ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [423]  Tena kho pana samayena aññataro thero bhattagge vaccito 2-
āgameti  3-  .  so  vaccaṃ  sandhārento  4- mucchito papati. Bhagavato
etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  sati  karaṇīye  anantarikaṃ
bhikkhuṃ āpucchitvā gantunti.
     [424]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  dunnivatthā
duppārutā     anākappasampannā     bhattaggaṃ     gacchanti    vokkammapi
therānaṃ   bhikkhūnaṃ   purato   purato   gacchanti   therepi  bhikkhū  anūpakhajja
@Footnote: 1 Ma. Yu. Rā. ekakanti vacanaṃ natthi. 2 Rā. vaccapīḷito. 3 Ma. Yu. āgamesi.
@4 Ma. sandhāretuṃ asakkonto.
Nisīdanti     navepi     bhikkhū     āsanena    paṭibāhanti    saṅghāṭimpi
ottharitvā   antaraghare  nisīdanti  .  ye  te  bhikkhū  appicchā  .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū      dunnivatthā     duppārutā     anākappasampannā     bhattaggaṃ
gacchissanti   vokkammapi   therānaṃ   bhikkhūnaṃ   purato   purato  gacchissanti
therepi   bhikkhū   anupakhajja   nisīdissanti   navepi   bhikkhū  āsanena  1-
paṭibāhissanti saṅghāṭimpi ottharitvā antaraghare nisīdissantīti.
     {424.1}  Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira  bhikkhave  chabbaggiyā  bhikkhū  dunnivatthā  duppārutā  anākappasampannā
bhattaggaṃ   gacchanti   vokkammapi  therānaṃ  bhikkhūnaṃ  purato  purato  gacchanti
therepi   bhikkhū   anupakhajja  nisīdanti  navepi  bhikkhū  āsanena  paṭibāhanti
saṅghāṭimpi  ottharitvā  antaraghare  nisīdantīti  .  saccaṃ  bhagavāti  .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  tenahi  bhikkhave  bhikkhūnaṃ
bhattaggavattaṃ    paññāpessāmi    yathā    bhikkhūhi    bhattagge    sammā
vattitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 224-225. https://84000.org/tipitaka/read/roman_item.php?book=7&item=423&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=423&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=423&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=423&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=423              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]