ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  chabbaggiyā bhikkhū nahāyamānā
rukkhe   kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi  1-  urampi  piṭṭhimpi .
Manussā   passitvā   2-  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā   sakyaputtiyā   nahāyamānā   rukkhe  kāyaṃ  ugghaṃsessanti  ūrumpi
bāhumpi   urampi  piṭṭhimpi  seyyathāpi  mallamuṭṭhikā  gāmapūṭavāti  3- .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ .pe. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {1.1}  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   chabbaggiyā
bhikkhū   nahāyamānā   rukkhe   kāyaṃ  ugghaṃsenti  ūrumpi  bāhumpi  urampi
piṭṭhimpīti  .  saccaṃ  bhagavāti  4-  .  vigarahi buddho bhagavā ananucchavikaṃ 5-
@Footnote: 1 Yu. bāhampi. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi. 3 Ma. gāmamoddavāti.
@Yu. gāmapoddavāti. 4 Yu. iti na dissati. 5 Yu. ananucchaviyaṃ.
Bhikkhave    tesaṃ    moghapurisānaṃ    ananulomikaṃ    appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  nahāyamānā
rukkhe   kāyaṃ   ugghaṃsessanti   ūrumpi  bāhumpi  urampi  piṭṭhimpi  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā  bhikkhū  āmantesi  na  bhikkhave  nahāyamānena  [1]- rukkhe kāyo
ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.
     [2]  Tena  kho  pana  samayena  chabbaggiyā bhikkhū nahāyamānā thambhe
kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi   urampi   piṭṭhimpi   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
nahāyamānā   thambhe   kāyaṃ   ugghaṃsessanti   ūrumpi   bāhumpi   urampi
piṭṭhimpi    seyyathāpi   mallamuṭṭhikā   gāmapūṭavāti   .   assosuṃ   kho
bhikkhū    tesaṃ    manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ
.pe.   athakho   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .pe.
Saccaṃ   kira   bhikkhave   .pe.   saccaṃ   bhagavāti   .  vigarahitvā  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  nahāyamānena  [1]-  thambhe
kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.
     [3]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  nahāyamānā
kuḍḍe    kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi   urampi   piṭṭhimpi  .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
@Footnote: 1 Ma. Yu. bhikkhunā.
Sakyaputtiyā   nahāyamānā   kuḍḍe  kāyaṃ  ugghaṃsessanti  ūrumpi  bāhumpi
urampi   piṭṭhimpi   seyyathāpi   mallamuṭṭhikā   gāmapūṭavāti   .pe.   na
bhikkhave   nahāyamānena   kuḍḍe   kāyo  ugghaṃsetabbo  yo  ugghaṃseyya
āpatti dukkaṭassāti.
     [4]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nahāyamānā 1-
aṭṭhāne    nahāyanti   .   manussā   ujjhāyanti   khīyanti   vipācenti
.pe.   seyyathāpi   gihī   kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ   .pe.   athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave
.pe.   saccaṃ   bhagavāti   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   na   bhikkhave  nahāyamānena  1-  aṭṭhāne  nahāyitabbaṃ  yo
nahāyeyya āpatti dukkaṭassāti.
     [5]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  gandhabbahatthakena
nahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī  kāmabhoginoti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .pe.   athakho   te   bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  gandhabbahatthakena
nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti.
     [6]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  kuruvindakasuttiyā
nahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   kuruvindakasuttiyā   nahāyitabbaṃ   yo   nahāyeyya
āpatti dukkaṭassāti.
     [7]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  viggayha parikammaṃ
kārāpenti    .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave  viggayha  parikammaṃ  kārāpetabbaṃ  yo  kārāpeyya
āpatti dukkaṭassāti.
     [8]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  mallakena
nahāyanti    .    manussā    ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.   athakho   te  bhikkhū  bhagavato
etamatthaṃ    ārocesuṃ   .pe.   na   bhikkhave   mallakena   nahāyitabbaṃ
yo nahāyeyya āpatti dukkaṭassāti.
