ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [317]  Tena  kho  pana  samayena  bhikkhū adhotehi pādehi senāsanaṃ
akkamanti   .   senāsanaṃ  dussati  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   adhotehi  pādehi  senāsanaṃ  akkamitabbaṃ  yo  akkameyya
āpatti dukkaṭassāti.
     [318]  Tena  kho  pana  samayena  bhikkhū  allehi pādehi senāsanaṃ
akkamanti   .   senāsanaṃ  dussati  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na   bhikkhave   allehi   pādehi  senāsanaṃ  akkamitabbaṃ  yo  akkameyya
āpatti dukkaṭassāti.
     [319]   Tena   kho   pana  samayena  bhikkhū  saupāhanā  senāsanaṃ
akkamanti   .   senāsanaṃ  dussati  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave   saupāhanena   senāsanaṃ   akkamitabbaṃ   yo   akkameyya
āpatti dukkaṭassāti.
     [320]   Tena   kho   pana  samayena  bhikkhū  parikammakatāya  bhūmiyā
nuṭṭhahanti  1-  .  vaṇṇo  dussati  .  bhagavato  etamatthaṃ  ārocesuṃ .
@Footnote: 1 Yu. nuṭṭhuhanti. Ma. niṭṭhabhanti.
Na  bhikkhave  parikammakatāya  bhūmiyā  nuṭṭhahitabbaṃ  1-  yo  nuṭṭhaheyya  2-
āpatti dukkaṭassa anujānāmi bhikkhave kheḷamallakanti.
     [321]   Tena   kho   pana   samayena   mañcapādāpi   pīṭhapādāpi
parikammakataṃ   bhūmiṃ   vilikhanti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi bhikkhave coḷakena paliveṭhetunti.
     [322]   Tena   kho   pana   samayena   bhikkhū   parikammakataṃ  bhittiṃ
apassenti   .   vaṇṇo   dussati  .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    parikammakatā   bhitti   apassetabbā   yo   apasseyya
āpatti    dukkaṭassa    anujānāmi    bhikkhave    apassenaphalakanti   .
Apassenaphalakaṃ  heṭṭhato  bhūmiṃ  vilikhati  uparito  bhittiñca  3-  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  heṭṭhato  ca  uparito
ca coḷakena paliveṭhetunti.
     [323]   Tena   kho   pana  samayena  bhikkhū  dhotapādakā  nipajjituṃ
kukkuccāyanti    .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave paccattharitvā nipajjitunti.
     [324]   Athakho   bhagavā   āḷaviyaṃ   yathābhirantaṃ  viharitvā  yena
rājagahaṃ   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
rājagahaṃ   tadavasari   .   tatra  sudaṃ  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe.
@Footnote: 1 Ma. niṭṭhubhitabbaṃ. 2 Ma. niṭṭhubheyya. 3 Yu. uparito bhittiṃ hanti.
     [325]   Tena   kho   pana  samayena  rājagahaṃ  dubbhikkhaṃ  hoti .
Manussā    na    sakkonti    saṅghabhattaṃ   kātuṃ   icchanti   uddesabhattaṃ
nimantanaṃ   salākabhattaṃ   pakkhikaṃ   uposathikaṃ   pāṭipadikaṃ  kātuṃ  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  saṅghabhattaṃ  uddesabhattaṃ
nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikanti.
     [326]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  attano
varabhattāni  1-  gahetvā  lāmakāni  bhattāni  bhikkhūnaṃ  denti . Bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  pañcahaṅgehi  samannāgataṃ
bhikkhuṃ    bhattuddesakaṃ   sammannituṃ   yo   na   chandāgatiṃ   gaccheyya   na
dosāgatiṃ   gaccheyya   na   mohāgatiṃ   gaccheyya  na  bhayāgatiṃ  gaccheyya
uddiṭṭhānuddiṭṭhañca jāneyya.
     [327]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuṃ   bhattuddesakaṃ   sammanneyya   .   esā
ñatti   .   suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ
bhattuddesakaṃ    sammannati    .    yassāyasmato    khamati   itthannāmassa
bhikkhuno   bhattuddesakassa   sammati   so   tuṇhassa   yassa  nakkhamati  so
bhāseyya   .   sammato   saṅghena   itthannāmo   bhikkhu   bhattuddesako
@Footnote: 1 Yu. madhurabhattāni.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [328]   Athakho   bhattuddesakānaṃ   bhikkhūnaṃ   etadahosi   kathaṃ  nu
kho   bhattaṃ   uddisitabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   salākāya   vā  paṭikāya  1-  vā  upanibandhitvā
omuñcitvā bhattaṃ 2- uddisitunti.
     [329]   Tena   kho   pana  samayena  saṅghassa  senāsanapaññāpako
na   hoti   .pe.   bhaṇḍāgāriko   na   hoti  .pe.  cīvarapaṭiggāhako
na   hoti  .pe.  cīvarabhājako  na  hoti  .pe.  yāgubhājako  na  hoti
.pe.  phalabhājako  na  hoti  .pe.  khajjakabhājako  na  hoti  .  khajjakaṃ
abhājiyamānaṃ   nassati   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    pañcahaṅgehi    samannāgataṃ    bhikkhuṃ   khajjakabhājakaṃ   sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya bhājitābhājitañca jāneyya.
     [330]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho  itthannāmaṃ  bhikkhuṃ  khajjakabhājakaṃ  sammanneyya  .  esā  ñatti .
Suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ  khajjakabhājakaṃ
@Footnote: 1 Ma. Yu. paṭṭikāya. 2 Ma. Yu. ayaṃ pāṭho natthi.
Sammannati     .     yassāyasmato    khamati    itthannāmassa    bhikkhuno
khajjakabhājakassa   sammati  so  tuṇhassa  yassa  nakkhamati  so  bhāseyya .
Sammato   saṅghena   itthannāmo   bhikkhu   khajjakabhājako   khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [331]  Tena  kho  pana  samayena  saṅghassa bhaṇḍāgāre appamattako
parikkhāro   ussanno  1-  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    pañcahaṅgehi   samannāgataṃ   bhikkhuṃ   appamattaka-
vissajjakaṃ   sammannituṃ   yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ
gaccheyya    na    mohāgatiṃ    gaccheyya    na    bhayāgatiṃ    gaccheyya
vissajjitāvissajjitañca jāneyya.
     [332]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuṃ    appamattakavissajjakaṃ    sammanneyya  .
Esā   ñatti   .   suṇātu   me   bhante   saṅgho  saṅgho  itthannāmaṃ
bhikkhuṃ    appamattakavissajjakaṃ    sammannati    .    yassāyasmato    khamati
itthannāmassa     bhikkhuno     appamattakavissajjakassa     sammati     so
tuṇhassa    yassa    nakkhamati   so   bhāseyya   .   sammato   saṅghena
itthannāmo    bhikkhu    appamattakavissajjako    khamati   saṅghassa   tasmā
@Footnote: 1 Ma. Yu. uppanno.
Tuṇhī. Evametaṃ dhārayāmīti.
     [333]   Tena   appamattakavissajjakena  bhikkhunā  ekā  1-  sūci
dātabbā   .   satthakaṃ  dātabbaṃ  .  upāhanā  dātabbā  .  kāyabandhanaṃ
dātabbaṃ    .   aṃsavaddhako   dātabbo   .   parissāvanaṃ   dātabbaṃ  .
Dhammakarako   dātabbo   .   kusi   dātabbā  .  aḍḍhakusi  dātabbā .
Maṇḍalaṃ   dātabbaṃ   .   aḍḍhamaṇḍalaṃ  dātabbaṃ  .  anuvāto  dātabbo .
Paribhaṇḍaṃ  dātabbaṃ  .  sace  hoti  saṅghassa  sappi  vā  telaṃ vā madhu vā
phāṇitaṃ   vā   sakiṃ   paṭisāyituṃ   dātabbaṃ  .  sace  punapi  attho  hoti
punapi dātabbaṃ. Sace punapi attho hoti punapi dātabbanti 2-.
     [334]   Tena   kho  pana  samayena  saṅghassa  sāṭiyagāhāpako  na
hoti    .pe.   pattagāhāpako   na   hoti   .pe.   ārāmikapesako
na  hoti  .pe.  sāmaṇerapesako  na  hoti  .  sāmaṇerā apesiyamānā
kammaṃ   na   karonti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    pañcahaṅgehi   samannāgataṃ   bhikkhuṃ   sāmaṇerapesakaṃ   sammannituṃ
yo   na   chandāgatiṃ   gaccheyya   na  dosāgatiṃ  gaccheyya  na  mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya pesitāpesitañca jāneyya.
     [335]   Evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo    .    yācitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
@Footnote: 1 Yu. ekekā. 2 Ma. āmeḍitaṃ natthi.
Saṅgho   itthannāmaṃ   bhikkhuṃ   sāmaṇerapesakaṃ   sammanneyya   .   esā
ñatti   .   suṇātu   me   bhante   saṅgho   saṅgho   itthannāmaṃ  bhikkhuṃ
sāmaṇerapesakaṃ    sammannati    .   yassāyasmato   khamati   itthannāmassa
bhikkhuno    sāmaṇerapesakassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo  bhikkhu  sāmaṇerapesako
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
                   Bhāṇavāraṃ niṭṭhitaṃ tatiyaṃ.
                Senāsanakkhandhakaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
                        Tassuddānaṃ
     [336] Vihāraṃ buddhaseṭṭhena       apaññattaṃ tadā ahu.
           Tahaṃ tahaṃ nikkhamanti              vāsā te jinasāvakā 1-.
           Te 2- seṭṭhī gahapati disvā   bhikkhūnaṃ idamabravi
           kārāpeyyaṃ vaseyyātha          paṭipucchiṃsu nāyakaṃ.
           Vihāraṃ aḍḍhayogañca           pāsādaṃ hammiyaṃ guhaṃ
           pañcaleṇaṃ anuññāsi         vihāre seṭṭhi kārayi.
           Jano vihāraṃ kāreti               akavāṭaṃ asaṃvutaṃ.
           Kavāṭaṃ piṭṭhasaṅghāṭaṃ             udukkhalañca uttari
@Footnote: 1 Yu. āvāsā tamhā te jinasāvakā. 2 ayaṃ saddo natuthi.
           Āviñchanachiddaṃ rajjuṃ            vaṭṭiñca kapisīsakaṃ
           sūci ghaṭi tālachiddaṃ               lohakaṭṭhavisāṇakaṃ.
           Yantakaṃ sūcikañceva               chadanaṃ ullittena 1- ca
           vedikaṃ jālasalākañca           cakkali santharena ca
           miḍhi vidalamañcañca 2-         sosānikamasārako
           bundi kuḷirapādañca            āhaccāsandi uccako 3-
           sattaṅgā 4- ca bhaddapīṭhaṃ       pīṭhikeḷakapādakaṃ
           āmalā phalakā kocchā 5-    palālapīṭhameva ca
           ucce ca ahi pādāni            aṭṭhaṅgulakapādakā 6-
           suttaṃ aṭṭhapadaṃ coḷaṃ             tūlikaṃ aḍḍhakāyikaṃ
           giraggo bhisiyo cāpi             dussaṃ senāsane ca yaṃ 7-
           onaddhaṃ heṭṭhā patati          uppāṭetvā haranti ca
           bhittiṃ ca hatthabhittiṃ ca           anuññāsi ca titthiyā 8-
           setakāḷavihāre cāpi 9-      thusaṃ saṇhañca mattikaṃ
           ikkāsaṃ pāṇikaṃ kuṇḍaṃ 10-  sāsapaṃ sitthatelakaṃ
           ussanne paccuddharituṃ           pharusaṃ laṇḍumattikaṃ 11-
@Footnote: 1 Ma. Yu. ullittāvalittaṃ. 2 Yu. miḍḍhi pidalamañcañca. 3 Ma. Yu. uccake.
@4 Ma. sattaṅgo. 5 Yu. āmaṭā malakakocchā. 6 Ma. Yu. uccāhi atipādakā
@aṭṭhaṅguli ca pādakā. 7 Ma. Yu. senāsanañcāpi. 8 Yu. bhattiṃ ca hatthabhittiṃ
@ca anuññāsi tathāgato. 9 Ma. Yu. titthiyā vihāre cāpi. 10 Yu. kuḍḍaṃ.
@11 Ma. Yu. gaṇḍumattikaṃ.
           Ikkāsaṃ paṭibhāṇañca          nīcā cayo ca āruhaṃ
           paripatanti āḷakā              aḍḍhakuḍḍaṃ tayo puna
           khuddake kuḍḍapādo ca         ovassati ca vissaraṃ 1-
           khīlaṃ cīvaravaṃsā ca 2-               ālindaṃ kiṭikena 3- ca
           ālambanaṃ tiṇacuṇṇaṃ           heṭṭhāmagge nayaṃ kare
           ajjhokāse otappati         sālaṃ heṭṭhā ca bhājanaṃ
           vihāro koṭṭhako ceva           pariveṇaggisālakaṃ
           ārāme ca puna koṭṭhe          heṭṭhā ceva 4- nayaṃ kare
           sudhaṃ 5- anāthapiṇḍi ca         saddho sītavanaṃ agā
           diṭṭhadhammo nimantesi          saha saṅghena nāyakaṃ
           āṇāpesantarāmagge         ārāmaṃ kārayi gaṇo
           vesāliyaṃ navakammaṃ                purato ca pariggahuṃ 6-
           ko arahati bhattaggaṃ 7-         tittirañca avandiyā
           pariggahitantaraghare 8-          tūlo sāvatthi osari
           patiṭṭhāpesi 9- ārāmaṃ       bhattagge ca kolāhalaṃ
           gilānā varaseyyā ca            lesā sattarasā tahiṃ
           kena nu kho kathaṃ nu kho            vihāraggena bhājayi 10-
@Footnote: 1 Ma. Yu. ovassati saraṃ khilaṃ. 2 Ma. Yu. cīvaravaṃsaṃ rajjuñca. 3 Yu. kiṭkena.
@4 Ma. Yu. heṭṭhaññeva. 5 Ma. Yu. suddhaṃ. 6 Yu. paṭiggahaṃ. Ma. pariggahi.
@7 Ma. Yu. bhattagge. 8 Ma. Yu. pariggahitantaragharā. 9 Yu. patiṭṭhapesi.
@10 Yu. bhājasi.
           Pariveṇānubhāgañca             akāmā bhāga no dade
           nissīmaṃ sabbakālañca          gāhā senāsane tayo
           upanando ca vaṇṇesi          ṭhitakā samaāsanā
           samānāsanikā bhindiṃsu         tivaggā ca duvaggikā 1-
           asamānāsanikā 2- dīghaṃ       sālindaṃ 3- paribhuñjituṃ
           ayyikā 4- ca avidūre           bhājitañca kiṭāgiri
           vāḷavī 5- piṇḍakakuḍḍehi   dvāraaggaḷavaṭṭikā
           ālokasetakāḷañca            gerucchādanabandhanā
           bhaṇḍikhaṇḍaparibhaṇḍaṃ          vīsa tiṃsā ca kālikā
           osite akataṃ vippaṃ 6-          khudde chappañcavassikaṃ
           aḍḍhayoge ca sattaṭṭha         mahallake 7- dasa dvādasa
           sabbaṃ vihāraṃ ekassa             aññaṃ vāsenti saṅghikaṃ
           nissīmaṃ sabbakālañca          pakkama 8- vibbhamanti ca
           kālañca sāmaṇerañca         sikkhāpaccakkhaantimaṃ
           ummattakā khittacittā        vedanāpattidassanā
           appaṭikammaṃ diṭṭhiyā 9-      paṇḍakā theyyatitthiyā
           tiracchānamātupitu                arahantā ca dūsakā
           bhedakā lohituppādā         ubhato cāpi byañjanā
           mā saṅghassa parihāyi            kammaṃ aññassa dātave
           vippakate ca aññassa          kate tasseva pakkame
@Footnote: 1 Ma. ... vaggikaṃ. Yu. catuvaggikā. 2 Yu. ... sanikaṃ. 3 Yu. taṃ dvinanaṃ.
@4 Yu. ayyā. 5 Ma. Yu. āḷavī. 6 Yu. sabbaṃ. 7 Ma. mahalle. Yu. mahallena.
@8 Ma. Yu. pakkami. 9 Ma. Yu. appaṭikammadiṭṭhiyā.
           Vibbhamati kālakato               sāmaṇero ca jāyati
           paccakkhāto ca sikkhāya         antimajjhāpanno yadi
           saṅgho va sāmiko hoti          ummattakhittavedanā
           adassanāppaṭikamme          diṭṭhi tasseva hoti taṃ
           paṇḍako theyyatitthī ca         tiracchānamātupetikaṃ
           ghātako dūsako cāpi            bhedalohitabyañjanā
           paṭijānāti yadi so              saṅgho va hoti sāmiko
           harantaññatra kukkuccaṃ         udriyati ca kambalaṃ
           dussā ca cammacakkali            coḷakaṃ akkamanti ca
           allā upāhanā nuṭṭha 1-    likhanti 2- apassenti ca.
           Apassenaṃ likhateva 3-            dhotaṃ paccattharena ca
           rājagahe na sakkonti           lāmakaṃ bhattuddesakaṃ
           kathaṃ nu kho paññāpakaṃ           bhaṇḍāgārikasammati
           paṭiggāhabhājako cāpi         yāgu ca phalabhājako
           khajjakabhājako ceva               appamattakavissaje
           sāṭiyagāhāpako ceva          tathā pattagāhāpako 4-
           ārāmikasāmaṇerapesakassa   ca sammati
           sabbābhibhū lokavidū              hitacitto vināyako
           leṇatthañca sukhatthañca         jhāyituñca vipassitunti.
@Footnote: 1 Ma. niṭṭhuṃ. Yu. nuṭṭhu. 2 Yu. khīlanti. 3 Yu. khaliteva.
@4 Ma. Yu. tatheva pattagāhāko.
                      Saṅghabhedakkhandhakaṃ
     [337]   Tena  samayena  buddho  bhagavā  anupiyāyaṃ  viharati  anupiyaṃ
nāma   mallānaṃ   nigamo   .   tena   kho   pana   samayena  abhiññātā
abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti.



             The Pali Tipitaka in Roman Character Volume 7 page 144-155. https://84000.org/tipitaka/read/roman_item.php?book=7&item=317&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=317&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=317&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=317&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=317              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]