ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                     Vinayapiṭake  parivāro
                       --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                Mahāvibhaṅge  soḷasa  mahāvārā
     [1]   Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
paṭhamaṃ  pārājikaṃ  kattha   paññattaṃ  .  kaṃ  ārabbha  .  kismiṃ  vatthusmiṃ .
Atthi    tattha    paññatti    anuppaññatti    anuppannapaññatti    sabbattha
paññatti      padesapaññatti       sādhāraṇapaññatti     asādhāraṇapaññatti
ekatopaññatti    ubhatopaññatti    .    pañcannaṃ     pātimokkhuddesānaṃ
katthogadhaṃ kattha pariyāpannaṃ  katamena uddesena uddesaṃ āgacchati.
     {1.1}  Catunnaṃ  vipattīnaṃ  katamā  vipatti. Sattannaṃ āpattikkhandhānaṃ
katamo   āpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhāti   .   catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ
katīhi  samathehi  sammati  .  ko  tattha  vinayo  ko tattha abhivinayo kiṃ tattha
pātimokkhaṃ   kiṃ   tattha  adhipātimokkhaṃ    kā  vipatti   kā sampatti  kā
paṭipatti  .  kati  atthavase  paṭicca  bhagavatā  paṭhamaṃ  pārājikaṃ  paññattaṃ.
Ke sikkhanti. Ke sikkhitasikkhā. Kattha ṭhitaṃ. Ke dhārenti. Kassa vacanaṃ.
Kenābhaṭanti.
     [2]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
Paṭhamaṃ   pārājikaṃ   kattha   paññattanti   .   vesāliyā  paññattaṃ  .  kaṃ
ārabbhāti   .   sudinnaṃ   kalandaputtaṃ  ārabbha  .  kismiṃ  vatthusminti .
Sudinno   kalandaputto   purāṇadutiyikāya   methunaṃ   dhammaṃ  paṭisevi   tasmiṃ
vatthusmiṃ   .   atthi   tattha  paññatti  anuppaññatti  anuppannapaññattīti .
Ekā    paññatti    dve    anuppaññattiyo    anuppannapaññatti   tasmiṃ
natthi   .   sabbattha   paññatti  padesapaññattīti  .  sabbattha  paññatti .
Sādhāraṇapaññatti     asādhāraṇapaññattīti     .    sādhāraṇapaññatti   .
Ekatopaññatti    ubhatopaññattīti    .    ubhatopaññatti    .   pañcannaṃ
pātimokkhuddesānaṃ    katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ
nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti.
     {2.1}  Dutiyena  uddesena  uddesaṃ  āgacchati . Catunnaṃ vipattīnaṃ
katamā   vipattīti   .   sīlavipatti   .  sattannaṃ  āpattikkhandhānaṃ  katamo
āpattikkhandhoti   .  pārājikāpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ
katīhi  samuṭṭhānehi  samuṭṭhātīti  .  ekena samuṭṭhānena samuṭṭhāti  kāyato
ca  cittato ca samuṭṭhāti  na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti.
Āpattādhikaraṇaṃ   .  sattannaṃ  samathānaṃ  katīhi  samathehi  sammatīti  .  dvīhi
samathehi   sammati   sammukhāvinayena   ca   paṭiññātakaraṇena   ca   .  ko
tattha   vinayo    ko   tattha   abhivinayoti  .  paññatti  vinayo   vibhatti
abhivinayo.
     {2.2}  Kiṃ  tattha  pātimokkhaṃ  kiṃ  tattha adhipātimokkhanti. Paññatti
pātimokkhaṃ  vibhatti  adhipātimokkhaṃ  .  kā  vipattīti  .  asaṃvaro vipatti.
Kā   sampattīti  .  saṃvaro  sampatti  .  kā  paṭipattīti  .  na  evarūpaṃ
karissāmīti   yāvajīvaṃ   āpāṇakoṭikaṃ   samādāya  sikkhati  sikkhāpadesu .
Kati   atthavase   paṭicca   bhagavatā   paṭhamaṃ   pārājikaṃ   paññattanti  .
