ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [16]    Tīhi    bhikkhave    aṅgehi    samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti    paṭipucchā    kataṃ    hoti    paṭiññāya    kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [17]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    āpattiyā
kataṃ    hoti    desanāgāminiyā   āpattiyā   kataṃ   hoti   adesitāya
āpattiyā   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ
tajjanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [18]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    codetvā
kataṃ    hoti   sāretvā   kataṃ   hoti   āpattiṃ   āropetvā   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [19]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti   dhammena   kataṃ  hoti  samaggena  kataṃ  hoti  imehi  kho  bhikkhave
tīhaṅgehi      samannāgataṃ     tajjanīyakammaṃ     dhammakammañceva     hoti
vinayakammañca suvūpasantañca.
     [20]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca     paṭipucchā
kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti  imehi  kho
bhikkhave     tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ    dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [21]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva     hoti     vinayakammañca     suvūpasantañca     paṭiññāya
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [22]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    āpattiyā
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [23]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca   desanāgāminiyā
āpattiyā   kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [24]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    adesitāya
āpattiyā   kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [25]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva    hoti    vinayakammañca   suvūpasantañca   codetvā   kataṃ
hoti    dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho
bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva   hoti
vinayakammañca suvūpasantañca.
     [26]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     sūvūpasantañca    sāretvā
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [27]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva      hoti     vinayakammañca     suvūpasantañca     āpattiṃ
āropetvā    kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
                 Dhammakamme dvādasakaṃ niṭṭhitaṃ.
     [28]  Tīhi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho    tajjanīyakammaṃ    kareyya    bhaṇḍanakārako   hoti   kalahakārako
vivādakārako    bhassakārako    saṅghe   adhikaraṇakārako   bālo   hoti
abyatto   āpattibahulo   anapadāno   gihisaṃsaṭṭho  viharati  ananulomikehi
gihisaṃsaggehi     imehi    kho    bhikkhave    tīhaṅgehi    samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
     [29]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno    saṅgho    tajjanīyakammaṃ   kareyya   adhisīle   sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
     [30]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno    saṅgho    tajjanīyakammaṃ    kareyya    buddhassa    avaṇṇaṃ
bhāsati     dhammassa    avaṇṇaṃ    bhāsati    saṅghassa    avaṇṇaṃ    bhāsati
imehi   kho   bhikkhave   tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno
saṅgho tajjanīyakammaṃ kareyya.



             The Pali Tipitaka in Roman Character Volume 6 page 9-13. https://84000.org/tipitaka/read/roman_item.php?book=6&item=16&items=15&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=6&item=16&items=15              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=16&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=16&items=15&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=16              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]