     [9]  Tena  kho  pana  samayena  aññatarassa bhikkhuno kacchurogābādho
hoti  .  tassa  vinā  mallakā  na phāsu hoti 1- .pe. Bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave gilānassa akatamallakanti.
     [10]   Tena   kho   pana  samayena  aññataro  bhikkhu  jarādubbalo
nahāyamāno  na  sakkoti  attano  kāyaṃ  upaghaṃsetuṃ  2-  .pe.  bhagavato
@Footnote: 1 Ma. na tassa vinā mallakena phāsu hoti. 2 Ma. Yu. ugghaṃsetuṃ.
Etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave ukkāsikanti.
     [11]   Tena   kho   pana  samayena  aññataro  bhikkhu  piṭṭhiparikammaṃ
kātuṃ   kukkuccāyati   1-  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi bhikkhave puthupāṇikanti.
     [12]  Tena  kho  pana  samayena chabbaggiyā bhikkhū vallikaṃ dhārenti.
.pe.  Pāmaṅgaṃ  dhārenti . Kaṇṭhasuttakaṃ dhārenti. Kaṭisuttakaṃ dhārenti.
Ovaṭṭikaṃ   dhārenti  .  kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti .
Aṅgulimuddikaṃ     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti  .  assosuṃ  kho
bhikkhū    tesaṃ    manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ
.pe.   athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ
kira  bhikkhave  chabbaggiyā  bhikkhū  vallikaṃ  dhārenti . Pāmaṅgaṃ dhārenti.
Kaṇṭhasuttakaṃ  dhārenti  .  kaṭisuttakaṃ  dhārenti  .  ovaṭṭikaṃ  dhārenti.
Kāyuraṃ  dhārenti  .  hatthābharaṇaṃ  dhārenti  .  aṅgulimuddikaṃ dhārentīti.
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   vallikaṃ   dhāretabbaṃ   na   pāmaṅgaṃ   dhāretabbaṃ  2-  na
kaṇṭhasuttakaṃ    dhāretabbaṃ    na   kaṭisuttakaṃ   dhāretabbaṃ   na   ovaṭṭikaṃ
dhāretabbaṃ   na   kāyuraṃ   dhāretabbaṃ   na   hatthābharaṇaṃ   dhāretabbaṃ  na
@Footnote: 1 ma Yu. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 2 Ma. Yu.
@vallikā dhāretabbā na pāmaṅgo dhāretabbo.
Aṅgulimuddikaṃ dhāretabbaṃ 1- yo dhāreyya āpatti dukkaṭassāti.
     [13]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  dīghe  kese
dhārenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihī   kāmabhoginoti   .pe.   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na
bhikkhave  dīghā  kesā  dhāretabbā  yo  dhāreyya  āpatti  dukkaṭassa.
Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vāti.
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū kocchena kese
osaṇhenti   .   phaṇakena  kese  osaṇhenti  .  hatthaphaṇakena  kese
osaṇhenti   .   sitthatelakena   kese  osaṇhenti  .  udakatelakena
kese   osaṇhenti  .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe.   na   bhikkhave   kocchena   kesā   osaṇhetabbā  na  phaṇakena
kesā   osaṇhetabbā   na   hatthaphaṇakena   kesā   osaṇhetabbā  na
sitthatelakena    kesā    osaṇhetabbā    na   udakatelakena   kesā
osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti.
     [15]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  ādāsepi
udakapattepi   mukhanimittaṃ   olokenti   .   mamussā  ujjhāyanti  khīyanti
vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  ādāse  vā  udakapatte vā
mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.
     [16]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  mukhe  vaṇo
hoti  .  so  bhikkhū  pucchi  kīdiso  me āvuso vaṇoti. Bhikkhū evamāhaṃsu
īdiso  1-  te  āvuso  vaṇoti  .  so na saddahati. Bhagavato etamatthaṃ
ārocesuṃ   .pe.  anujānāmi  bhikkhave  ābādhappaccayā  ādāse  vā
udakapatte vā mukhanimittaṃ oloketunti.