Dasa    atthavase    paṭicca    bhagavatā    paṭhamaṃ    pārājikaṃ    paññattaṃ
saṅghasuṭṭhutāya      saṅghaphāsutāya     dummaṅkūnaṃ    puggalānaṃ    niggahāya
pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya    diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya
samparāyikānaṃ   āsavānaṃ   paṭighātāya    appasannānaṃ   [1]-  pasādāya
pasannānaṃ   [1]-   bhiyyobhāvāya    saddhammaṭṭhitiyā   vinayānuggahāya .
Ke   sikkhantīti  .  sekkhā  ca  puthujjanakalyāṇakā  ca  sikkhanti  .  ke
sikkhitasikkhāti    .   arahanto   sikkhitasikkhā   .   kattha   ṭhitanti  .
Sikkhākāmesu  ṭhitaṃ  .  ke  dhārentīti  .  yesaṃ  vattati te dhārenti.
Kassa   vacananti   .   bhagavato   vacanaṃ   arahato   sammāsambuddhassa  .
Kenābhaṭanti. Paramparābhaṭaṃ.
     [3] Upāli dāsako ceva              soṇako siggavo tathā
         moggalīputtena 2- pañcamā   ete jambusirivhaye.
         Tato mahindo iṭṭiyo            uttiyo ceva sambalo 3-
                    bhaddanāmo ca paṇḍito
         ete nāgā mahāpaññā        jambudīpā idhāgatā
         vinayaṃ te vācayiṃsu                    piṭakaṃ tambapaṇṇiyā
@Footnote: 1 Po. vā. .   2 Ma. Yu. moggali- .   3 Ma. Yu. uttiyo sambalo tathā.
@aparāparaṃpi īdisameva.
         Nikāye pañca vācesuṃ             satta ceva pakaraṇe.
         Tato ariṭṭho medhāvī               tissadatto ca paṇḍito
         visārado kāḷasumano              thero ca dīghanāmako
                    dīghasumano ca paṇḍito
         punareva kāḷasumano                nāgatthero ca buddharakkhito
         tissatthero ca medhāvī             devatthero ca paṇḍito
         punareva sumano medhāvī             vinaye ca visārado
         bahussuto cūḷanāgo               gajova duppadhaṃsiyo
         dhammapālitanāmo ca               rohaṇe sādhupūjito
         tassa sisso mahāpañño        khemanāmo tipeṭakī 1-
         dīpe tārakarājāva                  paññāya atirocati 2-
         upatisso ca medhāvī                pussadevo mahākathī
         punareva sumano medhāvī             pupphanāmo bahussuto
         mahākathī mahāsīvo                  piṭake sabbattha kovido
         punareva upāli medhāvī             vinaye ca visārado
         mahānāgo mahāpañño         saddhammavaṃsakovido
         punareva abhayo medhāvī             piṭake sabbattha kovido
         tissatthero ca medhāvī              vinaye ca visārado
         tassa sisso mahāpañño        pussanāmo 3- bahussuto
@Footnote: 1 Ma. tipeṭako .   2 Ma. Yu. atirocatha .   3 Ma. Yu. pupphanāmo.
         Sāsanaṃ anurakkhanto               jambudīpe patiṭṭhito
         cūḷābhayo ca medhāvī                vinaye ca visārado
         tissatthero ca medhāvī             saddhammavaṃsakovido
         cūḷādevo 1- ca medhāvī           vinaye ca visārado
         sīvatthero ca medhāvī                vinaye sabbattha kovido
         ete nāgā mahāpaññā        vinayaññū maggakovidā
         vinayaṃ dīpe pakāsesuṃ               piṭakaṃ tambapaṇṇiyāti.
