ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page250.

Mahavacchagottasuttam [253] Evamme sutam ekam samayam bhagava rajagahe viharati veluvane kalandakanivape . atha kho vacchagotto paribbajako yena bhagava tenupasankami upasankamitva bhagavata saddhim sammodi sammodaniyam katham saraniyam vitisaretva ekamantam nisidi . ekamantam nisinno kho vacchagotto paribbajako bhagavantam etadavoca digharattaham bhota gotamena sahakathi sadhu me bhavam gotamo sankhittena kusalakusalam desetuti . sankhittenapi kho te aham vaccha kusalakusalam deseyyam vittharenapi kho te aham vaccha kusalakusalam deseyyam apica te aham vaccha sankhittena kusalakusalam desessami 1- tam sunahi sadhukam manasikarohi bhasissamiti . evam bhoti kho vacchagotto paribbajako bhagavato paccassosi. [254] Bhagava etadavoca lobho 2- kho vaccha akusalam alobho kho vaccha 3- kusalam doso kho vaccha akusalam adoso kho vaccha kusalam moho kho vaccha akusalam amoho kho vaccha kusalam iti kho vaccha ime tayo dhamma akusala tayo dhamma kusala. {254.1} Panatipato kho vaccha akusalam panatipata veramani kusalam adinnadanam kho vaccha akusalam adinnadana veramani kusalam kamesumicchacaro kho vaccha akusalam kamesumicchacara veramani kusalam @Footnote: 1 Po. deseyyami . 2 Po. lobho ... doso ... moho ... akusalam alobho ... @adoso ... amoho ... kusalam . 3 Ma. Yu. kho vacchati natthi.

--------------------------------------------------------------------------------------------- page251.

Musavado kho vaccha akusalam musavada veramani kusalam pisuna vaca kho vaccha akusalam pisunaya vacaya veramani kusalam pharusa vaca kho vaccha akusalam pharusaya vacaya veramani kusalam samphappalapo kho vaccha akusalam samphappalapa veramani kusalam abhijjha kho vaccha akusalam anabhijjha kusalam byapado kho vaccha akusalam abyapado kusalam micchaditthi kho vaccha akusalam sammaditthi kusalam iti kho vaccha ime dasa dhamma akusala dasa dhamma kusala. {254.2} Yato kho vaccha bhikkhuno tanha pahina hoti ucchinnamula talavatthukata anabhavangata ayatim anuppadadhamma hoti so bhikkhu araham khinasavo vusitava 1- katakaraniyo ohitabharo anuppattasadattho parikkhinabhavasannojano sammadanna vimuttoti. [255] Titthatu bhavam gotamo atthi pana 2- bhoto gotamassa ekabhikkhu 3- savako [4]- asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharatiti . na kho vaccha ekamyeva satam na dve satani na tini satani na cattari satani na panca satani atha kho vaccha 5- bhiyyova ye bhikkhu mama savaka asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja 6- viharantiti. {255.1} Titthatu bhavam gotamo titthantu bhikkhu atthi pana bhoto gotamassa ekabhikkhunipi savika asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva @Footnote: 1 Po. vusitabrahmacariyo . 2 Ma. pana te . 3 Ma. ekabhikkhupi . 4 Ma. @etthantare yoti dissati . 5 Ma. Yu. ayam patho na dissati 6 Yu. ayam @patho na dissati 6 Yu. ayam patho na dissati.

--------------------------------------------------------------------------------------------- page252.

Upasampajja viharatiti . na kho vaccha ekamyeva satam na dve satani na tini satani na cattari satani na panca satani atha kho bhiyyova ya bhikkhuniyo mama savika asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja viharantiti. [256] Titthatu bhavam gotamo titthantu bhikkhu titthantu bhikkhuniyo atthi pana bhoto gotamassa ekupasakopi savako gihi odatavasano sabrahmacari 1- pancannam orambhagiyanam sannojananam parikkhaya opapatiko tattha parinibbayi anavattidhammo tasma lokati . Na kho vaccha ekamyeva satam na dve satani na tini satani na cattari satani na panca satani atha kho bhiyyova ye upasaka mama savaka gihi odatavasana sabrahmacarino pancannam orambhagiyanam sannojananam parikkhaya opapatika tattha parinibbayino anavattidhamma tasma lokati. {256.1} Titthatu bhavam gotamo titthantu bhikkhu titthantu bhikkhuniyo titthantu upasaka gihi odatavasana sabrahmacarino 2- atthi pana bhoto gotamassa ekupasakopi savako gihi odatavasano kamabhogi sasanakaro ovadapatikaro [3]- tinnavicikiccho vigatakathamkatho vesarajjappatto aparappaccayo satthu sasane viharatiti . na kho vaccha ekamyeva satam na dve satani na tini satani na cattari satani na panca @Footnote: 1 Ma. brahmacari yo . 2 Ma. brahmacarino . 3 Ma. etthantare yoti dissati.

--------------------------------------------------------------------------------------------- page253.

Satani atha kho bhiyyova ye upasaka mama savaka gihi odatavasana kamabhogino sasanakara ovadapatikara tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthu sasane viharantiti. {256.2} Titthatu bhavam gotamo titthantu bhikkhu titthantu bhikkhuniyo titthantu upasaka gihi odatavasana sabrahmacarino titthantu upasaka gihi odatavasana kamabhogino atthi pana bhoto gotamassa ekupasikapi savika gihi odatavasana sabrahmacarini [1]- pancannam orambhagiyanam sannojananam parikkhaya opapatika tatthaparinibbayini anavattidhamma tasma lokati . na kho vaccha ekamyeva satam na dve satani na tini satani na cattari satani na panca satani atha kho bhiyyova ya upasika mama savika gihi odatavasana sabrahmacariniyo pancannam orambhagiyanam sannojananam parikkhaya opapatika tattha parinibbayiniyo anavattidhamma tasma lokati. {256.3} Titthatu bhavam gotamo titthantu bhikkhu titthantu bhikkhuniyo titthantu upasaka gihi odatavasana sabrahmacarino titthantu upasaka gihi odatavasana kamabhogino titthantu upasika gihi odatavasana sabrahmacariniyo atthi pana bhoto gotamassa ekupasikapi savika gihi odatavasana kamabhogini sasanakara 2- ovadapatikara [3]- tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthu sasane viharatiti . na kho vaccha ekamyeva satam na @Footnote: 1 Ma. etthantare yati dissati. 2 Ma. sasanakari. 3 Ma. etthantare yati dissati.

--------------------------------------------------------------------------------------------- page254.

Dve satani na tini satani na cattari satani na panca satani atha kho bhiyyova ya upasika mama savika gihi odatavasana kamabhoginiyo sasanakara ovadapatikara tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthu sasane viharantiti. [257] Sace hi bho gotama imam dhammam bhavamyeva gotamo aradhako abhavissa no ca kho bhikkhu aradhaka abhavimsu 1- evamidam brahmacariyam apparipuram abhavissa tenangena yasma ca kho bho gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca aradhaka evamidam brahmacariyam paripuram tenangena . sace hi bho gotama imam dhammam bhavanceva gotamo aradhako abhavissa bhikkhu ca aradhaka abhavissamsu no ca kho bhikkhuniyo aradhika abhavimsu evamidam brahmacariyam apparipuram abhavissa tenangena yasma ca kho bho gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca aradhaka bhikkhuniyo ca aradhika evamidam brahmacariyam paripuram tenangena. [258] Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako abhavissa bhikkhu ca aradhaka abhavissamsu bhikkhuniyo ca aradhika abhavissamsu no ca kho upasaka gihi odatavasana sabrahmacarino aradhaka abhavimsu evamidam brahmacariyam apparipuram abhavissa tenangena yasma ca kho bho gotama imam dhammam bhavanceva gotamo aradhako bhikkhu [2]- aradhaka bhikkhuniyo ca aradhika upasaka ca @Footnote: 1 Po. abhavissum. Ma. abhavissamsu . 2 Yu. ca.

--------------------------------------------------------------------------------------------- page255.

