ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page128.

Tatiyapārājikakaṇḍaṃ [176] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati . athakho bhagavā bhikkhū āmantesi icchāmahaṃ bhikkhave addhamāsaṃ paṭisallīyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti . Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. {176.1} Bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti te 1- anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti . te sakena kāyena aṭṭiyanti harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena 2- aṭṭiyeyya harāyeyya jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti @Footnote: 1 atirekapāṭhena bhavitabbaṃ 2 Yu. Ma. āsattena. Rā. āsaṭṭhena.

--------------------------------------------------------------------------------------------- page129.

Migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti 1- sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti . athakho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā voropetvā lohitakaṃ 2- asiṃ ādāya yena vaggumudā nadī tenupasaṅkami. {176.2} Athakho migalaṇḍikassa samaṇakuttakassa lohītakaṃ taṃ 3- asiṃ dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ bahuṃ vata mayā apuññaṃ pasutaṃ yohaṃ bhikkhū sīlavante kalyāṇadhamme jīvitā voropesinti . athakho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca sādhu sādhu sappurisa lābhā te sappurisa suladdhaṃ te sappurisa bahuṃ tayā sappurisa puññaṃ pasutaṃ yaṃ tvaṃ atiṇṇe tāresīti . Athakho migalaṇḍiko samaṇakuttako lābhā kira me suladdhaṃ kira me bahuṃ kira mayā puññaṃ pasutaṃ atiṇṇe kirāhaṃ tāremīti tiṇhaṃ 4- asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti ko atiṇṇo kaṃ tāremīti . tattha ye te bhikkhū avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ hoti chambhitattaṃ hoti lomahaṃso . ye pana te bhikkhū vītarāgā tesaṃ tasmiṃ samaye na @Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. lohitagataṃ. 2 tesu potthakesu @natthi ayaṃ pāṭho. 4 Yu. Ma. Rā. tikkhaṃ.

--------------------------------------------------------------------------------------------- page130.

Hoti bhayaṃ na hoti chambhitattaṃ na hoti lomahaṃso . athakho migalaṇḍiko samaṇakuttako ekaṃpi bhikkhuṃ ekāheneva jīvitā voropesi dvepi bhikkhū ekāhena jīvitā voropesi tayopi bhikkhū ekāhena jīvitā voropesi cattāropi bhikkhū ekāhena jīvitā voropesi pañcapi bhikkhū ekāhena jīvitā voropesi .pe. dasapi bhikkhū ekāhena jīvitā voropesi vīsaṃpi 1- bhikkhū ekāhena jīvitā voropesi tiṃsaṃpi bhikkhū ekāhena jīvitā voropesi cattāḷīsaṃpi 2- bhikkhū ekāhena jīvitā voropesi paññāsaṃpi bhikkhū ekāhena jīvitā voropesi saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi. [177] Athakho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tanubhūto viya bhikkhusaṅghoti . tathā hi pana bhante bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati te ca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubha- bhāvanānuyogamanuyuttā viharanti te sakena kāyena aṭṭiyanti harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā @Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.

--------------------------------------------------------------------------------------------- page131.

Maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena aṭṭiyeyya harāyeyya jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu no āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti athakho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekaṃpi bhikkhuṃ ekāhena jīvitā voropesi .pe. saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyāti . tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca sannipatito bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti.


             The Pali Tipitaka in Roman Character Volume 1 page 128-131. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=176&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=176&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=176&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=176&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=10112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=10112              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :