ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [72]   Tena   kho   pana  samayena  antarāmagge  udakaṃ  akappiyaṃ
hoti   .   parissāvanaṃ  na  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
@Footnote: 1 Ma. aṃsabaddha .... 2 Yu. kāyabandhane.
Anujānāmi    bhikkhave   parissāvananti   .   coḷakaṃ   nappahoti   .pe.
Anujānāmi   bhikkhave   kaṭacchuparissāvananti   .   coḷakaṃ   nappahoti  .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dhammakarakanti.
     [73]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu  janapadesu
addhānamaggapaṭipannā   honti   .   eko  bhikkhu  anācāraṃ  ācarati .
Dutiyo   bhikkhu   taṃ   bhikkhuṃ   etadavoca   mā   āvuso   evarūpamakāsi
netaṃ   kappatīti   .   so   tasmiṃ  upanaddhi  1-  .  athakho  so  bhikkhu
pipāsāya   pīḷito   upanaddhaṃ  2-  bhikkhuṃ  etadavoca  dehi  me  āvuso
parissāvanaṃ   pānīyaṃ  pivissāmīti  .  upanaddho  3-  bhikkhu  na  adāsi .
So   bhikkhu   pipāsāya   pīḷito   kālamakāsi   .   athakho   so  bhikkhu
ārāmaṃ   gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .   kiṃ  pana  tvaṃ
āvuso   parissāvanaṃ   yāciyamāno   na   adāsīti  .  evamāvusoti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma  bhikkhu  parissāvanaṃ  yāciyamāno  na  dassatīti  .  athakho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [74]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ  bhikkhuṃ  paṭipucchi  saccaṃ  kira  tvaṃ  bhikkhu  parissāvanaṃ
yāciyamāno   na   adāsīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā    ananucchavikaṃ    4-    te   moghapurisa   ananulomikaṃ   appaṭirūpaṃ
@Footnote: 1 Ma. Yu. Rā. upanandhi. 2 Ma. Yu. Rā. upanandhaṃ. 3 Ma. Yu. Rā. upanandhī.
@4 Yu. ananucchariyaṃ.
Assāmaṇakaṃ   akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa  parissāvanaṃ
yāciyamāno   na   dassasi   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya
.pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi na bhikkhave addhāna-
maggapaṭipannena   bhikkhunā   parissāvanaṃ   yāciyamānena  na  dātabbaṃ  yo
na dadeyya āpatti dukkaṭassa na ca bhikkhave aparissāvanakena addhānamaggo 1-
paṭipajjitabbo  yo  paṭipajjeyya  āpatti dukkaṭassa sace na hoti parissāvanaṃ
vā  dhammakarako  vā  saṅghāṭikaṇṇopi  adhiṭṭhātabbo  iminā parissāvetvā
pivissāmīti.
     [75]  Athakho  bhagavā  anupubbena  cārikañcaramāno  yena  vesālī
tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
     [76]  Tena  kho  pana  samayena bhikkhū navakammaṃ karonti. Parissāvanaṃ
na   sammati   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
daṇḍaparissāvananti   .  daṇḍaparissāvanaṃ  na  sammati  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave ottharikanti 2-
     [77]  Tena  kho  pana  samayena  bhikkhū makasehi ubbāḷhā honti.
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave makasakuṭikanti.
     [78]   Tena   kho   pana   samayena  vesāliyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi  aṭṭhitā  3-  hoti  .  bhikkhū  paṇītāni  bhojanāni  bhuñjitvā
@Footnote: 1 Ma. addhāno. 2 Ma. Yu. ottharakanti. 3 Yu. adhiṭṭhitā. Rā. paṭṭhitā.
Abhisannakāyā   honti   bahvābādhā   .   athakho  jīvako  komārabhacco
vesāliṃ   agamāsi   kenacideva   karaṇīyena   .   addasā   kho  jīvako
komārabhacco    bhikkhū    abhisannakāye    bahvābādhe   disvāna   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   jīvako   komārabhacco  bhagavantaṃ
etadavoca    etarahi    bhante    bhikkhū    abhisannakāyā   bahvābādhā
sādhu    bhante   bhagavā   bhikkhūnaṃ   caṅkamañca   jantāgharañca   anujānātu
evaṃ    bhikkhū   appābādhā   bhavissantīti   .   athakho   bhagavā   jīvakaṃ
komārabhaccaṃ    dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi
sampahaṃsesi   .   athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [79]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi   anujānāmi   bhikkhave   caṅkamañca
jantāgharañcāti.
     [80]  Tena  kho  pana  samayena  bhikkhū  visame caṅkame caṅkamanti.
Pādā  dukkhā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave samaṃ kātunti.
     [81]   Tena   kho  pana  samayena  caṅkamo  nīcavatthuko  hoti .
Udakena  otthariyati  .pe.  anujānāmi  bhikkhave  uccavatthukaṃ  kātunti .
Cayo    paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ   tayo   caye
iṭṭhakācayaṃ     silācayaṃ    dārucayanti    .    ārohantā    vihaññanti
.pe.    anujānāmi    bhikkhave    tayo    sopāṇe    iṭṭhakāsopāṇaṃ
silāsopāṇaṃ    dārusopāṇanti    .    ārohantā   paripatanti   .pe.
Anujānāmi bhikkhave ālambanabāhanti.
     [82]   Tena   kho   pana   samayena   bhikkhū  caṅkame  caṅkamantā
paripatanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
caṅkamanavedikanti.
     [83]   Tena   kho  pana  samayena  bhikkhū  ajjhokāse  caṅkamantā
sītenapi   uṇhenapi   kilamanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    caṅkamanasālanti   .   caṅkamanasālāyaṃ   tiṇacuṇṇaṃ
paripatati   .pe.  anujānāmi  bhikkhave  ogumbetvā  2-  ullittāvalittaṃ
kātuṃ    setavaṇṇaṃ    kāḷavaṇṇaṃ    gerukaparikammaṃ   mālākammaṃ   latākammaṃ
makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
     [84]  Tena  kho  pana  samayena jantāgharaṃ nīcavatthukaṃ hoti. Udakena
otthariyati   .pe.   anujānāmi  bhikkhave  uccavatthukaṃ  kātunti  .  cayo
paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ   dārucayanti   .   ārohantā   vihaññanti   .pe.  anujānāmi
bhikkhave    tayo    sopāṇe    iṭṭhakāsopāṇaṃ    silāsopāṇaṃ   dāru-
sopāṇanti   .   ārohantā   paripatanti   .pe.  anujānāmi  bhikkhave
@Footnote: 1 Ma. Yu. ogumphetvā.
Ālambanabāhanti   .   jantāgharassa  kavāṭaṃ  na  hoti  .pe.  anujānāmi
bhikkhave   kavāṭaṃ   piṭṭhasaṅghāṭaṃ   udukkhalikaṃ  uttarapāsakaṃ  aggaḷavaṭṭiṃ  1-
kapisīsakaṃ   sūcikaṃ   ghaṭikaṃ   tālacchiddaṃ  āviñchanacchiddaṃ  āviñchanarajjunti .
Jantāgharassa   kuḍḍapādo   jīrati   .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   maṇḍalikaṃ   kātunti   .   jantāgharassa   dhūmanettaṃ
na hoti .pe. Anujānāmi bhikkhave dhūmanettanti.
     [85]  Tena  kho  pana  samayena  bhikkhū  khuddake  jantāghare majjhe
aggiṭṭhānaṃ   karonti   .   upacāro   na   hoti   .pe.   anujānāmi
bhikkhave   khuddake   jantāghare   ekamantaṃ   aggiṭṭhānaṃ  kātuṃ  mahallake
majjheti   .   jantāghare  aggi  mukhaṃ  ḍahati  .pe.  anujānāmi  bhikkhave
mukhamattikanti    .    hatthena   mattikaṃ   tementi   .pe.   anujānāmi
bhikkhave    mattikādoṇikanti   .   mattikā   duggandhā   honti   .pe.
Anujānāmi bhikkhave vāsetunti.
     [86]  Tena  kho  pana  samayena  jantāghare aggi kāyaṃ ḍahati .pe.
Anujānāmi   bhikkhave   udakaṃ   atiharitunti  .  pāṭiyāpi  pattenapi  udakaṃ
atiharanti  .pe.  anujānāmi  bhikkhave  udakanidhānaṃ  2-  udakasarāvakanti.
Jantāgharaṃ    tiṇacchadanaṃ    na    sedeti   .pe.   anujānāmi   bhikkhave
ogumbetvā  3-  ullittāvalittaṃ  kātunti  .  jantāgharaṃ  cikkhallaṃ  hoti
.pe.  anujānāmi  bhikkhave  santharituṃ  tayo  santhāre  4- iṭṭhakāsanthāraṃ
@Footnote: 1 Ma. aggaḷavaṭṭikaṃ. 2 Yu. udakaṭṭhānaṃ. 3 Ma. Yu. ogumphetvā.
@4 Ma. santhare.
Silāsanthāraṃ   dārusanthāranti   .  cikkhallaṃyeva  hoti  .pe.  anujānāmi
bhikkhave   dhovitunti   .   udakaṃ   santiṭṭhati  .pe.  anujānāmi  bhikkhave
udakaniddhamananti.
     [87]  Tena  kho  pana  samayena  bhikkhū  jantāghare  chamāyaṃ nisīdanti
gattāni kaṇḍavanti 1- .pe. Anujānāmi bhikkhave jantāgharapīṭhanti.
     [88]  Tena  kho  pana  samayena  jantāgharaṃ  aparikkhittaṃ hoti .pe.
Anujānāmi    bhikkhave    parikkhipituṃ    tayo   pākāre   iṭṭhakāpākāraṃ
silāpākāraṃ   dārupākāranti  .  koṭṭhako  na  hoti  .pe.  anujānāmi
bhikkhave   koṭṭhakanti   .   koṭṭhako   nīcavatthuko   hoti   .  udakena
otthariyati   .pe.   anujānāmi  bhikkhave  uccavatthukaṃ  kātunti  .  cayo
paripatati   .pe.   anujānāmi   bhikkhave   cinituṃ  tayo  caye  iṭṭhakācayaṃ
silācayaṃ   dārucayanti   .   ārohantā   vihaññanti   .pe.  anujānāmi
bhikkhave  tayo  sopāṇe  iṭṭhakāsopāṇaṃ  silāsopāṇaṃ  dārusopāṇanti .
Ārohantā   paripatanti  .pe.  anujānāmi  bhikkhave  ālambanabāhanti .
Koṭṭhakassa   kavāṭaṃ   na   hoti   .pe.   anujānāmi   bhikkhave  kavāṭaṃ
piṭṭhasaṅghāṭaṃ    udukkhalikaṃ    uttarapāsakaṃ    aggaḷavaṭṭiṃ    2-   kapisīsakaṃ
sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti.



             The Pali Tipitaka in Roman Character Volume 7 page 27-33. https://84000.org/tipitaka/read/roman_item.php?book=7&item=72&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=72&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=72&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=72&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=72              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]