ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                   Vinayapiṭake cullavaggassa
                     dutiyo bhāgo
                           ------
                   khuddakavatthukkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  chabbaggiyā bhikkhū nahāyamānā
rukkhe   kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi  1-  urampi  piṭṭhimpi .
Manussā   passitvā   2-  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā   sakyaputtiyā   nahāyamānā   rukkhe  kāyaṃ  ugghaṃsessanti  ūrumpi
bāhumpi   urampi  piṭṭhimpi  seyyathāpi  mallamuṭṭhikā  gāmapūṭavāti  3- .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ .pe. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {1.1}  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   chabbaggiyā
bhikkhū   nahāyamānā   rukkhe   kāyaṃ  ugghaṃsenti  ūrumpi  bāhumpi  urampi
piṭṭhimpīti  .  saccaṃ  bhagavāti  4-  .  vigarahi buddho bhagavā ananucchavikaṃ 5-
@Footnote: 1 Yu. bāhampi. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi. 3 Ma. gāmamoddavāti.
@Yu. gāmapoddavāti. 4 Yu. iti na dissati. 5 Yu. ananucchaviyaṃ.
Bhikkhave    tesaṃ    moghapurisānaṃ    ananulomikaṃ    appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  nahāyamānā
rukkhe   kāyaṃ   ugghaṃsessanti   ūrumpi  bāhumpi  urampi  piṭṭhimpi  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā  bhikkhū  āmantesi  na  bhikkhave  nahāyamānena  [1]- rukkhe kāyo
ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.
     [2]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū nahāyamānā thambhe
kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi   urampi   piṭṭhimpi   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
nahāyamānā   thambhe   kāyaṃ   ugghaṃsessanti   ūrumpi   bāhumpi   urampi
piṭṭhimpi    seyyathāpi   mallamuṭṭhikā   gāmapūṭavāti   .   assosuṃ   kho
bhikkhū    tesaṃ    manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ
.pe.   athakho   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .pe.
Saccaṃ   kira   bhikkhave   .pe.   saccaṃ   bhagavāti   .  vigarahitvā  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  nahāyamānena  [1]-  thambhe
kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.
     [3]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  nahāyamānā
kuḍḍe    kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi   urampi   piṭṭhimpi  .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
@Footnote: 1 Ma. Yu. bhikkhunā.
Sakyaputtiyā   nahāyamānā   kuḍḍe  kāyaṃ  ugghaṃsessanti  ūrumpi  bāhumpi
urampi   piṭṭhimpi   seyyathāpi   mallamuṭṭhikā   gāmapūṭavāti   .pe.   na
bhikkhave   nahāyamānena   kuḍḍe   kāyo  ugghaṃsetabbo  yo  ugghaṃseyya
āpatti dukkaṭassāti.
     [4]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nahāyamānā 1-
aṭṭhāne    nahāyanti   .   manussā   ujjhāyanti   khīyanti   vipācenti
.pe.   seyyathāpi   gihī   kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ   .pe.   athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave
.pe.   saccaṃ   bhagavāti   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   na   bhikkhave  nahāyamānena  1-  aṭṭhāne  nahāyitabbaṃ  yo
nahāyeyya āpatti dukkaṭassāti.
     [5]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  gandhabbahatthakena
nahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī  kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .pe.   athakho   te   bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  gandhabbahatthakena
nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti.
     [6]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  kuruvindakasuttiyā
nahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   kuruvindakasuttiyā   nahāyitabbaṃ   yo   nahāyeyya
āpatti dukkaṭassāti.
     [7]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  viggayha parikammaṃ
kārāpenti    .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave  viggayha  parikammaṃ  kārāpetabbaṃ  yo  kārāpeyya
āpatti dukkaṭassāti.
     [8]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  mallakena
nahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.   athakho   te  bhikkhū  bhagavato
etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   mallakena   nahāyitabbaṃ
yo nahāyeyya āpatti dukkaṭassāti.
     [9]  Tena  kho  pana  samayena  aññatarassa bhikkhuno kacchurogābādho
hoti  .  tassa  vinā  mallakā  na phāsu hoti 1- .pe. Bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave gilānassa akatamallakanti.
     [10]   Tena   kho   pana  samayena  aññataro  bhikkhu  jarādubbalo
nahāyamāno  na  sakkoti  attano  kāyaṃ  upaghaṃsetuṃ  2-  .pe.  bhagavato
@Footnote: 1 Ma. na tassa vinā mallakena phāsu hoti. 2 Ma. Yu. ugghaṃsetuṃ.
Etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave ukkāsikanti.
     [11]   Tena   kho   pana  samayena  aññataro  bhikkhu  piṭṭhiparikammaṃ
kātuṃ   kukkuccāyati   1-  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi bhikkhave puthupāṇikanti.
     [12]  Tena  kho  pana  samayena chabbaggiyā bhikkhū vallikaṃ dhārenti.
.pe.  Pāmaṅgaṃ  dhārenti . Kaṇṭhasuttakaṃ dhārenti. Kaṭisuttakaṃ dhārenti.
Ovaṭṭikaṃ   dhārenti  .  kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti .
Aṅgulimuddikaṃ     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti  .  assosuṃ  kho
bhikkhū    tesaṃ    manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ
.pe.   athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ
kira  bhikkhave  chabbaggiyā  bhikkhū  vallikaṃ  dhārenti . Pāmaṅgaṃ dhārenti.
Kaṇṭhasuttakaṃ  dhārenti  .  kaṭisuttakaṃ  dhārenti  .  ovaṭṭikaṃ  dhārenti.
Kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti  .  aṅgulimuddikaṃ dhārentīti.
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   vallikaṃ   dhāretabbaṃ   na   pāmaṅgaṃ   dhāretabbaṃ  2-  na
kaṇṭhasuttakaṃ    dhāretabbaṃ    na   kaṭisuttakaṃ   dhāretabbaṃ   na   ovaṭṭikaṃ
dhāretabbaṃ   na   kāyuraṃ   dhāretabbaṃ   na   hatthābharaṇaṃ   dhāretabbaṃ  na
@Footnote: 1 ma Yu. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 2 Ma. Yu.
@vallikā dhāretabbā na pāmaṅgo dhāretabbo.
Aṅgulimuddikaṃ dhāretabbaṃ 1- yo dhāreyya āpatti dukkaṭassāti.
     [13]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  dīghe  kese
dhārenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihī   kāmabhoginoti   .pe.   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na
bhikkhave  dīghā  kesā  dhāretabbā  yo  dhāreyya  āpatti  dukkaṭassa.
Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vāti.
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū kocchena kese
osaṇhenti   .   phaṇakena  kese  osaṇhenti  .  hatthaphaṇakena  kese
osaṇhenti   .   sitthatelakena   kese  osaṇhenti  .  udakatelakena
kese   osaṇhenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   kocchena   kesā   osaṇhetabbā  na  phaṇakena
kesā   osaṇhetabbā   na   hatthaphaṇakena   kesā   osaṇhetabbā  na
sitthatelakena    kesā    osaṇhetabbā    na   udakatelakena   kesā
osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti.
     [15]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  ādāsepi
udakapattepi   mukhanimittaṃ   olokenti   .   mamussā  ujjhāyanti  khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  ādāse  vā  udakapatte vā
mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.



             The Pali Tipitaka in Roman Character Volume 7 page 1-6. https://84000.org/tipitaka/read/roman_item.php?book=7&item=1&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=1&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=1&items=15              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=1&items=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=1              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]