati   .   tassa  bahisīmagatassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko  kaṭhinuddhāro  .  bhikkhu   atthatakaṭhino vippakatacīvaraṃ ādāya
pakkamati  .  tassa  bahisīmagatassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ na
paccessanti  .  so  taṃ  cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati.
Tassa    bhikkhuno   nāsanantiko   kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino
vippakatacīvaraṃ   ādāya   pakkamati   paccessanti   .  so  bahisīmagato  taṃ
Cīvaraṃ   kāreti  .  so  katacīvaro  suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse
kaṭhinanti    .   tassa   bhikkhuno   savanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino   vippakatacīvaraṃ   ādāya   pakkamati   paccessanti   .   so
bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  paccessaṃ  paccessanti
bahiddhā   1-  kaṭhinuddhāraṃ  vītināmeti  .  tassa  bhikkhuno  sīmātikkantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   vippakatacīvaraṃ   ādāya  pakkamati
paccessanti   .  so  bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro
paccessaṃ    paccessanti   sambhuṇāti   kaṭhinuddhāraṃ   .   tassa   bhikkhuno
saha bhikkhūhi kaṭhinuddhāro.
                  Ādāyachakkaṃ niṭṭhitaṃ tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 139-142. https://84000.org/tipitaka/read/roman_item.php?book=5&item=99&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=5&item=99&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=99&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=99&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=99              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]