ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [295]  Tena  kho  pana  samayena  āḷavikā  1-  bhikkhū evarūpāni
navakammāni     denti     piṇḍanikkhepanamattenapi     navakammaṃ     denti
kuḍḍalepanamattenapi       navakammaṃ      denti      dvāraṭṭhapanamattenapi
navakammaṃ      denti     aggaḷavaṭṭikaraṇamattenapi     navakammaṃ     denti
ālokasandhikaraṇamattenapi     navakammaṃ     denti    setavaṇṇakaraṇamattenapi
navakammaṃ      denti      kāḷavaṇṇakaraṇamattenapi     navakammaṃ     denti
gerukaparikammakaraṇamattenapi    navakammaṃ   denti   chādanamattenapi   navakammaṃ
denti    bandhanamattenapi   navakammaṃ   denti   bhaṇḍikādhānamattenapi   2-
navakammaṃ     denti     khaṇḍaphullapaṭisaṅkharaṇamattenapi    navakammaṃ    denti
paribhaṇḍakaraṇamattenapi     navakammaṃ     denti    vīsativassikampi    navakammaṃ
denti   tiṃsavassikampi   navakammaṃ   denti   yāvajīvikampi   navakammaṃ  denti
dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti.
     {295.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āḷavikā   bhikkhū   evarūpāni   navakammaṃ
dassanti     piṇḍanikkhepanamattenapi    navakammaṃ    dassanti    kuḍḍalepana-
mattenapi     navakammaṃ     dassanti     dvāraṭṭhapanamattenapi    navakammaṃ
@Footnote: 1 Ma. Yu. āḷavakā. 2 Yu. gaṇḍikādhānamattenapi. Ma. bhaṇḍikāṭhapanamattenapi.
Dassanti     aggaḷavaṭṭikaraṇamattenapi     navakammaṃ    dassanti    āloka-
sandhikaraṇamattenapi      navakammaṃ      dassanti     setavaṇṇakaraṇamattenapi
navakammaṃ     dassanti     kāḷavaṇṇakaraṇamattenapi     navakammaṃ     dassanti
gerukaparikammakaraṇamattenapi      navakammaṃ      dassanti     chādanamattenapi
navakammaṃ    dassanti   bandhanamattenapi   navakammaṃ   dassanti   bhaṇḍikādhāna-
mattenapi       navakammaṃ      dassanti      khaṇḍaphullapaṭisaṅkharaṇamattenapi
navakammaṃ      dassanti     paribhaṇḍakaraṇamattenapi     navakammaṃ     dassanti
vīsativassikampi    navakammaṃ    dassanti    tiṃsavassikampi   navakammaṃ   dassanti
yāvajīvikampi    navakammaṃ    dassanti    dhūmakālikampi    pariyositaṃ   vihāraṃ
navakammaṃ dassantīti.
     {295.2}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ  kira  bhikkhave  .pe.  saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ kathaṃ
katvā     bhikkhū    āmantesi    na    bhikkhave    piṇḍanikkhepanamattena
navakammaṃ    dātabbaṃ    na    kuḍḍalepanamattena   navakammaṃ   dātabbaṃ   na
dvāraṭṭhapanamattena    navakammaṃ    dātabbaṃ    na    aggaḷavaṭṭikaraṇamattena
navakammaṃ    dātabbaṃ    na    ālokasandhikaraṇamattena   navakammaṃ   dātabbaṃ
na   setavaṇṇakaraṇamattena   navakammaṃ   dātabbaṃ   na   kāḷavaṇṇakaraṇamattena
navakammaṃ    dātabbaṃ    na   gerukaparikammakaraṇamattena   navakammaṃ   dātabbaṃ
na    chādanamattena    navakammaṃ   dātabbaṃ   na   bandhanamattena   navakammaṃ
dātabbaṃ   na   bhaṇḍikādhānamattena   navakammaṃ   dātabbaṃ   na   khaṇḍaphulla-
paṭisaṅkharaṇamattena     navakammaṃ     dātabbaṃ    na    paribhaṇḍakaraṇamattena
Navakammaṃ     dātabbaṃ     na    vīsativassikaṃ    navakammaṃ    dātabbaṃ    na
tiṃsavassikaṃ    navakammaṃ    dātabbaṃ    na    yāvajīvikaṃ   navakammaṃ   dātabbaṃ
na   dhūmakālikaṃ   pariyositaṃ   vihāraṃ   navakammaṃ   dātabbaṃ   yo   dadeyya
āpatti    dukkaṭassa    anujānāmi    bhikkhave    akataṃ    vā   vihāraṃ
vippakataṃ   vā   navakammaṃ   dātuṃ   khuddake  vihāre  kammaṃ  oloketvā
chappañcavassikaṃ    navakammaṃ    dātuṃ    aḍḍhayoge    kammaṃ   oloketvā
sattaṭṭhavassikaṃ    navakammaṃ   dātuṃ   mahallake   vihāre   pāsāde   vā
kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātunti.