Gihi odatavasana sabrahmacarino aradhaka 1- evamidam brahmacariyam paripuram tenangena. {258.1} Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako abhavissa bhikkhu ca aradhaka abhavissamsu bhikkhuniyo ca aradhika abhavissamsu upasaka ca gihi odatavasana sabrahmacarino aradhaka abhavissamsu no ca kho 2- upasaka gihi odatavasana kamabhogino aradhaka abhavimsu [3]- evamidam brahmacariyam apparipuram abhavissa tenangena yasma ca kho bho gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca aradhaka bhikkhuniyo ca aradhika upasaka ca gihi odatavasana sabrahmacarino aradhaka upasaka ca gihi odatavasana kamabhogino aradhaka [4]- evamidam brahmacariyam paripuram tenangena. {258.2} Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako abhavissa bhikkhu ca aradhaka abhavissamsu bhikkhuniyo ca aradhika abhavissamsu upasaka ca gihi odatavasana sabrahmacarino aradhaka abhavissamsu upasaka ca gihi odatavasana kamabhogino aradhaka abhavissamsu no ca kho 5- upasika gihi odatavasana sabrahmacariniyo aradhika abhavimsu 6- evamidam brahmacariyam aparipuram abhavissa tenangena yasma ca kho bho gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca aradhaka bhikkhuniyo ca aradhika upasaka ca gihi odatavasana sabrahmacarino aradhaka upasaka ca gihi odatavasana kamabhogino @Footnote: 1 potthake upasaka ca gihi odatavasana kamabhogino aradhakati dissati. @2-5 Po. no ca khoti na dissati . 3 Po. no ca kho upasika gihi odatavasana @brahmacariniyo aradhaka abhavissunti dissati . 4 Po. upasika ca gihi @odatavasana brahmacariniyo aradhaka . 6 Po. no ca kho upasika gihi @odatavasana kamabhoginiyo aradhaka abhavissum.

--------------------------------------------------------------------------------------------- page256.

Aradhaka upasika ca gihi odatavasana sabrahmacariniyo aradhika 1- evamidam brahmacariyam paripuram tenangena. {258.3} Sace 2- hi bho gotama imam dhammam bhavanceva gotamo aradhako abhavissa bhikkhu ca aradhaka abhavissamsu bhikkhuniyo ca aradhika abhavissamsu upasaka ca gihi odatavasana sabrahmacarino aradhaka abhavissamsu upasaka ca gihi odatavasana kamabhogino aradhaka abhavissamsu upasika ca gihi odatavasana sabrahmacariniyo aradhika abhavissamsu no ca kho upasika gihi odatavasana kamabhoginiyo aradhika abhavimsu evamidam brahmacariyam apparipuram abhavissa tenangena yasma ca kho bho gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca aradhaka bhikkhuniyo ca aradhika upasaka ca gihi odatavasana sabrahmacarino aradhaka upasaka ca gihi odatavasana kamabhogino aradhaka upasika ca gihi odatavasana sabrahmacariniyo aradhika upasika ca gihi odatavasana kamabhoginiyo aradhika evamidam brahmacariyam paripuram tenangena. [259] Seyyathapi bho gotama ganga nadi samuddaninna samuddapona samuddapabbhara samuddam ahacca titthati evamevayam bhoto gotamassa parisa sagahatthapabbajita nibbananinna nibbanapona nibbanapabbhara nibbanam ahacca titthati . abhikkantam bho gotama abhikkantam bho gotama seyyathapi [3]- nikkujjitam va @Footnote: 1 Po. upasika ca gihi odatavasana kamabhoginiyo aradhaka . 2 Po. sace @hi bho .pe. paripuram tenangenati natthi . 3 Yu. bho gotama.

--------------------------------------------------------------------------------------------- page257.

