ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [197] Rukkhe thambhe ca kuḍḍe ca       aṭṭhāne 1- gandhasuttiyā
        viggayha mallako kacchu              jarā ca puthupāṇikā
        vallikāpica pāmaṅgo                kaṇṭhasuttaṃ 2- na dhāraye
        kaṭi ovaṭṭi kāyuraṃ                   hatthābharaṇamuddikā
        dīghe kocche phaṇe hatthe            sitthā udakatelake
        ādāsudapattavaṇā                 ālepo maddacuṇṇanā
        lañcenti aṅgarāgañca             mukharāgaṃ tadūbhayaṃ
        cakkhurogaṃ giraggañca                  āyataṃ sara bāhiraṃ
        ambapesisakalehi                     ahi chindi 3- ca candanaṃ
        uccāvacā pattamūlā                suvaṇṇā 4- bahalā valī
        citradussati 5- duggandho           uṇhe bhijjiṃsu miḍhiyā
        paribhaṇḍaṃ tiṇaṃ coḷaṃ                  māḷo 6- kuṇḍolikāya ca
        thavikā aṃsavaddhañca                   tathā bandhanasuttakā
        khīlaṃ mañce ca pīṭhe ca                  aṅge chatte paṇāmanā 7-
        tumbaghaṭichavasisaṃ                       calakāni paṭiggaho
        viphālidaṇḍasovaṇṇaṃ 8-           patte pesi ca nāḷikā
        kiṇṇā sattu 9- saritañca         madhusitthaṃ 10- sipāṭikaṃ
        vikaṇṇaṃ bandhi visamaṃ                  chamā jirappahoti 11- ca
@Footnote: 1 Yu. aṭṭāne. 2 Yu. kaṇṇasuttaṃ. 3 Ma. Yu. ahicchindi. 4 Ma. Yu. suvaṇṇo.
@5 Ma. citrādussati. Yu. citradussanti. 6 Ma. māḷaṃ. Yu. colaṃ mālaṃ.
@7 Yu. paṇāmitā. 8 Yu. vippāri.... 9 Ma. kaṇṇasattu.... Yu. kiṇṇasatthu
@sarikañca. 10 Yu. madhusittha.... 11 Yu. jirapatoti ca.
        Kaḷimbaṃ 1- moghasuttañca          adhotallaṃ upāhanā
        aṅgule paṭiggahañca                āvesanañca vitthakaṃ
        paṭiggahatthavikañca                  aṃsasuttaṃ ca bandhakā 2-
        ajjhokāse nīcavatthu                cayo cāpi vihaññare
        paripataṃ tiṇacuṇṇaṃ                    ullittañcāvalittakaṃ 3-
        setaṃ kāḷakavaṇṇañca               parikammañca gerukaṃ
        mālākammaṃ latākammaṃ              makaradantapāṭikaṃ 4-
        cīvaravaṃsaṃ rajjuñca                      anuññāsi vināyako.
        Ujjhitvā pakkamanti ca             kaṭhinaṃ paribhijjati
        viniveṭhiyati kuḍḍe 5-                pattenādāya gacchare
        thavikā bandhasuttantaṃ 6-            bandhitvā ca upāhanā
        upāhanatthavikañca                   aṃsavaddhañca suttakaṃ 7-
        udakākappiyaṃ magge                 parissāvanacoḷakaṃ
        dhammakarakaṃ 8- dve bhikkhū            vesāliṃ agamā muni
        daṇḍaṃ ottharikaṃ 9- tattha-         nuññāsi parissāvanaṃ.
        Makasehi paṇītena                     bahvādādhā ca jīvako
        caṅkamanajantāgharaṃ                     visame nīcavatthuko 10-
@Footnote: 1 Ma. Yu. kaḷimbhaṃ. 2 Ma. Yu. aṅgule paṭiggahañca vithatkaṃ thavikabandhakā.
@3 Ma. ullittaavalittakaṃ. Yu. ullittāvalittakaṃ. 4 Ma. Yu. makaradantakaṃ paṭikā.
