ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [351]   Puna   caparaṃ  udāyi  akkhātā  mayā  sāvakānaṃ  paṭipadā
yathāpaṭipannā    me    sāvakā    parasattānaṃ    parapuggalānaṃ   cetasā
ceto    paricca    pajānanti   sarāgaṃ   vā   cittaṃ   sarāgaṃ   cittanti
pajānanti    vītarāgaṃ    vā    cittaṃ    vītarāgaṃ    cittanti   pajānanti
sadosaṃ    vā    cittaṃ    sadosaṃ   cittanti   pajānanti   vītadosaṃ   vā
cittaṃ    vītadosaṃ    cittanti   pajānanti   samohaṃ   vā   cittaṃ   samohaṃ
@Footnote: 1 Yu. ākāsepi .  2 Yu. appakasireneva. casaddo natthi .  3 Yu. ...mānusikāya.
Cittanti    pajānanti    vītamohaṃ    vā    cittaṃ    vītamohaṃ    cittanti
pajānanti    saṅkhittaṃ    vā    cittaṃ    saṅkhittaṃ    cittanti   pajānanti
vikkhittaṃ    vā   cittaṃ   vikkhittaṃ   cittanti   pajānanti   mahaggataṃ   vā
cittaṃ     mahaggataṃ    cittanti    pajānanti    amahaggataṃ    vā    cittaṃ
amahaggataṃ    cittanti    pajānanti    sauttaraṃ    vā    cittaṃ   sauttaraṃ
cittanti    pajānanti    anuttaraṃ    vā    cittaṃ    anuttaraṃ    cittanti
pajānanti    samāhitaṃ    vā    cittaṃ    samāhitaṃ    cittanti   pajānanti
asamāhitaṃ    vā    cittaṃ    asamāhitaṃ    cittanti    pajānanti   vimuttaṃ
vā    cittaṃ    vimuttaṃ    cittanti    pajānanti   avimuttaṃ   vā   cittaṃ
avimuttaṃ cittanti pajānanti.
     {351.1}  Seyyathāpi  udāyi  itthī  vā  puriso  vā daharo yuvā
maṇḍanakajātiko   ādāse   vā   parisuddhe   pariyodāte   acche  vā
udakapatte   sakaṃ   mukhanimittaṃ   paccavekkhamāno   sakaṇikaṃ   vā  sakaṇikanti
pajāneyya  akaṇikaṃ  vā  akaṇikanti  pajāneyya  evameva  udāyi akkhātā
mayā   sāvakānaṃ   paṭipadā   yathāpaṭipannā   me   sāvakā   parasattānaṃ
parapuggalānaṃ  cetasā  ceto  paricca  pajānanti  sarāgaṃ  vā  cittaṃ sarāgaṃ
cittanti   pajānanti   vītarāgaṃ   vā   cittaṃ  vītarāgaṃ  cittanti  pajānanti
sadosaṃ   vā   cittaṃ   sadosaṃ   cittanti   pajānanti  vītadosaṃ  vā  cittaṃ
vītadosaṃ   cittanti   pajānanti   samohaṃ   vā  cittaṃ  ...  vītamohaṃ  vā
cittaṃ  ...  saṅkhittaṃ  vā  cittaṃ  ...  vikkhittaṃ  vā  cittaṃ ... Mahaggataṃ
Vā  cittaṃ  ...  amahaggataṃ  vā cittaṃ ... Sauttaraṃ vā cittaṃ ... Anuttaraṃ
vā  cittaṃ  ...  samāhitaṃ  vā  cittaṃ ... Asamāhitaṃ vā cittaṃ ... Vimuttaṃ
vā   cittaṃ   ...  avimuttaṃ  vā  cittaṃ  avimuttaṃ  cittanti  pajānanti .
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.



             The Pali Tipitaka in Roman Character Volume 13 page 336-338. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=351&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=351&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=351&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=351&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=351              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :