ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [466]   Athakho   bhagavā   bhikkhū   āmantesi  nadānāhaṃ  bhikkhave
@Footnote: 1 Ma. arahattaphalasacchikiriyāya. 2 Yu. ime kho ... abhiramantīti ime pāṭhā natthi.
Ito    paraṃ    uposathaṃ   karissāmi   pātimokkhaṃ   uddisissāmi   tumhe
vadāni    bhikkhave    ito    paraṃ    uposathaṃ   kareyyātha   pātimokkhaṃ
uddiseyyātha    aṭṭhānametaṃ    bhikkhave    anavakāso    yaṃ   tathāgato
aparisuddhāya    parisāya    uposathaṃ    kareyya   pātimokkhaṃ   uddiseyya
na   ca   bhikkhave   bhikkhunā  1-  sāpattikena  pātimokkhaṃ  sotabbaṃ  yo
suṇeyya   āpatti   dukkaṭassa   .  anujānāmi  bhikkhave  yo  sāpattiko
pātimokkhaṃ   suṇāti  tassa  pātimokkhaṃ  ṭhapetuṃ  .  evañca  pana  bhikkhave
ṭhapetabbaṃ   .   tadahuposathe   cātuddase   vā   paṇṇarase   vā  tasmiṃ
puggale   sammukhībhūte   saṅghamajjhe   udāharitabbaṃ   suṇātu   me   bhante
saṅgho     itthannāmo    puggalo    sāpattiko    tassa    pātimokkhaṃ
ṭhapemi    na    tasmiṃ    sammukhībhūte    pātimokkhaṃ    uddisitabbanti  .
Ṭhapitaṃ hoti pātimokkhanti.
     [467]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  nāmhe
koci   jānātīti   sāpattikā   va  pātimokkhaṃ  suṇanti  .  therā  bhikkhū
paracittaviduno    bhikkhūnaṃ    ārocenti   itthannāmo   ca   itthannāmo
ca   āvuso   chabbaggiyā   bhikkhū  nāmhe  koci  jānātīti  sāpattikāva
pātimokkhaṃ   suṇantīti   .   assosuṃ    kho   chabbaggiyā   bhikkhū  therā
kira   bhikkhū   paracittaviduno   amhe   bhikkhūnaṃ   ārocenti  itthannāmo
ca     itthannāmo    ca    āvuso    chabbaggiyā    bhikkhū    nāmhe
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Koci   jānātīti  sāpattikā  va  pātimokkhaṃ  suṇantīti  .  te  puramhākaṃ
pesalā   bhikkhū   pātimokkhaṃ   ṭhapentīti   paṭikacceva   suddhānaṃ   bhikkhūnaṃ
anāpattikānaṃ    avatthusmiṃ   akāraṇe   pātimokkhaṃ   ṭhapenti   .   ye
te   bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   suddhānaṃ   bhikkhūnaṃ   anāpattikānaṃ
avatthusmiṃ   akāraṇe   pātimokkhaṃ   ṭhapessantīti   .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā
bhikkhū     suddhānaṃ     bhikkhūnaṃ    anāpattikānaṃ    avatthusmiṃ    akāraṇe
pātimokkhaṃ   ṭhapentīti   .   saccaṃ   bhagavāti   .pe.  vigarahitvā  dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi   na   bhikkhave   suddhānaṃ   bhikkhūnaṃ
anāpattikānaṃ    avatthusmiṃ    akāraṇe    pātimokkhaṃ    ṭhapetabbaṃ   yo
ṭhapeyya āpatti dukkaṭassa.
     [468]    Ekaṃ    bhikkhave    adhammikaṃ   pātimokkhaṭṭhapanaṃ   ekaṃ
dhammikaṃ   .   dve   adhammikāni  pātimokkhaṭṭhapanāni  dve  dhammikāni .
Tīṇi    adhammikāni   pātimokkhaṭṭhapanāni   tīṇi   dhammikāni   .   cattāri
adhammikāni    pātimokkhaṭṭhapanāni    cattāri    dhammikāni    .    pañca
adhammikāni   pātimokkhaṭṭhapanāni   pañca   dhammikāni   .   cha  adhammikāni
pātimokkhaṭṭhapanāni     cha     dhammikāni     .     satta    adhammikāni
pātimokkhaṭṭhapanāni     satta     dhammikāni    .    aṭṭha    adhammikāni
pātimokkhaṭṭhapanāni     aṭṭha     dhammikāni     .    nava    adhammikāni
Pātimokkhaṭṭhapanāni     nava     dhammikāni     .     dasa    adhammikāni
pātimokkhaṭṭhapanāni dasa dhammikāni.
     [469]   Katamaṃ   ekaṃ   adhammikaṃ   pātimokkhaṭṭhapanaṃ  .  amūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti idaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ.
     [470]   Katamaṃ   ekaṃ   dhammikaṃ   pātimokkhaṭṭhapanaṃ   .  samūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti idaṃ ekaṃ dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [471]    Katamāni   dve   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  amūlikāya  ācāravipattiyā
pātimokkhaṃ ṭhapeti imāni dve adhammikāni pātimokkhaṭṭhapanāni.
     [472]    Katamāni    dve   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  samūlikāya  ācāravipattiyā
pātimokkhaṃ ṭhapeti imāni dve dhammikāni pātimokkhaṭṭhapanāni.
     [473]    Katamāni    tīṇi   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  amūlikāya  ācāravipattiyā
pātimokkhaṃ      ṭhapeti      amūlikāya     diṭṭhivipattiyā     pātimokkhaṃ
ṭhapeti imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni.