     [296]  Tena  kho  pana  samayena  bhikkhū  sabbaṃ  vihāraṃ 1- navakammaṃ
denti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave  sabbe
vihāre navakammaṃ dātabbaṃ 2- yo dadeyya āpatti dukkaṭassāti.
     [297]  Tena  kho  pana  samayena  bhikkhū ekassa dve navakamme 3-
denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  ekassa
dve dātabbā yo dadeyya āpatti dukkaṭassāti.
     [298]  Tena  kho  pana  samayena  bhikkhū  navakammaṃ  gahetvā  aññaṃ
vāsenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  navakammaṃ
gahetvā añño vāsetabbo yo vāseyya āpatti dukkaṭassāti.
     [299]   Tena   kho   pana   samayena   bhikkhū  navakammaṃ  gahetvā
@Footnote: 1 Ma. sabbe vihāre. 2 Yu. na bhikkhave sabbo vihāro navakammaṃ dātabbo.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Saṅghikaṃ   paṭibāhanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
navakammaṃ   gahetvā   saṅghikaṃ   paṭibāhitabbaṃ   yo   paṭibāheyya  āpatti
dukkaṭassa anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetunti.
     [300]  Tena  kho  pana  samayena  bhikkhū  nissīme  ṭhitassa  navakammaṃ
denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  nissīme
ṭhitassa navakammaṃ dātabbaṃ yo dadeyya āpatti dukkaṭassāti.
     [301]   Tena   kho   pana   samayena   bhikkhū  navakammaṃ  gahetvā
sabbakālaṃ  paṭibāhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
navakammaṃ    gahetvā    sabbakālaṃ    paṭibāhitabbaṃ    yo    paṭibāheyya
āpatti   dukkaṭassa   anujānāmi   bhikkhave   vassānaṃ  temāsaṃ  paṭibāhituṃ
utukālaṃ na paṭibāhitunti.
     [302]  Tena  kho  pana  samayena bhikkhū navakammaṃ gahetvā pakkamantipi
vibbhamantipi     kālaṃpi    karonti    sāmaṇerāpi    paṭijānanti    sikkhaṃ
paccakkhātakāpi       paṭijānanti       antimavatthuṃ       ajjhāpannakāpi
paṭijānanti     ummattakāpi     paṭijānanti    khittacittāpi    paṭijānanti
vedanaṭṭāpi   paṭijānanti   āpattiyā  adassane  ukkhittakāpi  paṭijānanti
āpattiyā   appaṭikamme   ukkhittakāpi   paṭijānanti   pāpikāya  diṭṭhiyā
appaṭinissagge     ukkhittakāpi    paṭijānanti    paṇḍakāpi    paṭijānanti
theyyasaṃvāsakāpi      paṭijānanti      titthiyapakkantakāpi      paṭijānanti
tiracchānagatāpi    paṭijānanti    mātughātakāpi   paṭijānanti   pitughātakāpi
Paṭijānanti    arahantaghātakāpi    paṭijānanti   bhikkhunīdūsakāpi   paṭijānanti
saṅghabhedakāpi       paṭijānanti       lohituppādakāpi       paṭijānanti
ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.
     [303]  Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pakkamati .
Mā   saṅghassa   hāyīti   aññassa  dātabbaṃ  .  idha  pana  bhikkhave  bhikkhu
navakammaṃ   gahetvā   vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti
sikkhaṃ   paccakkhātako   paṭijānāti   antimavatthuṃ  ajjhāpannako  paṭijānāti
ummattako     paṭijānāti     khittacitto     paṭijānāti     vedanaṭṭo
paṭijānāti   āpattiyā   adassane   ukkhittako   paṭijānāti  āpattiyā
appaṭikamme   ukkhittako   paṭijānāti  pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhittako     paṭijānāti     paṇḍako     paṭijānāti    theyyasaṃvāsako
paṭijānāti    titthiyapakkantako    paṭijānāti   tiracchānagato   paṭijānāti
mātughātako    paṭijānāti    pitughātako    paṭijānāti    arahantaghātako
paṭijānāti     bhikkhunīdūsako     paṭijānāti    saṅghabhedako    paṭijānāti
lohituppādako    paṭijānāti    ubhatobyañjanako   paṭijānāti   .   mā
saṅghassa hāyīti aññassa dātabbaṃ.
     [304]   Idha   pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  vippakate
pakkamati   .   mā   saṅghassa   hāyīti   aññassa  dātabbaṃ  .  idha  pana
bhikkhave   bhikkhu   navakammaṃ   gahetvā   vippakate   vibbhamati   .   kālaṃ
karoti    .pe.    ubhatobyañjanako    paṭijānāti   .   mā   saṅghassa
Hāyīti aññassa dātabbaṃ.
     [305]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
pakkamati tassevetaṃ.
     [306]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ  paccakkhātako
paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti. Saṅgho sāmī.
     [307]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
ummattako   paṭijānāti   khittacitto   paṭijānāti  vedanaṭṭo  paṭijānāti
āpattiyā   adassane   ukkhittako   paṭijānāti  āpattiyā  appaṭikamme
ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhittako
paṭijānāti tassevetaṃ.
     [308]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
paṇḍako    paṭijānāti    theyyasaṃvāsako    paṭijānāti   titthiyapakkantako
paṭijānāti     tiracchānagato    paṭijānāti    mātughātako    paṭijānāti
pitughātako    paṭijānāti    arahantaghātako    paṭijānāti    bhikkhunīdūsako
paṭijānāti    saṅghabhedako    paṭijānāti    lohituppādako    paṭijānāti
ubhatobyañjanako paṭijānāti. Saṅgho sāmīti.
     [309]   Tena   kho  pana  samayena  bhikkhū  aññatarassa  upāsakassa
vihāraparibhogaṃ    senāsanaṃ    aññatra    paribhuñjanti   .   athakho   so
upāsako    ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma   bhaddantā
Aññatra   paribhogaṃ   aññatra   paribhuñjissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  aññatra  paribhogo  aññatra  paribhuñjitabbo
yo paribhuñjeyya āpatti dukkaṭassāti.
     [310]   Tena  kho  pana  samayena  bhikkhū  uposathaggaṃpi  sannisajjaṃpi
pariharituṃ   1-   kukkuccāyantā  chamāyaṃ  nisīdanti  .  gattānipi  cīvarānipi
paṃsukitāni   honti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave tāvakālikaṃ haritunti.
     [311]  Tena  kho  pana samayena saṅghassa mahāvihāro udriyati 2-.
Bhikkhū   kukkuccāyantā  senāsanaṃ  nābhiharanti  3-  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave guttatthāya haritunti.
     [312]   Tena   kho  pana  samayena  saṅghassa  senāsanaparikkhāriko
mahaggho  kambalo  uppanno  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave phātikammatthāya parivattetunti.
     [313]   Tena   kho   pana  samayena  saṅghassa  senāsanaparikkhārikaṃ
mahagghaṃ   dussaṃ   uppannaṃ   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave phātikammatthāya parivattetunti.
     [314]  Tena  kho  samayena  saṅghassa  acchacammaṃ  uppannaṃ  hoti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  pādapuñchaniṃ
kātunti.
     [315]   Tena   kho   samayena   saṅghassa  cakkalī  uppannā  4-
@Footnote: 1 Ma. Yu. harituṃ. 2 Ma. undriyati. 3 Ma. Yu. nātiharanti.
@4 Ma. cakkalikaṃ uppannaṃ.
Hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
pādapuñchaniṃ kātunti.



             The Pali Tipitaka in Roman Character Volume 7 page 137-144. https://84000.org/tipitaka/read/roman_item.php?book=7&item=295&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=295&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=295&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=295&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=295              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]