     [4]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
dutiyaṃ   pārājikaṃ   kattha   paññattanti   .   rājagahe   paññattaṃ  .  kaṃ
ārabbhāti  .  dhaniyaṃ  kumbhakāraputtaṃ  ārabbha . Kismiṃ vatthusminti. Dhaniyo
kumbhakāraputto   rañño   dārūni   adinnāni   ādiyi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   ekā   anuppaññatti  natthi  anuppannapaññatti  .  2-
channaṃ  āpattisamuṭṭhānānaṃ  [3]-  tīhi  samuṭṭhānehi samuṭṭhāti siyā kāyato
ca   cittato  ca  samuṭṭhāti  na  vācato  siyā  vācato  ca  cittato  ca
samuṭṭhāti   na   kāyato   siyā  kāyato   ca  vācato  ca  cittato  ca
samuṭṭhāti .pe.
     [5]  Tatiyaṃ  pārājikaṃ  kattha  paññattanti  .  vesāliyā paññattaṃ.
Kaṃ   ārabbhāti   .  sambahule  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā  bhikkhū  aññamaññaṃ  jīvitā  voropesuṃ  tasmiṃ  vatthusmiṃ  .  ekā
paññatti    ekā    anuppaññatti    natthi   anuppannapaññatti   2-  .
@Footnote: 1 Po. Ma. Yu. cuḷadevo .    2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .   3 Ma. Yu.
@thatīhi samuṭṭhānehi samuṭṭhātīti.
Channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi  samuṭṭhāti  siyā  kāyato
ca   cittato  ca  samuṭṭhāti  na  vācato  siyā  vācato  ca  cittato  ca
samuṭṭhāti   na   kāyato   siyā   kāyato  ca  vācato  ca  cittato  ca
samuṭṭhāti .pe.
     [6]  Catutthaṃ  pārājikaṃ  kattha  paññattanti . Vesāliyā paññattaṃ.
Kaṃ  ārabbhāti  .  vaggumudātīriye  bhikkhū  ārabbha  .  kismiṃ vatthusminti.
Vaggumudātīriyā     bhikkhū     gihīnaṃ    aññamaññassa    uttarimanussadhammassa
vaṇṇaṃ   bhāsiṃsu   tasmiṃ  vatthusmiṃ  .  ekā  paññatti  ekā  anuppaññatti
natthi   anuppannapaññatti   1-  .  channaṃ  āpattisamuṭṭhānānaṃ  [2]-  tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato  ca  cittato  ca  samuṭṭhāti  na
vācato   siyā   vācato  ca  cittato  ca  samuṭṭhāti  na  kāyato  siyā
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
                Cattāro pārājikā niṭṭhitā.
                        Tassuddānaṃ
     [7] Methunādinnadānañca       manussaviggahuttari
             pārājikāni cattāri           chejjavatthū asaṃsayāti.
                      ----------
     [8] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha   paññatto .
Kaṃ    ārabbha    .    kismiṃ    vatthusmiṃ   .   atthi   tattha   paññatti
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .   2 Ma. Yu. katīhi samuṭṭhānehi samuṭṭhātīti.
Anuppaññatti    anuppannapaññatti     sabbattha    paññatti    padesapaññatti
sādhāraṇapaññatti   asādhāraṇapaññatti    ekatopaññatti   ubhatopaññatti .
Pañcannaṃ      pātimokkhuddesānaṃ     katthogadhaṃ     kattha     pariyāpannaṃ
katamena   uddesena   uddesaṃ   āgacchati   .  catunnaṃ  vipattīnaṃ  katamā
vipatti    .   sattannaṃ   āpattikkhandhānaṃ   katamo   āpattikkhandho  .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhāti   .  catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi
sammati   .   ko   tattha   vinayo   ko   tattha   abhivinayo   kiṃ  tattha
pātimokkhaṃ   kiṃ   tattha   adhipātimokkhaṃ   kā   vipatti    kā   sampatti
kā   paṭipatti   .   kati  atthavase  paṭicca  bhagavatā  upakkamitvā  asuciṃ
mocentassa   saṅghādiseso   paññatto   .   ke   sikkhanti   .   ke
sikkhitasikkhā   .   kattha   ṭhitaṃ   .  ke  dhārenti  .  kassa  vacanaṃ .
Kenābhaṭanti.
