ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [659]   Kappati   bhante  jalogiṃ  pātunti  .  kā  sā  āvuso
jalogīti   .   kappati   bhante  yā  sā  surā  asutā  1-  asampattā
majjabhāvaṃ  sā  pātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti .
Kosambiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti   .   surāmerayapāne
pācittiyanti  .  suṇātu  me  bhante  saṅgho  idaṃ  aṭṭhamaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.
     [660]  Kappati  bhante  adasakaṃ  nisīdananti  .  nāvuso  kappatīti.
Kattha   paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Chedanake   pācittiyanti   .   suṇātu   me   bhante  saṅgho  idaṃ  navamaṃ
@Footnote: 1 Ma. āsutā.
Vatthuṃ    saṅghena    vinicchitaṃ    .   itipidaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.
     [661]   Kappati  bhante  jātarūparajatanti  .  nāvuso  kappatīti .
Kattha   paṭikkhittanti   .  rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Jātarūparajatappaṭiggahaṇe   pācittiyanti   .   suṇātu   me  bhante  saṅgho
idaṃ   dasamaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
     [662]  Suṇātu  me  bhante  saṅgho  imāni  dasa  vatthūni  saṅghena
vinicchitāni    .    itipīmāni    dasa   vatthūni   uddhammāni   ubbinayāni
apagatasatthusāsanānīti.
     [663]   Nīhatametaṃ   āvuso   adhikaraṇaṃ  santaṃ  vūpasantaṃ  suvūpasantaṃ
apica   maṃ   tvaṃ  āvuso  saṅghamajjhepi  imāni  dasa  vatthūni  puccheyyāsi
tesaṃ   bhikkhūnaṃ   saññattiyāti   .  athakho  āyasmā  revato  āyasmantaṃ
sabbakāmiṃ    saṅghamajjhepi    imāni   dasa   vatthūni   pucchi   .   puṭṭho
puṭṭho āyasmā sabbakāmī vissajjesi.
     Imāya   kho   pana   vinayasaṅgītiyā   satta   bhikkhusatāni   anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.
                       Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.
                        Imamhi khandhake vatthū pañcavīsati.
                                        ------------
                                      Tassuddānaṃ
[664] Dasa vatthūni pūretvā                  kammaṃ dūtena pāvisi
             cattāro puna rūpañca                kosambi ca pāṭheyyako
             maggo soreyyaṃ saṅkassaṃ            kaṇṇakujjaṃ udumbaraṃ
             sahajāti 1- ca majjhesi             assosi kaṃ nu kho mayaṃ
             pattanāvāya ujjavi 2-            dūratopi 3- udāmassa
             dāruṇaṃ 4- saṅgho ca vesāli 5-  mettā saṅgho ubbāhikāti.
                               Cullavaggo  samatto .
                                      -----------
@Footnote: 1 Yu. sahaṃjāti. 2 Yu. sā ujji. 3 Ma. rahosi upanāmayaṃ. Yu. dūrahopi.
@4 Ma. garu.. Yu. dārukaṃ. 5 Ma. vesāliṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 421-423. https://84000.org/tipitaka/read/roman_item.php?book=7&item=659&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=659&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=659&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=659&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=659              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]