ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [6]  Catutthaṃ  pārājikaṃ  kattha  paññattanti . Vesāliyā paññattaṃ.
Kaṃ  ārabbhāti  .  vaggumudātīriye  bhikkhū  ārabbha  .  kismiṃ vatthusminti.
Vaggumudātīriyā     bhikkhū     gihīnaṃ    aññamaññassa    uttarimanussadhammassa
vaṇṇaṃ   bhāsiṃsu   tasmiṃ  vatthusmiṃ  .  ekā  paññatti  ekā  anuppaññatti
natthi   anuppannapaññatti   1-  .  channaṃ  āpattisamuṭṭhānānaṃ  [2]-  tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato  ca  cittato  ca  samuṭṭhāti  na
vācato   siyā   vācato  ca  cittato  ca  samuṭṭhāti  na  kāyato  siyā
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
                Cattāro pārājikā niṭṭhitā.
                        Tassuddānaṃ
     [7] Methunādinnadānañca       manussaviggahuttari
             pārājikāni cattāri           chejjavatthū asaṃsayāti.
                      ----------
     [8] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha   paññatto .
Kaṃ    ārabbha    .    kismiṃ    vatthusmiṃ   .   atthi   tattha   paññatti
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .   2 Ma. Yu. katīhi samuṭṭhānehi samuṭṭhātīti.
Anuppaññatti    anuppannapaññatti     sabbattha    paññatti    padesapaññatti
sādhāraṇapaññatti   asādhāraṇapaññatti    ekatopaññatti   ubhatopaññatti .
Pañcannaṃ      pātimokkhuddesānaṃ     katthogadhaṃ     kattha     pariyāpannaṃ
katamena   uddesena   uddesaṃ   āgacchati   .  catunnaṃ  vipattīnaṃ  katamā
vipatti    .   sattannaṃ   āpattikkhandhānaṃ   katamo   āpattikkhandho  .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhāti   .  catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi
sammati   .   ko   tattha   vinayo   ko   tattha   abhivinayo   kiṃ  tattha
pātimokkhaṃ   kiṃ   tattha   adhipātimokkhaṃ   kā   vipatti    kā   sampatti
kā   paṭipatti   .   kati  atthavase  paṭicca  bhagavatā  upakkamitvā  asuciṃ
mocentassa   saṅghādiseso   paññatto   .   ke   sikkhanti   .   ke
sikkhitasikkhā   .   kattha   ṭhitaṃ   .  ke  dhārenti  .  kassa  vacanaṃ .
Kenābhaṭanti.
     [9]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocentassa   saṅghādiseso   kattha  paññattoti .
Sāvatthiyā  paññatto  .  kaṃ  ārabbhāti. Āyasmantaṃ seyyasakaṃ ārabbha.
Kismiṃ   vatthusminti  .  āyasmā  seyyasako  hatthena  upakkamitvā  asuciṃ
mocesi    tasmiṃ   vatthusmiṃ   .   atthi   tattha   paññatti   anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti      tasmiṃ      natthi     .     sabbattha     paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
Asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti   .   ekatopaññatti   .   pañcannaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena  uddesena uddesaṃ
āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandhoti. Saṅghādisesāpattikkhandho.
     {9.1}  Channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi samuṭṭhātīti.
Ekena   samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na
vācato  .  catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇanti  .  āpattādhikaraṇaṃ .
Sattannaṃ   samathānaṃ   katīhi   samathehi  sammatīti  .  dvīhi  samathehi  sammati
sammukhāvinayena  ca  paṭiññātakaraṇena  ca  .  ko  tattha  vinayo  ko tattha
abhivinayoti  .  paññatti  vinayo  vibhatti  abhivinayo  .  kiṃ tattha pātimokkhaṃ
kiṃ  tattha  adhipātimokkhanti  .  paññatti  pātimokkhaṃ vibhatti adhipātimokkhaṃ.
Kā  vipattīti  .  asaṃvaro  vipatti. Kā sampattīti. Saṃvaro sampatti. Kā
paṭipattīti   .  na  evarūpaṃ  karissāmīti  yāvajīvaṃ  āpāṇakoṭikaṃ  samādāya
sikkhati  sikkhāpadesu  .  kati  atthavase  paṭicca  bhagavatā upakkamitvā asuciṃ
mocentassa  saṅghādiseso  paññattoti  .  dasa  atthavase  paṭicca bhagavatā
upakkamitvā   asuciṃ   mocentassa  saṅghādiseso  paññatto  saṅghasuṭṭhutāya
saṅghaphāsutāya    dummaṅkūnaṃ    puggalānaṃ    niggahāya   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya     diṭṭhadhammikānaṃ    āsavānaṃ    saṃvarāya    samparāyikānaṃ
Āsavānaṃ   paṭighātāya   appasannānaṃ   pasādāya  pasannānaṃ  bhiyyobhāvāya
saddhammaṭṭhitiyā    vinayānuggahāya    .   ke   sikkhantīti   .   sekkhā
ca   puthujjanakalyāṇakā  ca  sikkhanti  .  ke  sikkhitasikkhāti  .  arahanto
sikkhitasikkhā  .  kattha  ṭhitanti  .  sikkhākāmesu  ṭhitaṃ. Ke dhārentīti.
Yesaṃ  vattati  te  dhārenti  .  kassa  vacananti . Bhagavato vacanaṃ arahato
sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.
       Upāli dāsako ceva                soṇako siggavo tathā
       moggalīputtena pañcamā        ete jambusirivhaye.
       Tato mahindo iṭṭiyo            uttiyo ceva sambalo
                      .pe. 1-
       Ete nāgā mahāpaññā        vinayaññū maggakovidā 2-
       vinayaṃ dīpe pakāsesuṃ 3-           piṭakaṃ tambapaṇṇiyāti 4-.
                        [5]-
     [10]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
mātugāmena     saddhiṃ     kāyasaṃsaggaṃ    samāpajjantassa    saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  udāyi
@Footnote: 1 po Ma. bhaddanāmo ca paṇḍito .   2 Po. Ma. jambudīpā idhāgatā.
@3 Po. Ma. vinayaṃ te vācayiṃsu .   4 Po. Ma. itisaddo natthi.
@5 Po. Ma. nikāye pañca vācesuṃ       satta ceva pakaraṇe
@         tato ariṭṭho medhāvī             tissadatto ca paṇḍito
@         visārado kāḷasumano            thero ca dīghanāmako
@                               dīghasumano ca paṇḍito
@         punadeva kāḷasumano             nāgatthero ca buddharakkhito
@         tissatthero ca medhāvī           devatthero ca paṇḍito
@         punadeva sumano medhāvī          vinaye ca visārado
@         bahussuto cūḷanāgo             gajova duppadhaṃsiyo
@         dhammapālitanāmo ca             rohane sādhu pūjito
@         tassa sisso mahāpaṇṇo      khemanāmo tipeṭako
@         dīpe tārakarājāva               paññāya atirocatha
@         upatisso ca medhāvī             phussadevo mahākathī
Mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajji   tasmiṃ  vatthusmiṃ  .  ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe.



             The Pali Tipitaka in Roman Character Volume 8 page 6-10. https://84000.org/tipitaka/read/roman_item.php?book=8&item=6&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=6&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=6&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=6&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=6              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]