     [17]  Tena  kho  pana  samayena chabbaggiyā bhikkhū mukhaṃ ālimpenti.
Mukhaṃ  ummaddenti  .  mukhaṃ cuṇṇenti. Manosilakāya 2- mukhaṃ lañcenti 3-.
Aṅgarāgaṃ  karonti  .  mukharāgaṃ  karonti  .  aṅgarāgamukharāgaṃ  karonti.
Manussā    ujjhāyanti   khīyanti   vipācenti   .pe.   seyyathāpi   gihī
kāmabhoginoti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
mukhaṃ   ālimpitabbaṃ   na   mukhaṃ   ummadditabbaṃ   na   mukhaṃ   cuṇṇetabbaṃ  na
manosilakāya   mukhaṃ   lañcetabbaṃ   na  aṅgarāgo  kātabbo  na  mukharāgo
kātabbo   na   aṅgarāgamukharāgo   kātabbo   yo   kareyya   āpatti
dukkaṭassāti.
     [18]  Tena  kho  pana  samayena aññatarassa bhikkhuno cakkhurogābādho
hoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .pe.  anujānāmi  bhikkhave
ābādhappaccayā mukhaṃ ālimpitunti.
@Footnote: 1 Ma. ediso. 2 Ma. Yu. manosilikāya. 3 ma Yu. lañchenti.
     [19]  Tena  kho  pana  samayena  rājagahe  giraggasamajjo  hoti.
Chabbaggiyā    bhikkhū    giraggasamajjaṃ    dassanāya   agamaṃsu   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
naccampi   gītampi   vāditampi  dassanāya  gacchissanti  1-  seyyathāpi  gihī
kāmabhoginoti    .pe.   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na
bhikkhave   naccaṃ   vā   gītaṃ   vā  vāditaṃ  vā  dassanāya  gantabbaṃ  yo
gaccheyya āpatti dukkaṭassāti.
     [20]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  āyatakena
gītassarena   dhammaṃ   gāyanti  .  manussā  ujjhāyanti  khīyanti  vipācenti
yatheva   mayaṃ   gāyāma   evamevime   nāma   2-  samaṇā  sakyaputtiyā
āyatakena   gītassarena   dhammaṃ  gāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ   .   ye   te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi  nāma  chabbaggiyā  bhikkhū  āyatakena  gītassarena  dhammaṃ  gāyissantīti.
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira
bhikkhave   .pe.   saccaṃ   bhagavāti   .pe.   dhammiṃ   kathaṃ  katvā  bhikkhū
āmantesi    pañcime    bhikkhave    ādīnavā   āyatakena   gītassarena
dhammaṃ   gāyantassa   attanopi   3-   tasmiṃ   sare   sārajjati   parepi
tasmiṃ     sare     sārajjanti    gahapatikāpi    ujjhāyanti    sarakuttiṃpi
@Footnote: 1 Yu. āgacchissanti. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. attanāpi.
Nikāmayamānassa     samādhissa     bhaṅgo     hoti    pacchimā    janatā
diṭṭhānugatimāpajjati  1-  ime  kho  bhikkhave  pañca  ādīnavā  āyatakena
gītassarena   dhammaṃ   gāyantassa   na   bhikkhave   āyatakena   gītassarena
dhammo gāyitabbo yo gāyeyya āpatti dukkaṭassāti.
     [21]  Tena  kho  pana  samayena  bhikkhū  sarabhaññe  kukkuccāyanti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
sarabhaññanti.
     [22]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bāhiralomiṃ
uṇṇiṃ   dhārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti  .pe.
Seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
.pe.   Na   bhikkhave   bāhiralomī   uṇṇī   dhāretabbā  yo  dhāreyya
āpatti dukkaṭassāti.
     [23]   Tena   kho   pana   samayena  rañño  māgadhassa  seniyassa
bimbisārassa   ārāme  ambā  phalino  2-  honti  .  raññā  ca  3-
māgadhena   seniyena   bimbisārena   anuññātaṃ   hoti   yathāsukhaṃ  ayyā
ambaṃ    paribhuñjantūti    .    chabbaggiyā    bhikkhū    taruṇaññeva   ambaṃ
pātāpetvā  paribhuñjiṃsu  .  rañño  ca  māgadhassa  seniyassa  bimbisārassa
ambena   attho  hoti  .  athakho  rājā  māgadho  seniyo  bimbisāro
manusse    āṇāpesi    gacchatha    bhaṇe    ārāmaṃ    gantvā   ambaṃ
@Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.
Āharathāti   .   evaṃ   devāti   kho  te  manussā  rañño  māgadhassa
seniyassa   bimbisārassa   paṭissutvā  ārāmaṃ  gantvā  ārāmapālaṃ  1-
etadavocuṃ  devassa  bhaṇe  ambena  attho  ambaṃ  dethāti  .  natthayyā
ambaṃ   taruṇaññeva   ambaṃ   pātāpetvā   bhikkhū  paribhuñjiṃsūti  .  athakho
te   manussā   rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesuṃ   .   suparibhuttaṃ  bhaṇe  ayyehi  ambaṃ  apica  bhagavatā  mattā
vaṇṇitāti   .   manussā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā  sakyaputtiyā  na  mattaṃ  jānitvā  rañño  ambaṃ  paribhuñjissantīti.
Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe.  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe. Na bhikkhave
ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     [24]  Tena  kho  pana  samayena aññatarassa pūgassa saṅghabhattaṃ hoti.
Sūpe   ambapesikā   2-   pakkhittā   honti  .  bhikkhū  kukkuccāyantā
na   paṭiggaṇhanti   .pe.   paṭiggaṇhatha   bhikkhave   paribhuñjatha  anujānāmi
bhikkhave ambapesikanti.
     [25]   Tena   kho   pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
hoti  .  tena  pariyāpuṇiṃsu  ambapesikaṃ  3-  kātuṃ. Bhattagge sakaleheva
ambehi   caranti  4-  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti  .pe.
@Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.
Paṭiggaṇhatha     bhikkhave    paribhuñjatha    anujānāmi    bhikkhave    pañcahi
samaṇakappehi    phalaṃ    paribhuñjituṃ    aggiparicitaṃ    satthaparicitaṃ   nakhaparicitaṃ
abījaṃ    nibbaṭṭabījaññeva   1-   pañcamaṃ   anujānāmi   bhikkhave   imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitunti.
     [26]   Tena  kho  pana  samayena  aññataro  bhikkhu  ahinā  daṭṭho
kālakato   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .pe.  naha  2-
nūna  so  bhikkhave  bhikkhu  [3]-  cattāri  ahirājakulāni mettena cittena
phari  .  sace  hi  so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena
cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.
Katamāni   cattāri   ahirājakulāni   .   virūpakkhaṃ   ahirājakulaṃ  erāpathaṃ
ahirājakulaṃ     chabyāputtaṃ     ahirājakulaṃ    kaṇhāgotamakaṃ    ahirājakulaṃ
naha  2-  nūna  so  bhikkhave  bhikkhu  imāni cattāri ahirājakulāni mettena
cittena  phari  .  sace  hi  so bhikkhave bhikkhu imāni cattāri ahirājakulāni
mettena  cittena  phareyya  na  hi  so  bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya  .  anujānāmi  bhikkhave  imāni  cattāri  ahirājakulāni mettena
cittena  pharituṃ  attaguttiyā  attarakkhāya  attaparittāya  4-  .  evañca
pana bhikkhave kātabbaṃ
     [27] Virūpakkhehi me mettaṃ     mettaṃ erāpathehi me
          chabyāputtehi me mettaṃ   mettaṃ kaṇhāgotamakehi ca
@Footnote: 1 Yu. nivaṭṭabījaññeva. 2 Ma. na hi. 3 Ma. imāni. 4 Ma. Yu. Rā.
@attaparittaṃ kātuṃ.
          Apādakehi me mettaṃ        mettaṃ dipādakehi 1- me
          catuppadehi me mettaṃ       mettaṃ bahuppadehi me
          mā maṃ apādako hiṃsi         mā maṃ hiṃsi dipādako.
