ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1183]   Codakena   bhante   bhikkhunā  paraṃ  codetukāmena  kati
dhamme   ajjhattaṃ   paccavekkhitvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  paccavekkhitvā
paro codetabbo. Katame pañca.
     {1183.1}   Codakenupāli   bhikkhunā   paraṃ  codetukāmena  evaṃ
paccavekkhitabbaṃ   parisuddhakāyasamācāro   nu   khomhi   parisuddhenamhi  2-
kāyasamācārena    samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
nu   kho  me  eso  dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu
parisuddhakāyasamācāro       hoti      parisuddhena      kāyasamācārena
samannāgato    acchiddena    appaṭimaṃsena    tassa    bhavanti   vattāro
iṅgha tāva āyasmā kāyikaṃ sikkhassūti itissa bhavanti vattāro.
     {1183.2}  Puna  caparaṃ  upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   parisuddhavacīsamācāro   nu   khomhi  parisuddhenamhi
@Footnote: 1 Po. ...gahātirittā ca. Ma. ...gahānatirittā .   2 parisuddhena ?
Vacīsamācārena     samannāgato    acchiddena    appaṭimaṃsena    saṃvijjati
nu   kho  me  eso  dhammo  udāhu  noti  .  no  ce  upāli  bhikkhu
parisuddhavacīsamācāro    hoti   parisuddhena   vacīsamācārena   samannāgato
acchiddena    appaṭimaṃsena    tassa    bhavanti   vattāro   iṅgha   tāva
āyasmā vācasikaṃ sikkhassūti itissa bhavanti vattāro.
     {1183.3}  Puna  caparaṃ  upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ  paccavekkhitabbaṃ  mettaṃ  nu  kho  me  cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu
anāghātaṃ  saṃvijjati  nu  kho me eso dhammo udāhu noti. No ce upāli
bhikkhuno   mettaṃ   cittaṃ  1-  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu  anāghātaṃ
tassa   bhavanti   vattāro   iṅgha  tāva  āyasmā  sabrahmacārīsu  mettaṃ
cittaṃ upaṭṭhāpehīti itissa bhavanti vattāro.
     {1183.4}  Puna  caparaṃ  upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   bahussuto   nu   khomhi   sutadharo   sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti
tathārūpā  me  dhammā  bahussutā  dhatā  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā   suppaṭividdhā   saṃvijjati   nu   kho  me  eso  dhammo  udāhu
noti  .  no  ce  upāli  bhikkhu  bahussuto  hoti  sutadharo  sutasannicayo
ye   te   dhammā   ādikalyāṇā   majjhekalyāṇā   pariyosānakalyāṇā
@Footnote: 1 Yu. mettacittaṃ.
Sātthaṃ      sabyañjanaṃ      kevalaparipuṇṇaṃ      parisuddhaṃ      brahmacariyaṃ
abhivadanti   tathārūpāssa  1-  dhammā  na  bahussutā  honti  dhatā  vacasā
paricitā    manasānupekkhitā    diṭṭhiyā    suppaṭividdhā    tassa   bhavanti
vattāro    iṅgha    tāva   āyasmā   āgamaṃ   pariyāpuṇassūti   itissa
bhavanti vattāro.
     {1183.5}  Puna  caparaṃ  upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ   paccavekkhitabbaṃ   ubhayāni  nu  kho  me  pātimokkhāni  vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso  saṃvijjati  nu  kho  me  eso dhammo udāhu noti. No ce
upāli   bhikkhuno   ubhayāni  pātimokkhāni  vitthārena  svāgatāni  honti
suvibhattāni    suppavattīni    suvinicchitāni   suttaso   anubyañjanaso   idaṃ
panāvuso  kattha  vuttaṃ  bhagavatāti  iti  puṭṭho  na  sampādeti  2-  tassa
bhavanti   vattāro   iṅgha   tāva  āyasmā  vinayaṃ  pariyāpuṇassūti  itissa
bhavanti vattāro.
     {1183.6}   Codakenupāli   bhikkhunā   paraṃ  codetukāmena  ime
pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.



             The Pali Tipitaka in Roman Character Volume 8 page 465-467. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1183&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1183&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1183&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1183&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1183              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]