ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [189]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā
adassane     ukkhepanīyakammaṃ     dhammakammañceva    hoti    vinayakammañca
suvūpasantañca    āpattiyā    kataṃ   hoti   desanāgāminiyā   āpattiyā
kataṃ hoti adesitāya āpattiyā kataṃ hoti .pe.
     [190]   Aparehipi   .pe.   codetvā   kataṃ  hoti  sāretvā
kataṃ hoti  āpattiṃ āropetvā kataṃ hoti .pe.
     [191]   Aparehipi   .pe.   sammukhā   kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [192]   Aparehipi   .pe.   paṭipucchā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [193]    Aparehipi   .pe.   paṭiññāya   kataṃ   hoti   dhammena
kataṃ hoti samaggena kataṃ hoti .pe.
     [194]   Aparehipi  .pe.  āpattiyā  kataṃ  hoti   dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [195]  Aparehipi  .pe.  desanāgāminiyā  āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [196]   Aparehipi   .pe.   adesitāya   āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [197]   Aparehipi   .pe.  codetvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [198]   Aparehipi   .pe.  sāretvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [199]   Aparehipi   .pe.   āpattiṃ   āropetvā  kataṃ  hoti
dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi     samannāgataṃ     āpattiyā     adassane    ukkhepanīyakammaṃ
dhammakammañceva       hoti      vinayakammañca      suvūpasantañca     .
Āpattiyā adassane ukkhepanīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.
     [200]  Tīhi  bhikkhave  aṅgehi  samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ   kareyya  bhaṇḍanakārako
hoti      kalahakārako      vivādakārako      bhassakārako     saṅghe
Adhikaraṇakārako    bālo   hoti   abyatto   āpattibahulo   anapadāno
gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi   imehi  kho  bhikkhave
tīhaṅgehi   samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā
adassane ukkhepanīyakammaṃ kareyya.
     [201]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ  kareyya
adhisīle    sīlavipanno    hoti    ajjhācāre    ācāravipanno   hoti
atidiṭṭhiyā    diṭṭhivipanno    hoti   imehi   kho   bhikkhave   tīhaṅgehi
samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā   adassane
ukkhepanīyakammaṃ kareyya.
     [202]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   āpattiyā   adassane   ukkhepanīyakammaṃ  kareyya
buddhassa    avaṇṇaṃ    bhāsati    dhammassa    avaṇṇaṃ    bhāsati    saṅghassa
avaṇṇaṃ    bhāsati    imehi    kho   bhikkhave   tīhaṅgehi   samannāgatassa
bhikkhuno   ākaṅkhamāno   saṅgho   āpattiyā   adassane  ukkhepanīyakammaṃ
kareyya.
     [203]   Tiṇṇaṃ  bhikkhave  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  āpattiyā
adassane   ukkhepanīyakammaṃ   kareyya  eko  bhaṇḍanakārako  hoti  .pe.
Saṅghe     adhikaraṇakārako     eko     bālo     hoti    abyatto
āpattibahulo   anapadāno   eko   gihisaṃsaṭṭho   viharati   ananulomikehi
Gihisaṃsaggehi    imesaṃ    kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno
saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.



             The Pali Tipitaka in Roman Character Volume 6 page 79-82. https://84000.org/tipitaka/read/roman_item.php?book=6&item=189&items=15&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=6&item=189&items=15              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=189&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=189&items=15&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=189              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]