Ukkujjeyya paticchannam va vivareyya mulhassa va maggam acikkheyya andhakare va telapajjotam dhareyya cakkhumanto rupani dakkhantiti evameva bhota gotamena anekapariyayena dhammo pakasito esaham bhavantam gotamam saranam gacchami dhammanca bhikkhusanghanca labheyyaham bhoto gotamassa santike pabbajjam labheyyam upasampadanti . yo kho vaccha annatitthiyapubbo imasmim dhammavinaye akankhati pabbajjam akankhati upasampadam so cattaro mase parivasati catunnam masanam accayena araddhacitta bhikkhu pabbajenti upasampadenti bhikkhubhavaya apica khvettha 1- puggalavemattata viditati . sace bhante annatitthiyapubba imasmim dhammavinaye akankhanta pabbajjam akankhanta upasampadam cattaro mase parivasanti catunnam masanam accayena araddhacitta bhikkhu pabbajenti upasampadenti bhikkhubhavaya aham cattari vassani parivasissami [2]- catunnam vassanam accayena araddhacitta bhikkhu pabbajentu upasampadentu bhikkhubhavayati . Alattha kho vacchagotto paribbajako bhagavato santike pabbajjam alattha upasampadam. [260] Acirupasampanno kho panayasma vacchagotto addhamasupa- sampanno yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinno kho ayasma vacchagotto bhagavantam etadavoca yavatakam bhante sekhena nanena @Footnote: 1 Ma. mettha . 2. Yu. mam.

--------------------------------------------------------------------------------------------- page258.

Sekhaya vijjaya pattabbam anuppattam [1]- maya uttarim 2- me bhagava dhammam desetuti . tenahi tvam vaccha dve dhamme uttarim bhavehi samathanca 3- vipassananca ime kho te vaccha dve dhamma uttarim bhavita samatho ca vipassana ca anekadhatupativedhaya samvattissanti. [261] So tvam vaccha yavadeva akankhissasi anekavihitam iddhividham paccanubhaveyyam ekopi hutva bahudhapi assam bahudhapi hutva eko assam avibhavam tirobhavam tirokuddam tiropakaram tiropabbatam asajjamano gaccheyyam seyyathapi akase pathaviyampi ummujjanimmujjam kareyyam seyyathapi udake udakepi abhijjamane gaccheyyam seyyathapi pathaviyam akasepi pallankena sankameyyam 4- seyyathapi pakkhi sakuno imepi candimasuriye evammahiddhike evammahanubhave panina parimaseyyam 5- parimajjeyyam yava brahmalokapi kayena samvatteyyanti . tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane. [262] So tvam vaccha yavadeva akankhissasi dibbaya sotadhatuya visuddhaya atikkantamanusakaya 6- ubho sadde suneyyam seyyathidam 7- dibabe ca manusake 8- ca ye dure santike cati. Tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane. [263] So tvam vaccha yavadeva akankhissasi parasattanam parapuggalanam cetasa ceto paricca pajaneyyam saragam va cittam @Footnote: 1 Ma. tam 2 Po. Ma. uttarim ca . 3 Ma. samadhinca . 4 Ma. kameyyam. @Po. cankameyyam. 5 Ma. paramaseyyam. 6 Po. ...manusikaya. @7 Ma. ayam patho na dissati. 8 Ma. manuse.

--------------------------------------------------------------------------------------------- page259.

Saragam cittanti pajaneyyam vitaragam va cittam vitaragam cittanti pajaneyyam sadosam va cittam sadosam cittanti pajaneyyam vitadosam va cittam vitadosam cittanti pajaneyyam samoham va cittam samoham cittanti pajaneyyam vitamoham va cittam vitamoham cittanti pajaneyyam sankhittam va cittam sankhittam cittanti pajaneyyam vikkhittam va cittam vikkhittam cittanti pajaneyyam mahaggatam va cittam mahaggatam cittanti pajaneyyam amahaggatam va cittam amahaggatam cittanti pajaneyyam sauttaram va cittam sauttaram cittanti pajaneyyam anuttaram va cittam anuttaram cittanti pajaneyyam samahitam va cittam samahitam cittanti pajaneyyam asamahitam va cittam asamahitam cittanti pajaneyyam vimuttam va cittam vimuttam cittanti pajaneyyam avimuttam va cittam avimuttam cittanti pajaneyyanti . tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane. [264] So tvam vaccha yavadeva akankhissasi anekavihitam pubbenivasam anussareyyam seyyathidam ekampi jatim dvepi jatiyo tissopi jatiyo catassopi jatiyo pancapi jatiyo dasapi jatiyo visampi jatiyo timsampi jatiyo cattalisampi jatiyo pannasampi jatiyo jatisatampi 1- jatisahassampi jatisatasahassampi anekepi samvattakappe anekepi vivattakappe anekepi samvattavivattakappe @Footnote: 1 Ma. satampi jatiyo sahassampi jatiyo satasahassampi jatiyo.