@5 Ma. Yu. viniveṭhiya kuḍḍepi. 6 Ma. Yu. bandhasuttañca. 7 Ma. Yu. ayaṃ pāṭho na
@dissati. 8 Yu. dhammakarake. 9 Ma. ottharakaṃ. Yu. daṇḍaottarakaṃ.
@10 Yu. nīcavatthukā.
        Tayo caye vihaññanti               sopāṇālambavedikaṃ
        ajjhokāse tiṇacuṇṇaṃ             ullittañcāvalittakaṃ
        setakaṃ kāḷavaṇṇañca               parikammañca gerukaṃ
        mālākammaṃ latākammaṃ              makaradantapāṭikaṃ
        vaṃsaṃ cīvararajjuñca                      uccaṃ va 1- vatthukaṃ kare
        cayo sopāṇabāhañca              kavāṭaṃ piṭṭhasaṅghāṭaṃ
        udukkhaluttarapāsakaṃ                  vaṭṭiñca kapisīsakaṃ
        sūcighaṭitālachiddaṃ                     āviñchanañca rajjukaṃ
        maṇḍalaṃ dhūmanettañca               majjhe ca mukhamattikā
        doṇi duggandhā ca ḍahati           udadhānaṃ sarāvakaṃ 2-
        na sedeti ca cikkhallaṃ                 dhovi niddhamanaṃ kare
        pīṭhañca 3- koṭṭhake kammaṃ         marumbā silaniddhamaṃ 4-
        naggā chamāyaṃ vassante             paṭicchādī tayo tahiṃ
        udapānaṃ lujjati ca 5-               valliyā kāyabandhane
        tulaṃ karakaṭaṃ cakkaṃ                      bahū bhijjanti bhājanā
        lohadārucammakhaṇḍaṃ                 sālā tiṇāpidhāni ca
        doṇi candani pākārā 6-         cikkhallaṃ niddhamena ca
        sītikataṃ pokkharaṇī                     purāṇañca nillekhakaṃ
        catumāsaṃ sayanti ca                    gandhapupphaṃ nadhiṭṭhahe 7-
@Footnote: 1 Ma. uccaṃ ca. Yu. uccā ca. 2 Yu. duggandho ca dahatica uddakātala sarāvakaṃ.
@3 Yu. piṭheca. 4 Ma. silāniddhamanaṃ. Yu. silāniddhamanā. 5 Yu. lujjati nīca.
@6 Ma. Yu. pākāraṃ. 7 Ma. Yu. namatakañca nadhiṭṭhahe.
        Āsittakamaḷorikaṃ 1-                bhuñjantekaṃ tuvaṭṭayuṃ 2-
        vaḍḍho bodhi ca akkami 3-          ghaṭaṃ katakasammajjanī
        sakkharaṃ 4- kaṭhalañceva                pheṇakaṃ pādaghaṃsanī
        vidhūpanaṃ tālavaṇṭaṃ                     makasañcāpi cāmarī
        chattaṃ vinā ca ārāme                tayo sikkāya sammati
        romā sitthā 5- nakhā dīghā        chindantaṅgulikā dukkhā
        salohitaṃ pamāṇañca                  vīsati dīghakesatā
        khuraṃ silaṃ sipāṭikaṃ                        namataṃ 6- khurabhaṇḍakaṃ
        massuṃ kappenti vaḍḍhenti         golomi caturassakaṃ
        parimukhaṃ aḍḍharukañca                 dāṭhi sambādhasaṃhare
        ābādhā kattari vaṇo               dīghaṃ sakkharikāya ca
        palitaṃ thakitaṃ uccā                     lohabhaṇḍañjanī saha
        pallatthikañca āyogo             vaṭaṃ ca kāyabandhanaṃ 7-
        kalābukaṃ deḍḍubhakaṃ                   murajjaṃ maddavīṇakaṃ
        paṭṭikā sūkarantañca                dasā murajjaveṇikā
        anto sobhaguṇakañca                pavanantopi jīrati
        gaṇṭhikā uccāvacañca               phalakantepi ogahe
        gihivatthaṃ soṇḍaṃ macchavāḷakaṃ      catukkaṇṇakaṃ 8-
        tālavaṇṭaṃ satavallī                   gihipārutapārupaṃ
@Footnote: 1 Ma. āsittakaṃ maḷorikaṃ. Yu. āsittakā maḷorathaṃ. 2 Yu. bhñjantoka tuvaṭṭeyyuṃ.
@3 Ma. na akkami. 4 Yu. sakkhara.... 5 Ma. romasitthā. 6 Ma. Yu. namatakaṃ.
@7 Yu. paṭaṃ salākabandhanaṃ. 8 Yu. paṭṭikā...catukkaṇṇakanti ime pāṭhā na
@dissanti.
        Saṃvelli ubhatokājaṃ                   dantakaṭṭhābhikoṭane 1-
        kaṇṭhe vilaggaṃ dāyañca             paṭaggi rukkhahatthinā
        sakaṭe 2- lokāyatakaṃ                pariyāpuṇiṃsu vācayuṃ 3-
        tiracchānakathā vijjā                khipi maṅgalaṃ khādi ca
        vātābādho dussati ca               duggandho dukkhapādukā
        hiriyanti 4- pāruduggandho         tahaṃ tahaṃ karonti ca
        duggandho kūpaṃ lujjati 5-           uccavatthu cayena ca
        sopāṇālambanabāhā             ante dukkhañca pādukā
        bahiddhā doṇi kaṭṭhañca            piṭharo 6- ca apāruto
        vaccakuṭi 7- kavāṭañca              piṭṭhasaṅghāṭameva ca
        udukkhaluttarapāso                   vaṭṭiñca kapisīsakaṃ
        sūcighaṭitālachiddaṃ                     āviñchanachiddameva ca
        rajju ullittāvalittaṃ                setavaṇṇañca kāḷakaṃ
        mālākammaṃ latākammaṃ              makaraṃ pañcapaṭikaṃ
        cīvaravaṃsaṃ rajjuñca                       jarādubbalapākāraṃ
        koṭaṭhake cāpi tatheva                 marumbapadarāsilā 8-
        santiṭṭhati niddhamanaṃ                  kumbhiñcāpi sarāvakaṃ
        dukkhaṃ hirī apidhānaṃ                    anācārañca ācaruṃ.
@Footnote: 1 Ma. Yu. dantakaṭṭhaṃ ākoṭane. 2 Ma. Yu. yameḷe. 3 Yu. vācesuṃ.
@4 Yu. hirīyanti. 5 Ma. kūpaṃ lujjanati. 6 Yu. pidhāro. 7 Ma. Yu. vaccakuṭiṃ.
@8 Ma. marumbaṃ padarasīlā. Yu. marumbañca padāsilā.
        Lohabhaṇḍaṃ anuññāsi             ṭhapayitvā paharaṇiṃ.
        Ṭhapayitvāsandiṃ pallaṅkaṃ 1-        dārupattañca pādukaṃ
        sabbaṃ dārumayaṃ bhaṇḍaṃ               anuññāsi mahāmuni.
        Katakaṃ kumbhakārañca                  ṭhapayitvā tathāgato
        sabbampi mattikābhaṇḍaṃ           anuññāsi anukampako.
        Yassa vatthussa niddeso             purimena yadi samaṃ
        tampi saṅkhittaṃ uddāne             nayato taṃ vijāniyā.
        Evaṃ dasasatā vatthū                    vinaye khuddakavatthuke
        saddhammaṭṭhitiko 2- ceva            pesalānañcanuggaho
        susikkhito vinayadharo                   hitacitto supesalo
        padīpakaraṇo dhīro                      pūjāraho bahussutoti.
                 Khuddakavatthukkhandhako niṭṭhito
                               ---------
@Footnote: 1 Ma. Yu. ṭhapayitvāsandipallaṅkaṃ. 2 Yu. saddhammaṭhiṭtikā.
                     Senāsanakkhandhakaṃ
     [198]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ  senāsanaṃ
appaññattaṃ   hoti   .  te  ca  1-  bhikkhū  tahaṃ  tahaṃ  viharanti  araññe
rukkhamūle   pabbate  kandarāyaṃ  giriguhāyaṃ  susāne  vanapatthe  ajjhokāse
palālapuñje   .   te   kālasseva   tato  tato  upanikkhamanti  araññā
rukkhamūlā   pabbatā   kandarā   giriguhā  susānā  vanapatthā  ajjhokāsā
palālapuñjā    pāsādikena    abhikkantena    paṭikkantena   ālokitena
vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā.
     [199]   Tena  kho  pana  samayena  rājagahako  seṭṭhī  kālasseva
uyyānaṃ   agamāsi   .   addasā   kho   rājagahako  seṭṭhī  te  bhikkhū
kālasseva   tato   tato   upanikkhamante   araññā   rukkhamūlā  pabbatā
kandarā    giriguhā    susānā    vanapatthā   ajjhokāsā   palālapuñjā
pāsādikena    abhikkantena    paṭikkantena    ālokitena    vilokitena
sammiñjitena     pasāritena     okkhittacakkhū    iriyāpathasampanne   .
Disvānassa  cittaṃ  pasīdi  .  athakho  rājagahako  seṭṭhī  yena  te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   sacāhaṃ   bhante
vihāre  kāreyyaṃ  2-  vaseyyātha me vihāresūti. Na kho gahapati bhagavatā
@Footnote: 1 Yu. tedha. 2 Ma. kārāpeyyaṃ. Yu. kārāpeyya.
Vihārā    anuññātāti    .   tenahi   bhante   bhagavantaṃ   paṭipucchitvā
mama   āroceyyāthāti  .  evaṃ  gahapatīti  kho  te  bhikkhū  rājagahakassa
seṭṭhissa    paṭissutvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  rājagahako  bhante  seṭṭhī  vihāre
kārāpetukāmo kathaṃ nu kho bhante amhehi 1- paṭipajjitabbanti.
     [200]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe 2- dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  pañca senāsanāni 3-
vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhanti.
     [201]  Athakho  te  bhikkhū  yena  rājagahako  seṭṭhī tenupasaṅkamiṃsu
upasaṅkamitvā      rājagahakaṃ      seṭṭhiṃ     etadavocuṃ     anuññātā
kho    gahapati    bhagavatā    vihārā   yassidāni   kālaṃ   maññasīti  .
Athakho  rājagahako  seṭṭhī  ekāheneva  saṭṭhī  vihāre  patiṭṭhāpesi .
Athakho    rājagahako   seṭṭhī   te   saṭṭhī   vihāre   pariyosāpetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   rājagahako   seṭṭhī
bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi.
@3 Ma. leṇāni. Yu. lenāni.
Athakho   rājagahako   seṭṭhī   bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    pakkāmi   .   athakho
rājagahako    seṭṭhī    tassā    rattiyā   accayena   paṇītaṃ   khādanīyaṃ
bhojanīyaṃ    paṭiyādāpetvā    bhagavato    kālaṃ   ārocāpesi   kālo
bhante niṭṭhitaṃ bhattanti.
     [202]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    rājagahakassa   seṭṭhissa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  athakho  rājagahako
seṭṭhī   buddhappamukhaṃ   bhikkhusaṅghaṃ  paṇītena  khādanīyena  bhojanīyena  sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  rājagahako  seṭṭhī  bhagavantaṃ
etadavoca  ete  me  bhante  saṭṭhī  vihārā  puññatthikena  saggatthikena
kārāpitā  kathāhaṃ  bhante  tesu  vihāresu  paṭipajjāmīti  .  tenahi  tvaṃ
gahapati   te   saṭṭhī   vihāre   āgatānāgatassa   cātuddisassa  saṅghassa
patiṭṭhāpehīti  .  evaṃ  bhanteti  kho rājagahako seṭṭhī bhagavato paṭissutvā
te  saṭṭhī  vihāre  āgatānāgatassa  cātuddisassa  saṅghassa patiṭṭhāpesi.
Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi



             The Pali Tipitaka in Roman Character Volume 7 page 79-87. https://84000.org/tipitaka/read/roman_item.php?book=7&item=197&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=197&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=197&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=197&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=197              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]