ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [1]    Kusalā   dhammā   akusalā   dhammā   abyākatā   dhammā
sukhāyavedanāyasampayuttā    dhammā    dukkhāyavedanāyasampayuttā    dhammā
adukkhamasukhāyavedanāyasampayuttā   dhammā  vipākā  dhammā  vipākadhammadhammā
nevavipākanavipākadhammadhammā          upādinnupādāniyā         dhammā
anupādinnupādāniyā   dhammā   anupādinnānupādāniyā  dhammā  saṅkiliṭṭha-
saṅkilesikā  dhammā  asaṅkiliṭṭhasaṅkilesikā  dhammā asaṅkiliṭṭhāsaṅkilesikā
dhammā     savitakkasavicārā     dhammā     avitakkavicāramattā    dhammā
avitakkāvicārā    dhammā    pītisahagatā    dhammā   sukhasahagatā   dhammā
upekkhāsahagatā   dhammā   dassanenapahātabbā  dhammā  bhāvanāyapahātabbā
dhammā      nevadassanenanabhāvanāyapahātabbā      dhammā     dassanena-
pahātabbahetukā  dhammā  bhāvanāyapahātabbahetukā  dhammā  nevadassanena-
nabhāvanāyapahātabbahetukā       dhammā      ācayagāmino      dhammā
apacayagāmino      dhammā      nevācayagāminonāpacayagāmino     dhammā
sekkhā  dhammā  asekkhā  dhammā  nevasekkhānāsekkhā  dhammā  parittā
dhammā   mahaggatā   dhammā   appamāṇā   dhammā  parittārammaṇā  dhammā
Mahaggatārammaṇā    dhammā    appamāṇārammaṇā   dhammā   hīnā   dhammā
majjhimā   dhammā   paṇītā   dhammā   micchattaniyatā  dhammā  sammattaniyatā
dhammā   aniyatā   dhammā   maggārammaṇā   dhammā   maggahetukā  dhammā
maggādhipatino   dhammā   uppannā  dhammā  anuppannā  dhammā  uppādino
dhammā    atītā    dhammā    anāgatā   dhammā   paccuppannā   dhammā
atītārammaṇā    dhammā    anāgatārammaṇā   dhammā   paccuppannārammaṇā
dhammā   ajjhattā   dhammā   bahiddhā   dhammā   ajjhattabahiddhā   dhammā
ajjhattārammaṇā   dhammā   bahiddhārammaṇā   dhammā  ajjhattabahiddhārammaṇā
dhammā     sanidassanasappaṭighā     dhammā     anidassanasappaṭighā    dhammā
anidassanāppaṭighā dhammā.
                     Bāvīsati tikamātikā.



             The Pali Tipitaka in Roman Character Volume 34 page 1-2. http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=1&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=34&item=1&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=1&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=1&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :