ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [406]   Saṅghasāmaggī   saṅghasāmaggīti   bhante  vuccati  kittāvatā
nu   kho   bhante   saṅgho   samaggo  hotīti  .  idhupāli  bhikkhū  adhammaṃ
adhammoti    dīpenti    dhammaṃ    dhammoti   dīpenti   avinayaṃ   avinayoti
dīpenti    vinayaṃ    vinayoti    dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpenti  anāciṇṇaṃ  tathāgatena  anāciṇṇaṃ
tathāgatenāti      dīpenti      āciṇṇaṃ      tathāgatena      āciṇṇaṃ
tathāgatenāti     dīpenti     appaññattaṃ     tathāgatena     appaññattaṃ
tathāgatenāti   dīpenti   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti
dīpenti     anāpattiṃ    anāpattīti    dīpenti    āpattiṃ    āpattīti
dīpenti    lahukaṃ    āpattiṃ    lahukā    āpattīti    dīpenti    garukaṃ
āpattiṃ   garukā   āpattīti   dīpenti   sāvasesaṃ   āpattiṃ  sāvasesā
āpattīti    dīpenti    anavasesaṃ    āpattiṃ    anavasesā    āpattīti
@Footnote: 1 Yu. apakāsanti. 2 Yu. āveṇiuposathaṃ. Ma. āveṇiṃ uposathaṃ.
Dīpenti   duṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti  dīpenti  aduṭṭhullaṃ
āpattiṃ    aduṭṭhullā   āpattīti   dīpenti   te   imehi   aṭṭhārasahi
vatthūhi    na   apakassanti   na   avapakāsanti   na   āveṇikaṃ   uposathaṃ
karonti   na   āveṇikaṃ   pavāraṇaṃ   karonti   na   āveṇikaṃ  saṅghakammaṃ
karonti ettāvatā kho upāli saṅgho samaggo hotīti.



             The Pali Tipitaka in Roman Character Volume 7 page 207-208. https://84000.org/tipitaka/read/roman_item.php?book=7&item=406&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=406&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=406&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=406&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=406              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]