ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [876]    Diṭṭhivipattipaccayā    kati   āpattiyo   āpajjati  .
Diṭṭhivipattipaccayā    dve   āpattiyo   āpajjati   pāpikāya   diṭṭhiyā
yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjati    ñattiyā   dukkaṭaṃ   dvīhi
kammavācāhi     dukkaṭā     1-     kammavācāpariyosāne     āpatti
pācittiyassa  .  diṭṭhivipattipaccayā  imā  dve  āpattiyo  āpajjati .
Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajanti  .pe.  sattannaṃ
samathānaṃ   katīhi   samathehi  sammanti  .  tā  āpattiyo  catunnaṃ  vipattīnaṃ
ekaṃ   vipattiṃ   bhajanti   ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ
dvīhi    āpattikkhandhehi    saṅgahitā    siyā    pācittiyāpattikkhandhena
@Footnote: 1 Ma. Yu. dvīhi ... dukkaṭāti pāṭhattayaṃ na dissati.

--------------------------------------------------------------------------------------------- page254.

Siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [877] Ājīvavipattipaccayā kati āpattiyo āpajjati . Ājīvavipattipaccayā cha āpattiyo āpajjati ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti pārājikassa . ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati āpatti saṅghādisesassa . ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa. {877.1} Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pāṭidesanīyassa . ājīvahetu ājīvakāraṇā bhikkhu 1- sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa. Ājīvavipattipaccayā imā cha āpattiyo āpajjati. {877.2} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page255.

Vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena. {877.3} Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ. [878] Vivādādhikaraṇapaccayā kati āpattiyo āpajjati . Vivādādhikaraṇapaccayā dve āpattiyo āpajjati upasampannaṃ omasati āpatti pācittiyassa . anupasampannaṃ omasati āpatti dukkaṭassa . vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati . Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo

--------------------------------------------------------------------------------------------- page256.

Catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [879] Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati . Anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa . amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa . amūlikāya ācāravipattiyā anuddhaṃseti āpatti dukkaṭassa . anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati . tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena siyā

--------------------------------------------------------------------------------------------- page257.

Dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [880] Āpattādhikaraṇapaccayā kati āpattiyo āpajjati . Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa . vematikā paṭicchādeti āpatti thullaccayassa . bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa . ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa . āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. {880.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena

--------------------------------------------------------------------------------------------- page258.

Samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti . Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [881] Kiccādhikaraṇapaccayā kati āpattiyo āpajjati . Kiccādhikaraṇapaccayā pañca āpattiyo āpajjati ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti pārājikassa . bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti saṅghādisesassa . pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati āpatti pācittiyassa . Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati. {881.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca

--------------------------------------------------------------------------------------------- page259.

Samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.


             The Pali Tipitaka in Roman Character Volume 8 page 253-259. https://84000.org/tipitaka/read/roman_item.php?book=8&item=876&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=876&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=876&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=876&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=876              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]