ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [1]   Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  paṇḍukalohitakā
bhikkhū   attanā   bhaṇḍanakārakā   kalahakārakā  vivādakārakā  bhassakārakā
saṅghe     adhikaraṇakārakā     yepi    caññe    bhikkhū    bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te
upasaṅkamitvā  evaṃ  vadenti  mā  kho  tumhe  āyasmanto [1]- ajesi
balavā   balavaṃ   paṭimantetha  tumhe  tena  paṇḍitatarā  ca  byattatarā  ca
bahussutatarā    ca    alamatthatarā    ca   mā   cassa   bhāyittha   mayaṃpi
tumhākaṃ   pakkhā   bhavissāmāti   .  tena  anuppannāni  ceva  bhaṇḍanāni
uppajjanti    uppannāni    ca    bhaṇḍanāni   bhiyyobhāvāya   vepullāya
saṃvattanti  .  ye  te  bhikkhū  appicchā  santuṭṭhā 2- lajjino kukkuccakā
sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
paṇḍukalohitakā     bhikkhū     attanā     bhaṇḍanakārakā     kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  yepi  caññe  bhikkhū
@Footnote: 1 Po. Ma. Yu. eso .   2 Ma. Yu. santuṭṭhā ... sikkhakāmāti cattārome pāṭhā na
@dissanti.

--------------------------------------------------------------------------------------------- page2.

Bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti . Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [2] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissasāmāti tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti . saccaṃ bhagavāti 1- . @Footnote: 1 Yu. itisaddo na paññāyati.

--------------------------------------------------------------------------------------------- page3.

Vigarahi buddho bhagavā ananucchavikaṃ 1- bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā .pe. Saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā .pe. Saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vakkhanti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 2- bhikkhave appasannānaṃ ceva appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyāti. [3] Athakho bhagavā paṇḍukalohitake 3- bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya 4- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ @Footnote: 1 Yu. ananucchaviyaṃ . 2 Ma. Yu. athakho taṃ. @3 Ma. Yu. te . 4 Ma. Yu. asantuṭṭhiyā.

--------------------------------------------------------------------------------------------- page4.

Tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karotu . evañca pana bhikkhave kātabbaṃ . paṭhamaṃ paṇḍukalohitakā bhikkhū codetabbā codetvā sāretabbā sāretvā āpatti āropetabbā 1- āpattiṃ āropetvā 2- byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {3.1} suṇātu me bhante saṅgho ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti . yadi saṅghassa pattakallaṃ saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ kareyya . Esā ñatti. {3.2} Suṇātu me bhante saṅgho ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā .pe. saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā .pe. saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti @Footnote: 1 Ma. āpattiṃ āropetabbā. Yu. āpattiṃ ropetabbā. ito paraṃ īdisameva. @2 Yu. ropetvā.

--------------------------------------------------------------------------------------------- page5.

Mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti . tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti . Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti . Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {3.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā .pe. saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā .pe. saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti . tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti . saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti . yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {3.4} Tatiyampi etematthaṃ vadāmi . suṇātu me bhante

--------------------------------------------------------------------------------------------- page6.

Saṅgho ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā .pe. Saṅghe adhikaraṇakārakā yepi caññe bhikkhū bhaṇḍanakārakā .pe. Saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti mā kho tumhe āyasmanto eso ajesi balavā balavaṃ paṭimantetha tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamatthatarā ca mā cassa bhāyittha mayaṃpi tumhākaṃ pakkhā bhavissāmāti . Tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti . saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ karoti . yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {3.5} Kataṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [4] Tīhi bhikkhave aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [5] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā

--------------------------------------------------------------------------------------------- page7.

Kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [6] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [7] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [8] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [9] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭiññāya

--------------------------------------------------------------------------------------------- page8.

Kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [10] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [11] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [12] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [13] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā

--------------------------------------------------------------------------------------------- page9.

Kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [14] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [15] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. Adhammakamme dvādasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 1-9. https://84000.org/tipitaka/read/roman_item.php?book=6&item=1&items=15&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=6&item=1&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=1&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=1&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=1              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]