ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [249]   Puna   caparaṃ   mahāli  bhikkhuno  dakkhiṇāya  disāya  .pe.
Pacchimāya   disāya   .pe.   uttarāya   disāya  .pe.  uddhamadho  tiriyaṃ
ubhayaṃsabhāvito   samādhi   hoti   dibbānañca   rūpānaṃ  dassanāya  piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ   dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ
kāmūpasañhitānaṃ    rajaniyānaṃ    so    uddhamadho    tiriyaṃ   ubhayaṃsabhāvite
samādhimhi    dibbānañca   rūpānaṃ   dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    dibbānañca   saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ
rajaniyānaṃ    uddhamadho    tiriyaṃ    dibbāni   rūpāni   passati   piyarūpāni
kāmūpasañhitāni     rajaniyāni     dibbāni     ca     saddāni    suṇāti
Piyarūpāni   kāmūpasañhitāni   rajaniyāni   taṃ   kissa   hetu   evaṃ  hetaṃ
mahāli    hoti   bhikkhuno   uddhamadho   tiriyaṃ   ubhayaṃsabhāvite   samādhimhi
dibbānañca    rūpānaṃ   dassanāya   piyarūpānaṃ   kāmūpasañhitānaṃ   rajaniyānaṃ
dibbānañca    saddānaṃ   savanāya   piyarūpānaṃ   kāmūpasañhitānaṃ   rajaniyānaṃ
ayaṃ  kho  mahāli  hetu ayaṃ paccayo yena santāneva sunakkhatto licchaviputto
dibbāni   saddāni   na   assosi   piyarūpāni   kāmūpasañhitāni  rajaniyāni
no asantānīti.
     [250]  Etāsaṃ  nūna  bhante  samādhibhāvanānaṃ  sacchikiriyāhetu bhikkhū
bhagavati  brahmacariyaṃ  carantīti  .  na  kho  mahāli  etāsaṃ  samādhibhāvanānaṃ
sacchikiriyāhetu   bhikkhū   mayi   brahmacariyaṃ   caranti   atthi   kho  mahāli
aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  yesaṃ  sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ carantīti.
     {250.1}  Katame  pana  bhante  dhammā  uttaritarā  ca paṇītatarā ca
yesaṃ  sacchikiriyāhetu  bhikkhū  bhagavati  brahmacariyaṃ  carantīti  .  idha  mahāli
bhikkhu   tiṇṇaṃ   saññojanānaṃ  parikkhayā  sotāpanno  hoti  avinipātadhammo
niyato  sambodhiparāyano  ayaṃ  kho  mahāli  dhammo  uttaritaro ca paṇītataro
ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [251]   Puna   caparaṃ  mahāli  bhikkhu  tiṇṇaṃ  saññojanānaṃ  parikkhayā
rāgadosamohānaṃ    tanuttā   sakadāgāmī   hoti   sakideva   imaṃ   lokaṃ
āgantvā   dukkhassantaṃ  karoti  ayaṃ  kho  mahāli  dhammo  uttaritaro  ca
Paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
     [252]   Puna   caparaṃ   mahāli   bhikkhu   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā  lokā  ayaṃ  kho  mahāli  dhammo  uttaritaro  ca
paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.



             The Pali Tipitaka in Roman Character Volume 9 page 198-200. https://84000.org/tipitaka/read/roman_item.php?book=9&item=249&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=9&item=249&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=9&item=249&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=249&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=249              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]