ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [291]   Tena   kho  pana  samayena  rañño  pasenadissa  kosalassa
ayyikā   4-   kālakatā   hoti  .  tassā  kālakiriyāya  saṅghassa  bahuṃ
akappiyabhaṇḍaṃ     uppannaṃ     hoti    seyyathīdaṃ    āsandi    pallaṅko
@Footnote: 1 Yu. kittakapacchimaṃ. 2 Ma. Yu. tiṇṇaṃ. 3 Yu. ettakapacchimaṃ. 4 Yu. ayyakā.
Goṇako    cittakā    paṭikā    paṭalikā   tūlikā   vikaṭikā   uddhalomī
ekantalomī   kaṭissaṃ   koseyyaṃ   kuttakaṃ   hatthattharaṃ  assattharaṃ  rathattharaṃ
ajinappaveṇi   kadalimigapavarapaccattharaṇaṃ   sauttaracchadaṃ  ubhatolohitakupadhānaṃ .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  āsandiyā
pāde     chinditvā     paribhuñjituṃ    pallaṅkassa    vāḷe    bhinditvā
paribhuñjituṃ   tūlikaṃ   vijaṭetvā   bimbohanaṃ   kātuṃ   avasesaṃ   bhummattharaṇaṃ
kātunti.
     [292]  Tena  kho  pana  samayena  sāvatthiyā  avidūre  aññatarasmiṃ
gāmakāvāse   āvāsikā   bhikkhū   upaddutā   honti   āgantukagamikānaṃ
bhikkhūnaṃ   senāsanaṃ   paññāpentā   .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
etarahi    kho    mayaṃ   āvuso   upaddutā   āgantukagamikānaṃ   bhikkhūnaṃ
senāsanaṃ   paññāpentā   handa   mayaṃ  āvuso  sabbaṃ  saṅghikaṃ  senāsanaṃ
ekassa   dema   tassa   santakaṃ   paribhuñjissāmāti   .  te  sabbaṃ  1-
saṅghikaṃ  senāsanaṃ  ekassa  adaṃsu  .  āgantukā  2-  te āvāsike 3-
bhikkhū    etadavocuṃ   amhākaṃ   āvuso   senāsanaṃ   paññāpethāti  .
Natthāvuso   saṅghikaṃ   senāsanaṃ  sabbaṃ  amhehi  ekassa  dinnanti  .  kiṃ
pana  tumhe  āvuso  saṅghikaṃ  senāsanaṃ  vissajjethāti . Evamāvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū  saṅghikaṃ  senāsanaṃ  vissajjessantīti  .  bhagavato
@Footnote: 1 Yu. sabbaṃpi. 2 Ma. Yu. āgantukā bhikkhū. 3 Ma. Yu. ayaṃ pāṭho na dissati.
Etamatthaṃ   ārocesuṃ   .  saccaṃ  kira  bhikkhave  bhikkhū  saṅghikaṃ  senāsanaṃ
vissajjentīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma
te   bhikkhave   moghapurisā   saṅghikaṃ   senāsanaṃ   vissajjessanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā    bhikkhū    āmantesi   pañcimāni   bhikkhave   avissajjiyāni   na
vissajjetabbāni  saṅghena  vā  gaṇena  vā  puggalena  vā  vissajjitānipi
avissajjitāni honti yo vissajjeyya āpatti thullaccayassa.
     {292.1}   Katamāni  pañca  .  ārāmo  ārāmavatthu  idaṃ  paṭhamaṃ
avissajjiyaṃ   na   vissajjetabbaṃ   saṅghena   vā   gaṇena  vā  puggalena
vā    vissajjitampi    avissajjitaṃ   hoti   yo   vissajjeyya   āpatti
thullaccayassa    vihāro    vihāravatthu    idaṃ    dutiyaṃ   avissajjiyaṃ   na
vissajjetabbaṃ   saṅghena   vā   gaṇena  vā  puggalena  vā  vissajjitampi
avissajjitaṃ   hoti   yo   vissajjeyya   āpatti   thullaccayassa   mañco
pīṭhaṃ   bhisī   1-   bimbohanaṃ   idaṃ   tatiyaṃ  avissajjiyaṃ  na  vissajjetabbaṃ
saṅghena   vā   gaṇena   vā   puggalena   vā  vissajjitampi  avissajjitaṃ
hoti     yo     vissajjeyya     āpatti    thullaccayassa    lohakumbhī
lohabhāṇakaṃ   lohavārako   lohakaṭāhaṃ   vāsī   pharasu   kuṭhārī  kuddālo
nikhādanaṃ   idaṃ   catutthaṃ   avissajjiyaṃ   na   vissajjetabbaṃ   saṅghena  vā
gaṇena    vā    puggalena    vā    vissajjitampi    avissajjitaṃ   hoti
yo    vissajjeyya    āpatti    thullaccayassa    vallī    veḷu   muñjaṃ
@Footnote: 1 Ma. bhisi.
Pabbajaṃ    1-   tiṇaṃ   mattikā   dārubhaṇḍaṃ   mattikābhaṇḍaṃ   idaṃ   pañcamaṃ
avissajjiyaṃ   na  vissajjetabbaṃ  saṅghena  vā  gaṇena  vā  puggalena  vā
vissajjitampi   avissajjitaṃ   hoti  yo  vissajjeyya  āpatti  thullaccayassa
imāni    kho    bhikkhave   pañca   avissajjiyāni   na   vissajjetabbāni
saṅghena     vā    gaṇena    vā    puggalena    vā    vissajjitānipi
avissajjitāni honti yo vissajjeyya āpatti thullaccayassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 131-134. https://84000.org/tipitaka/read/roman_item.php?book=7&item=291&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=291&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=291&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=291&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=291              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]