     [9]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha  paññattoti .
Sāvatthiyā  paññatto  .  kaṃ  ārabbhāti. Āyasmantaṃ seyyasakaṃ ārabbha.
Kismiṃ   vatthusminti  .  āyasmā  seyyasako  hatthena  upakkamitvā  asuciṃ
mocesi    tasmiṃ   vatthusmiṃ   .   atthi   tattha   paññatti   anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti      tasmiṃ      natthi     .     sabbattha     paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
Asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti   .   ekatopaññatti   .   pañcannaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena  uddesena uddesaṃ
āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandhoti. Saṅghādisesāpattikkhandho.
     {9.1}  Channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi samuṭṭhātīti.
Ekena   samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na
vācato  .  catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇanti  .  āpattādhikaraṇaṃ .
Sattannaṃ   samathānaṃ   katīhi   samathehi  sammatīti  .  dvīhi  samathehi  sammati
sammukhāvinayena  ca  paṭiññātakaraṇena  ca  .  ko  tattha  vinayo  ko tattha
abhivinayoti  .  paññatti  vinayo  vibhatti  abhivinayo  .  kiṃ tattha pātimokkhaṃ
kiṃ  tattha  adhipātimokkhanti  .  paññatti  pātimokkhaṃ vibhatti adhipātimokkhaṃ.
Kā  vipattīti  .  asaṃvaro  vipatti. Kā sampattīti. Saṃvaro sampatti. Kā
paṭipattīti   .  na  evarūpaṃ  karissāmīti  yāvajīvaṃ  āpāṇakoṭikaṃ  samādāya
sikkhati  sikkhāpadesu  .  kati  atthavase  paṭicca  bhagavatā upakkamitvā asuciṃ
mocentassa  saṅghādiseso  paññattoti  .  dasa  atthavase  paṭicca bhagavatā
upakkamitvā   asuciṃ   mocentassa  saṅghādiseso  paññatto  saṅghasuṭṭhutāya
saṅghaphāsutāya    dummaṅkūnaṃ    puggalānaṃ    niggahāya   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya     diṭṭhadhammikānaṃ    āsavānaṃ    saṃvarāya    samparāyikānaṃ
Āsavānaṃ   paṭighātāya   appasannānaṃ   pasādāya  pasannānaṃ  bhiyyobhāvāya
saddhammaṭṭhitiyā    vinayānuggahāya    .   ke   sikkhantīti   .   sekkhā
ca   puthujjanakalyāṇakā  ca  sikkhanti  .  ke  sikkhitasikkhāti  .  arahanto
sikkhitasikkhā  .  kattha  ṭhitanti  .  sikkhākāmesu  ṭhitaṃ. Ke dhārentīti.
Yesaṃ  vattati  te  dhārenti  .  kassa  vacananti . Bhagavato vacanaṃ arahato
sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.
       Upāli dāsako ceva                soṇako siggavo tathā
       moggalīputtena pañcamā        ete jambusirivhaye.
       Tato mahindo iṭṭiyo            uttiyo ceva sambalo
                      .pe. 1-
       Ete nāgā mahāpaññā        vinayaññū maggakovidā 2-
       vinayaṃ dīpe pakāsesuṃ 3-           piṭakaṃ tambapaṇṇiyāti 4-.
                        [5]-
     [10]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
mātugāmena     saddhiṃ     kāyasaṃsaggaṃ    samāpajjantassa    saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  udāyi
@Footnote: 1 po Ma. bhaddanāmo ca paṇḍito .   2 Po. Ma. jambudīpā idhāgatā.
@3 Po. Ma. vinayaṃ te vācayiṃsu .   4 Po. Ma. itisaddo natthi.
@5 Po. Ma. nikāye pañca vācesuṃ       satta ceva pakaraṇe
@         tato ariṭṭho medhāvī             tissadatto ca paṇḍito
@         visārado kāḷasumano            thero ca dīghanāmako
@                               dīghasumano ca paṇḍito
@         punadeva kāḷasumano             nāgatthero ca buddharakkhito
@         tissatthero ca medhāvī           devatthero ca paṇḍito
@         punadeva sumano medhāvī          vinaye ca visārado
@         bahussuto cūḷanāgo             gajova duppadhaṃsiyo
@         dhammapālitanāmo ca             rohane sādhu pūjito
@         tassa sisso mahāpaṇṇo      khemanāmo tipeṭako
@         dīpe tārakarājāva               paññāya atirocatha
@         upatisso ca medhāvī             phussadevo mahākathī
Mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajji   tasmiṃ  vatthusmiṃ  .  ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [11]  Mātugāmaṃ  duṭṭhullāhi  vācāhi  obhāsantassa  saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  udāyi
mātugāmaṃ   duṭṭhullāhi   vācāhi   obhāsi   tasmiṃ   vatthusmiṃ  .  ekā
paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi  samuṭṭhāti
siyā   kāyato   ca  cittato  ca  samuṭṭhāti  na  vācato  siyā  vācato
ca   cittato   ca   samuṭṭhāti   na  kāyato  siyā  kāyato  ca  vācato
ca cittato ca samuṭṭhāti .pe.
     [12]  Mātugāmassa  santike  attakāmapāricariyāya  vaṇṇaṃ bhāsantassa
saṅghādiseso    kattha    paññattoti    .   sāvatthiyā   paññatto  .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
@Footnote:      punadeva sumano medhāvī          pupphanāmo bahussuto
@      mahākathī mahāsivo                piṭke sabbattha kovido
@      punadeva upāli medhāvī          vinaye ca visārado
@      mahānāgo mahāpañño       saddhammavaṃsakovido
@      punadeva abhayo medhāvī           piṭke sabbattha kovido
@      tissatthero ca medhāvī            vinaye ca visārado
@      tassa sisso mahāpañño      pupphanāmo bahussuto
@      sāsanaṃ anurakkhanto              jambudīpe patiṭṭhito
@      cuḷābhayo ca medhāvī              vinaye ca visārado
@      tissatthero ca medhāvī            saddhammavaṃsakovido
@      cuḷadevo ca medhāvī               vinaye ca visārado
@      sivatthero ca medhāvī              vinaye sabbattha kovido
@      ete nāgā mahāpaññā      vinayaññū maggakovidā
@      vinayaṃ dīpe pakāsesuṃ              piṭakaṃ tambapaṇṇiyāti.
@                aparaṃpi evaṃ ñātabbaṃ.
Āyasmā   udāyi   mātugāmassa   santike   attakāmapāricariyāya   vaṇṇaṃ
abhāsi    tasmiṃ     vatthusmiṃ    .    ekā    paññatti    .    channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhāti .pe.
     [13]     Sañcarittaṃ     samāpajjantassa    saṅghādiseso    kattha
paññattoti   .  sāvatthiyā  paññatto  .  kaṃ  ārabbhāti  .  āyasmantaṃ
udāyiṃ   ārabbha   .  kismiṃ  vatthusminti  .  āyasmā  udāyi  sañcarittaṃ
samāpajji   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  ekā  anuppaññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi  samuṭṭhāti  siyā  kāyato
samuṭṭhāti  na  vācato  na  cittato  siyā  vācato samuṭṭhāti na kāyato na
cittato  siyā  kāyato  ca  vācato  ca samuṭṭhāti na cittato siyā kāyato
ca  cittato  ca  samuṭṭhāti  na vācato siyā vācato ca cittato ca samuṭṭhāti
na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [14]   Saññācikāya   kuṭiṃ   kārāpentassa   saṅghādiseso  kattha
paññattoti  .  āḷaviyā  paññatto  .  kaṃ  ārabbhāti  .  āḷavike 1-
bhikkhū   ārabbha   .  kismiṃ  vatthusminti  .  āḷavikā  bhikkhū  saññācikāya
kuṭiṃ   2-   kārāpesuṃ   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāta .pe.



             The Pali Tipitaka in Roman Character Volume 8 page 1-11. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]