ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1359]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    saṅghasuṭṭhutāya   saṅghaphāsutāya   .   ime   dve   atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca     tathāgatena    sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    dummaṅkūnaṃ
puggalānaṃ   niggahāya   pesalānaṃ   bhikkhūnaṃ  phāsuvihārāya  .  ime  dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ  .
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
diṭṭhadhammikānaṃ  āsavānaṃ  saṃvarāya  samparāyikānaṃ  āsavānaṃ  paṭighātāya .
Ime    dve    atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ
paññattaṃ   .   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    diṭṭhadhammikānaṃ    verānaṃ   saṃvarāya   samparāyikānaṃ   verānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya   samparāyikānaṃ
vajjānaṃ   paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    bhayānaṃ    saṃvarāya
samparāyikānaṃ bhayānaṃ paṭighātāya.
     {1359.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   .   dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ    paññattaṃ    diṭṭhadhammikānaṃ    akusalānaṃ    dhammānaṃ   saṃvarāya
samparāyikānaṃ   akusalānaṃ  dhammānaṃ  paṭighātāya  .  ime  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ  paññattaṃ  .  dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   gihīnaṃ  anukampāya
pāpicchānaṃ  pakkhupacchedāya  .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ   sikkhāpadaṃ   paññattaṃ   .  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    appasannānaṃ   pasādāya   pasannānaṃ
bhiyyobhāvāya   .   ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
sikkhāpadaṃ paññattaṃ.
Dve   atthavase   paṭicca   tathāgatena   sāvakānaṃ   sikkhāpadaṃ   paññattaṃ
saddhammaṭṭhitiyā   vinayānuggahāya   .   ime   dve   atthavase   paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattanti.
                Atthavasavaggo niṭṭhito dutiyo.
     [1360]  Dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ pātimokkhaṃ
paññattaṃ     .pe.    pātimokkhuddeso    paññatto    pātimokkhaṭṭhapanaṃ
paññattaṃ      pavāraṇā      paññattā      pavāraṇāṭhapanaṃ      paññattaṃ
tajjanīyakammaṃ     paññattaṃ     niyassakammaṃ     paññattaṃ     pabbājanīyakammaṃ
paññattaṃ     paṭisāraṇīyakammaṃ     paññattaṃ     ukkhepanīyakammaṃ     paññattaṃ
parivāsadānaṃ    paññattaṃ    mūlāya   paṭikassanā   paññattā   mānattadānaṃ
paññattaṃ       abbhānaṃ       paññattaṃ       osāraṇīyaṃ       paññattaṃ
nissāraṇīyaṃ      paññattaṃ     upasampadā     paññattā     apalokanakammaṃ
paññattaṃ       ñattikammaṃ      paññattaṃ      ñattidutiyakammaṃ      paññattaṃ
ñatticatutthakammaṃ paññattanti.
                Paññattivaggo niṭṭhito tatiyo.
     [1361]     Appaññatte    paññattaṃ    paññatte    anuppaññattaṃ
sammukhāvinayo     paññatto     sativinayo     paññatto     amūḷhavinayo
paññatto      paṭiññātakaraṇaṃ     paññattaṃ     yebhuyyasikā     paññattā
tassapāpiyasikā    paññattā    tiṇavatthārako    paññatto   saṅghasuṭṭhutāya
saṅghaphāsutāya    .    ime    dve    atthavase   paṭicca   tathāgatena
Sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   dummaṅkūnaṃ   puggalānaṃ
niggahāya   pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya  .  ime  dve  atthavase
paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve
atthavase    paṭicca    tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto
diṭṭhadhammikānaṃ     āsavānaṃ     saṃvarāya     samparāyikānaṃ     āsavānaṃ
paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   verānaṃ   saṃvarāya
samparāyikānaṃ verānaṃ paṭighātāya.
     {1361.1}   Ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ   tiṇavatthārako   paññatto   diṭṭhadhammikānaṃ   vajjānaṃ   saṃvarāya
samparāyikānaṃ   vajjānaṃ   paṭighātāya   .  ime  dve  atthavase  paṭicca
tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto   .   dve  atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
bhayānaṃ  saṃvarāya  samparāyikānaṃ  bhayānaṃ  paṭighātāya . Ime dve atthavase
paṭicca  tathāgatena  sāvakānaṃ  tiṇavatthārako  paññatto  .  dve atthavase
paṭicca   tathāgatena   sāvakānaṃ   tiṇavatthārako   paññatto  diṭṭhadhammikānaṃ
akusalānaṃ    dhammānaṃ    saṃvarāya    samparāyikānaṃ    akusalānaṃ   dhammānaṃ
Paṭighātāya   .   ime   dve   atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   gihīnaṃ   anukampāya   pāpicchānaṃ
pakkhupacchedāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca   tathāgatena
sāvakānaṃ     tiṇavatthārako     paññatto     appasannānaṃ     pasādāya
pasannānaṃ   bhiyyobhāvāya   .  ime  dve  atthavase  paṭicca  tathāgatena
sāvakānaṃ    tiṇavatthārako    paññatto   .   dve   atthavase   paṭicca
tathāgatena     sāvakānaṃ    tiṇavatthārako    paññatto    saddhammaṭṭhitiyā
vinayānuggahāya   .  ime  dve  atthavase  paṭicca  tathāgatena  sāvakānaṃ
tiṇavatthārako paññattoti.
