ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [261]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
chabbaggiyānaṃ    bhikkhūnaṃ    antevāsikā   bhikkhū   buddhappamukhassa   saṅghassa
purato   purato   gantvā  vihāre  pariggaṇhanti  seyyāyo  pariggaṇhanti
idaṃ    amhākaṃ    upajjhāyānaṃ    bhavissati   idaṃ   amhākaṃ   ācariyānaṃ
bhavissati   idaṃ   amhākaṃ   bhavissatīti   .   saccaṃ   bhagavāti   .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  buddhappamukhassa
saṅghassa   purato   purato   gantvā  vihāre  pariggahessanti  seyyāyo
pariggahessanti   idaṃ   amhākaṃ   upajjhāyānaṃ   bhavissati   idaṃ   amhākaṃ
ācariyānaṃ    bhavissati    idaṃ    amhākaṃ    bhavissatīti   netaṃ   bhikkhave
Appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    ko    bhikkhave    arahati   aggāsanaṃ   aggodakaṃ
aggapiṇḍanti   .   ekacce   bhikkhū  evamāhaṃsu  yo  bhagavā  khattiyakulā
pabbajito    so    arahati    aggāsanaṃ    aggodakaṃ   aggapiṇḍanti  .
Ekacce   bhikkhū   evamāhaṃsu   yo   bhagavā   brāhmaṇakulā   pabbajito
so   arahati   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .  ekacce  bhikkhū
evamāhaṃsu   yo   bhagavā   gahapatikulā  pabbajito  so  arahati  aggāsanaṃ
aggodakaṃ   aggapiṇḍanti   .   ekacce   bhikkhū  evamāhaṃsu  yo  bhagavā
suttantiko    so    arahati    aggāsanaṃ   aggodakaṃ   aggapiṇḍanti  .
Ekacce   bhikkhū   evamāhaṃsu   yo   bhagavā   vinayadharo    .pe.  yo
bhagavā dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti.
     {261.1}  Ekacce  bhikkhū  evamāhaṃsu  yo bhagavā paṭhamassa jhānassa
lābhī  so  arahati  aggāsanaṃ  aggodakaṃ  aggapiṇḍanti  .  ekacce  bhikkhū
evamāhaṃsu   yo  bhagavā  dutiyassa  jhānassa  lābhī  so  arahati  aggāsanaṃ
aggodakaṃ   aggapiṇḍanti   .   ekacce   bhikkhū  evamāhaṃsu  yo  bhagavā
tatiyassa   jhānassa   lābhī   .pe.   yo   bhagavā   catutthassa   jhānassa
lābhī   so   arahati   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti  .  ekacce
bhikkhū   evamāhaṃsu   yo   bhagavā   sotāpanno   so  arahati  aggāsanaṃ
aggodakaṃ    aggapiṇḍanti    .    ekacce    bhikkhū   evamāhaṃsu   yo
bhagavā   sakidāgāmī   1-   .pe.   yo  bhagavā  anāgāmī  .pe.  yo
@Footnote: 1 Ma. Yu. sakadāgāmī.
Bhagavā   arahā   so   arahati   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti .
Ekacce   bhikkhū   evamāhaṃsu   yo   bhagavā   tevijjo   so   arahati
aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .   ekacce   bhikkhū   evamāhaṃsu
yo     bhagavā    chaḷabhiñño    so    arahati    aggāsanaṃ    aggodakaṃ
aggapiṇḍanti.



             The Pali Tipitaka in Roman Character Volume 7 page 114-116. https://84000.org/tipitaka/read/roman_item.php?book=7&item=261&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=7&item=261&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=261&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=261&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=261              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]