ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2-
saddhiṃ   orodhena   paṭivasati   3-   .  assosi  kho  rañño  udenassa
orodho    amhākaṃ   kira   ācariyo   ayyo   ānando   uyyānassa
avidūre   aññatarasmiṃ   rukkhamūle  nisinnoti  .  athakho  rañño  udenassa
orodho   rājānaṃ   udenaṃ   etadavoca  amhākaṃ  kira  deva  ācariyo
ayyo   ānando   uyyānassa   avidūre  aññatarasmiṃ  rukkhamūle  nisinno
icchāma   mayaṃ   deva   ayyaṃ  ānandaṃ  passitunti  .  tenahi  4-  samaṇaṃ
ānandaṃ   passathāti  .  athakho  rañño  udenassa  orodho  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rañño
udenassa   orodhaṃ   āyasmā   ānando   dhammiyā  kathāya  sandassesi
@Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya
@ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ
@pāṭho natthi. 4 Ma. Yu. tenahi tumhe.
Samādapesi   samuttejesi   sampahaṃsesi   .   athakho   rañño   udenassa
orodho    āyasmatā    ānandena    dhammiyā    kathāya   sandassito
samādapito    samuttejito   sampahaṃsito   āyasmato   ānandassa   pañca
uttarāsaṅgasatāni   pādāsi   .   athakho   rañño   udenassa  orodho
āyasmato   ānandassa   bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
āyasmantaṃ   ānandaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   rājā
udeno tenupasaṅkami.



             The Pali Tipitaka in Roman Character Volume 7 page 390-391. https://84000.org/tipitaka/read/roman_item.php?book=7&item=625&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=625&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=625&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=625&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=625              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]