              Paññattavaggo 1- niṭṭhito catuttho.
     [1362]  Nava  saṅgahā  vatthusaṅgaho  vipattisaṅgaho  āpattisaṅgaho
nidānasaṅgaho      puggalasaṅgaho      khandhasaṅgaho      samuṭṭhānasaṅgaho
adhikaraṇasaṅgaho samathasaṅgaho 2-.
     [1363]   Adhikaraṇe  samuppanne  sace  ubho  atthapaccatthikā  3-
āgacchanti   ubhinnampi   vatthuṃ   4-   ārocāpetabbaṃ   ubhinnampi  vatthuṃ
ārocāpetvā    ubhinnampi    paṭiññā   sotabbā   ubhinnampi   paṭiññaṃ
sutvā   ubhopi   vattabbā   amhākaṃ   imasmiṃ  adhikaraṇe  vūpasamite  5-
@Footnote: 1 Ma. apaññatte paññattavaggo. 2 Ma. Yu. samathasaṅgahoti. 3 Yu. attapaccatthikā.
@4 Ma. Yu. vatthu. 5  Ma. vūpasamepi.
Ubhopi    tuṭṭhā    bhavissathāpi   1-   sace   āhaṃsu   ubhopi   tuṭṭhā
bhavissāmāti  saṅghena  taṃ  adhikaraṇaṃ  paṭicchitabbaṃ  2- . Sace alajjussannā
hoti    parisā    ubbāhikāya   vūpasametabbaṃ   .   sace   bālussannā
hoti   parisā   vinayadharo   pariyesitabbo   .   yena   dhammena   yena
vinayena    yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati   tathā   taṃ
adhikaraṇaṃ vūpasametabbaṃ.
     [1364]   Vatthuṃ   jānitabbaṃ   gottaṃ   jānitabbaṃ  nāmaṃ  jānitabbaṃ
āpatti    jānitabbā   .   methunadhammoti   vatthuñceva   gottañca  .
Pārājikanti   nāmañceva   āpatti   ca   .  adinnādānanti  vatthuñceva
gottañca   .   pārājikanti  nāmañceva  āpatti  ca  .  manussaviggahoti
vatthuñceva   gottañca   .   pārājikanti   nāmañceva   āpatti  ca .
Uttarimanussadhammoti     vatthuñceva     gottañca     .     pārājikanti
nāmañceva   āpatti   ca   .   sukkavisaṭṭhīti   vatthuñceva  gottañca .
Saṅghādisesoti   nāmañceva   āpatti   ca  .  kāyasaṃsaggoti  vatthuñceva
gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .  duṭṭhullavācāti
vatthuñceva    gottañca    .    saṅghādisesoti    nāmañceva   āpatti
ca    .    attakāmanti    vatthuñceva   gottañca   .   saṅghādisesoti
nāmañceva   āpatti   ca   .   sañcarittanti   vatthuñceva  gottañca .
Saṅghādisesoti    nāmañceva    āpatti    ca   .   saññācikāya   kuṭiṃ
kārāpananti    vatthuñceva   gottañca   .   saṅghādisesoti   nāmañceva
@Footnote: 1 Po. Ma. Yu. bhavissathāti ayaṃ pāṭho yuttataro. 2 Ma. sampaṭicchitabbaṃ.
Āpatti   ca  .  mahallakaṃ  vihāraṃ  kārāpananti  vatthuñceva  gottañca .
Saṅghādisesoti  nāmañceva  āpatti  ca  .  bhikkhuṃ  amūlakena  pārājikena
dhammena    anuddhaṃsananti    vatthuñceva    gottañca   .   saṅghādisesoti
nāmañceva    āpatti    ca    .    bhikkhuṃ   aññabhāgiyassa   adhikaraṇassa
kiñci   desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena  anuddhaṃsananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Saṅghabhedakassa    bhikkhuno    yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjananti
vatthuñceva gottañca. Saṅghādisesoti nāmañceva āpatti ca.
     {1364.1}   Bhedakānuvattakānaṃ   bhikkhūnaṃ   yāvatatiyaṃ  samanubhāsanāya
nappaṭinissajjananti   vatthuñceva   gottañca  .  saṅghādisesoti  nāmañceva
āpatti  ca  .  dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya nappaṭinissajjananti
vatthuñceva   gottañca   .   saṅghādisesoti  nāmañceva  āpatti  ca .
Kuladūsakassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjananti
vatthuñceva  gottañca  .  saṅghādisesoti  nāmañceva  āpatti  ca  .pe.
Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā karaṇanti
vatthuñceva gottañca. Dukkaṭanti nāmañceva āpatti cāti.
                   Navasaṅgahavaggo niṭṭhito pañcamo.
                                    --------------
                                   Tassuddānaṃ
     [1365] Apalokanaṃ ñatti ca 1-       dutiyaṃ catutthena ca
            vatthu ñatti anussāvanaṃ            sīmāparisameva ca
            sammukhā paṭipucchā ca               paṭiññā vinayāraho
            vatthusaṅghapuggalañca                ñattiṃ pacchā ñattiṃ ṭhape 2-
            vatthusaṅghapuggalañca                sāvanaṃ ca akālikaṃ 3-
            atikhuddā 4- mahantā ca          khaṇḍacchāyānimittakā
            bahinadīsamudde ca                    jātassare ca bhindati
            ajjhottharati sīmāya                catupañcavaggikā
            dasavīsativaggā ca                     anāhaṭā ca āhaṭā
            kammappattā chandārahā         kammārahā ca puggalā
            apalokanaṃ pañcaṭṭhānaṃ             ñatti ca navaṭhānikā
            ñattidutiyaṃ sattaṭṭhānaṃ            catutthā sattaṭhānikā
            suṭṭhu phāsu dummaṅkūnaṃ 5-          pesalā cāpi āsavā
            veravajjabhayañceva                    akusalañca gīhinaṃ 6-
            pāpicchā appasannānaṃ           pasannādhammaṭhapanā
            vinayānuggahā ceva                 pātimokkhuddesena ca
@Footnote: 1 Yu. apalokanañatti ca. 2 Ma. ñattiṃ na pacchā ñatti ca. Yu. ñattīnaṃ pacchā
@ñatti ca. 3 Ma. Yu. sāvanaṃ akālena ca. 4 Ma. Yu. atikhuddakā.
@5 Ma. suṭṭhu phāsu ca dummaṅku. Yu. suṭṭhu phāsu ca dummaṅkūnaṃ.
@6 Ma. Yu. akusalaṃ gihīnañca.
            Pātimokkhañca ṭhapanā            pavāraṇañca ṭhapanaṃ
            tajjanīyāniyassañca              pabbājapaṭisāraṇī 1-
            ukkhepanaparivāsaṃ                   mūlaṃ mānattabbhānakaṃ 2-
            osāraṇaṃ nissāraṇaṃ              tatheva upasampadā
            apalokanaṃ ñatti ca 3-            dutiyañca catutthakaṃ
            appaññattenupaññattaṃ       sammukhāvinayo sati
            amūḷhapaṭiyebhuyya                 pāpiyatiṇavatthārakaṃ
            vatthuṃ 4- vipatti āpatti         nidānaṃ puggalena ca
            khandhā ceva samuṭṭhānā           adhikaraṇameva ca
            samathā saṅgahā ceva               nāmā āpattikā 5- tathāti.
                             Parivāro niṭṭhito.
                                    --------
     [1366] Pubbācariyamaggañca        pucchitvā va tahiṃ tahiṃ
            dīpanāmo mahāpañño            sutadharo vicakkhaṇo
            imaṃ vitthārasaṅkhepaṃ                  sajjhāmaggena majjhime
            cintayitvā likhāpesi               sissakānaṃ sukhāvahaṃ.
            Parivāranti yaṃ vuttaṃ                  sabbaṃ vatthuṃ salakkhaṇaṃ
            atthaṃ atthena saddhamme            dhammaṃ dhammena paññatte
@Footnote: 1 Ma. Yu. pabbājanīyapaṭisāraṇī. 2 Ma. Yu. mūlamānattaabbhānaṃ. 3 apalokanañatti ca.
@4 vatthu. 5 nāmaāpattikā.
            Sāsanaṃ parivāresi                    jambūdīpaṃva sāgaro.
            Parivāraṃ ajānanto                 kuto dhammavinicchayaṃ.
            Vipatti vatthu paññatti            anuppaññatti puggalo
            ekato ubhato ceva                  lokapaṇṇattivajjato
            yassa jāyati vimati                  parivārena chijjati
            cakkavatti mahāsene               migamajjheva kesarī
            ravi raṃsiparikiṇṇo                   cando tāragaṇe yathā
            brahmā brahmaparisāya          gaṇamajjheva nāyako.
            Evaṃ saddhammavinayo                parivārena sobhatīti.


             The Pali Tipitaka in Roman Character Volume 8 page 545-554. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1359&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1359&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1359&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1359&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1359              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]