     [474]    Katamāni    tīṇi    dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  samūlikāya  ācāravipattiyā
pātimokkhaṃ   ṭhapeti   samūlikāya  diṭṭhivipattiyā  pātimokkhaṃ  ṭhapeti  imāni
tīṇi dhammikāni pātimokkhaṭṭhapanāni.
     [475]   Katamāni   cattāri   adhammikāni   pātimokkhaṭṭhapanāni .
Amūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  amūlikāya  ācāravipattiyā
pātimokkhaṃ    ṭhapeti    amūlikāya    diṭṭhivipattiyā   pātimokkhaṃ   ṭhapeti
amūlikāya    ājīvavipattiyā    pātimokkhaṃ    ṭhapeti    imāni   cattāri
adhammikāni pātimokkhaṭṭhapanāni.
     [476]   Katamāni   cattāri   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  samūlikāya  ācāravipattiyā
pātimokkhaṃ    ṭhapeti    samūlikāya    diṭṭhivipattiyā   pātimokkhaṃ   ṭhapeti
samūlikāya    ājīvavipattiyā    pātimokkhaṃ    ṭhapeti    imāni   cattāri
dhammikāni pātimokkhaṭṭhapanāni.
     [477]    Katamāni   pañca   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikena   pārājikena   pātimokkhaṃ   ṭhapeti   amūlikena  saṅghādisesena
pātimokkhaṃ    ṭhapeti    amūlikena    pācittiyena    pātimokkhaṃ   ṭhapeti
amūlikena    pāṭidesanīyena   pātimokkhaṃ   ṭhapeti   amūlikena   dukkaṭena
pātimokkhaṃ ṭhapeti imāni pañca adhammikāni pātimokkhaṭṭhapanāni.
     [478]    Katamāni    pañca   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikena   pārājikena   pātimokkhaṃ   ṭhapeti   samūlikena  saṅghādisesena
Pātimokkhaṃ    ṭhapeti    samūlikena    pācittiyena    pātimokkhaṃ   ṭhapeti
samūlikena    pāṭidesanīyena   pātimokkhaṃ   ṭhapeti   samūlikena   dukkaṭena
pātimokkhaṃ ṭhapeti imāni pañca dhammikāni pātimokkhaṭṭhapanāni.
     [479]  Katamāni  cha  adhammikāni  pātimokkhaṭṭhapanāni  .  amūlikāya
sīlavipattiyā    pātimokkhaṃ    ṭhapeti   akatāya   amūlikāya   sīlavipattiyā
pātimokkhaṃ    ṭhapeti   katāya   amūlikāya   ācāravipattiyā   pātimokkhaṃ
ṭhapeti    akatāya    amūlikāya    ācāravipattiyā   pātimokkhaṃ   ṭhapeti
katāya    amūlikāya    diṭṭhivipattiyā    pātimokkhaṃ    ṭhapeti    akatāya
amūlikāya    diṭṭhivipattiyā    pātimokkhaṃ   ṭhapeti   katāya   imāni   cha
adhammikāni pātimokkhaṭṭhapanāni.
     [480]   Katamāni  cha  dhammikāni  pātimokkhaṭṭhapanāni  .  samūlikāya
sīlavipattiyā    pātimokkhaṃ    ṭhapeti   akatāya   samūlikāya   sīlavipattiyā
pātimokkhaṃ    ṭhapeti   katāya   samūlikāya   ācāravipattiyā   pātimokkhaṃ
ṭhapeti    akatāya    samūlikāya    ācāravipattiyā   pātimokkhaṃ   ṭhapeti
katāya    samūlikāya    diṭṭhivipattiyā    pātimokkhaṃ    ṭhapeti    akatāya
samūlikāya    diṭṭhivipattiyā    pātimokkhaṃ   ṭhapeti   katāya   imāni   cha
dhammikāni pātimokkhaṭṭhapanāni.
     [481]    Katamāni   satta   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikena   pārājikena   pātimokkhaṃ   ṭhapeti   amūlikena  saṅghādisesena
pātimokkhaṃ    ṭhapeti    amūlikena    thullaccayena    pātimokkhaṃ   ṭhapeti
Amūlikena   pācittiyena   pātimokkhaṃ   ṭhapeti   amūlikena  pāṭidesanīyena
pātimokkhaṃ   ṭhapeti   amūlikena   dukkaṭena  pātimokkhaṃ  ṭhapeti  amūlikena
dubbhāsitena     pātimokkhaṃ     ṭhapeti    imāni    satta    adhammikāni
pātimokkhaṭṭhapanāni.
     [482]  Katamāni  satta  dhammikāni  pātimokkhaṭṭhapanāni . Samūlikena
pārājikena   pātimokkhaṃ   ṭhapeti   samūlikena  saṅghādisesena  pātimokkhaṃ
ṭhapeti  samūlikena  thullaccayena  pātimokkhaṃ  ṭhapeti  samūlikena  pācittiyena
pātimokkhaṃ    ṭhapeti    samūlikena   pāṭidesanīyena   pātimokkhaṃ   ṭhapeti
samūlikena    dukkaṭena    pātimokkhaṃ    ṭhapeti   samūlikena   dubbhāsitena
pātimokkhaṃ ṭhapeti imāni satta dhammikāni pātimokkhaṭṭhapanāni.



             The Pali Tipitaka in Roman Character Volume 7 page 292-298. https://84000.org/tipitaka/read/roman_item.php?book=7&item=466&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=466&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=466&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=466&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=466              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]