          Mā maṃ catuppado hiṃsi        mā maṃ hiṃsi bahuppado.
          Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
          sabbe bhadrāni passantu    mā kiñci pāpamāgamā.
Appamāṇo     buddho     appamāṇo    dhammo    appamāṇo    saṅgho
pamāṇavantāni   siriṃsapāni   2-   ahi  vicchikā  satapadī  uṇṇānābhī  sarabū
mūsikā   katā  me  rakkhā  katā  me  parittā  4-  paṭikkamantu  bhūtāni
sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti [5]-.
     [28]  Tena  kho  pana  samayena  aññataro  bhikkhu anabhiratiyā pīḷito
attano  aṅgajātaṃ  chindi  .pe.  bhagavato  etamatthaṃ  ārocesuṃ. .pe.
Aññamhi   so   bhikkhave   moghapuriso   chinditabbamhi   6-   aññaṃ  chindi
na   hi  7-  bhikkhave  attano  aṅgajātaṃ  chinditabbaṃ  8-  yo  chindeyya
āpatti thullaccayassāti.
     [29]  Tena  kho  pana  samayena  rājagahakassa  seṭṭhissa  mahagghassa
candanasārassa   candanagaṇṭhī   uppannā   hoti   .   athakho  rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.
Seṭṭhissa    etadahosi    yannūnāhaṃ    imāya    candanagaṇṭhiyā    pattaṃ
likhāpeyyaṃ   1-   likhañca   2-   me  paribhogaṃ  bhavissati  pattañca  dānaṃ
dassāmīti   .   athakho   rājagahako   seṭṭhī  tāya  candanagaṇṭhiyā  pattaṃ
likhāpetvā  sikkāyaṃ  uḍḍitvā  veḷugge 3- ālaggetvā veḷuparamparāya
vāhitvā   4-   evamāha   yo   samaṇo  vā  brāhmaṇo  vā  arahā
ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [30]    Athakho   pūraṇo   kassapo   yena   rājagahako   seṭṭhī
tenupasaṅkami   upasaṅkamitvā   rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ   hi
gahapati   arahā   ceva   iddhimā   ca   dehi   me  pattanti  .  sace
bhante    āyasmā    arahā   ceva   iddhimā   ca   dinnaṃyeva   pattaṃ
oharatūti   .   athakho   makkhali   gosālo   ajito   kesakambalo  5-
pakudho     kaccāyano     sañjayo    veḷaṭṭhaputto    6-    niggaṇṭho
nāṭaputto    yena    rājagahako   seṭṭhī   tenupasaṅkami   upasaṅkamitvā
rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ  hi  gahapati  arahā  ceva  iddhimā
ca   dehi   me   pattanti   .   sace  bhante  āyasmā  arahā  ceva
iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [31]   Tena  kho  pana  samayena  āyasmā  ca  mahāmoggallāno
@Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge.
@4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.
Āyasmā  ca  piṇḍolabhāradvājo  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ   piṇḍāya   pāvisiṃsu   .   āyasmāpi   kho  piṇḍolabhāradvājo
arahā  ceva  iddhimā  ca  .  āyasmāpi  kho  mahāmoggallāno  arahā
ceva   iddhimā  ca  .  athakho  āyasmā  piṇḍolabhāradvājo  āyasmantaṃ
mahāmoggallānaṃ    etadavoca   gacchāvuso   moggallāna   etaṃ   pattaṃ
ohara  tuyheso  pattoti  .  āyasmāpi  kho  moggallāno  āyasmantaṃ
piṇḍolabhāradvājaṃ    etadavoca   gacchāvuso   bhāradvāja   etaṃ   pattaṃ
ohara  tuyheso  pattoti  1-  .  athakho  āyasmā  piṇḍolabhāradvājo
vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-.



             The Pali Tipitaka in Roman Character Volume 7 page 1-14. https://84000.org/tipitaka/read/roman_item.php?book=7&item=1&items=31&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=1&items=31              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=1&items=31&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=1&items=31&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=1              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]