--------------------------------------------------------------------------------------------- page260.

Amutrasim evamnamo evamgotto evamvanno evamaharo evam sukhadukkhapatisamvedi evamayupariyanto so tato cuto amutra udapadim tatrapasim evamnamo evamgotto evamvanno evamaharo evam sukhadukkhapatisamvedi evamayupariyanto so tato cuto idhupapannoti iti sakaram sauddesam anekavihitam pubbenivasam anussareyyanti . Tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane. [265] So tvam vaccha yavadeva akankhissasi dibbena cakkhuna visuddhena atikkantamanusakena satte passeyyam cavamane upapajjamane hine panite suvanne dubbanne sugate duggate yathakammupage satte pajaneyyam ime vata bhonto satta kayaduccaritena samannagata vaciduccaritena samannagata manoduccaritena samannagata ariyanam upavadaka micchaditthika micchaditthikamma- samadana te kayassa bheda parammarana apayam duggatim vinipatam nirayam upapanna ime va pana bhonto satta kayasucaritena samannagata vacisucaritena samannagata manosucaritena samannagata ariyanam anupavadaka sammaditthika sammaditthikammasamadana te kayassa bheda parammarana sugatim saggam lokam upapannati . iti dibbena cakkhuna visuddhena atikkantamanusakena satte passeyyam cavamane upapajjamane hine panite suvanne dubbanne sugate

--------------------------------------------------------------------------------------------- page261.

Duggate yathakammupage satte pajaneyyanti . tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane. [266] So tvam vaccha yavadeva akankhissasi asavanam khaya anasavam cetovimuttim pannavimuttim dittheva dhamme sayam abhinna sacchikatva upasampajja vihareyyanti . tatra tatreva sakkhibhabbatam papunissasi sati sati ayataneti. [267] Atha kho ayasma vacchagotto bhagavato bhasitam abhinanditva anumoditva utthayasana bhagavantam abhivadetva padakkhinam katva pakkami . atha kho ayasma vacchagotto eko vupakattho appamatto atapi pahitatto viharanto nacirasseva yassatthaya kulaputta sammadeva agarasma anagariyam pabbajanti tadanuttaram brahmacariyapariyosanam dittheva dhamme sayam abhinna sacchikatva upasampajja vihasi khina jati vusitam brahmacariyam katam karaniyam naparam itthattayati abbhannasi . annataro kho panayasma vacchagotto arahatam ahosi. [268] Tena kho pana samayena sambahula bhikkhu bhagavantam dassanaya gacchanti . addasa kho ayasma vacchagotto te bhikkhu duratova gacchante 1- disvana yena te bhikkhu tenupasankami upasankamitva te bhikkhu etadavoca handa kaham pana tumhe ayasmanto gacchathati . bhagavantam kho mayam avuso dassanaya @Footnote: 1 Ma. agacchante.

--------------------------------------------------------------------------------------------- page262.

Gacchamati . tenahayasmanto mama vacanena bhagavato pade sirasa vandatha vacchagotto 1- bhante bhikkhu bhagavato pade sirasa vandati evanca vadeti 2- paricinno me bhagava paricinno me sugatoti . Evamavusoti kho te bhikkhu ayasmato vacchagottassa paccassosum . Atha kho te bhikkhu yena bhagava tenupasankamimsu upasankamitva bhagavantam abhivadetva 3- ekamantam nisidimsu . ekamantam nisinna kho te bhikkhu bhagavantam etadavocum ayasma bhante vacchagotto bhagavato pade sirasa vandati evanca vadeti paricinno me bhagava paricinno me sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5- bhikkhu cetasa ceto paricca vidito tevijjo vacchagotto bhikkhu mahiddhiko mahanubhavoti . devatapi me etamattham arocesum tevijjo bhante vacchagotto bhikkhu mahiddhiko mahanubhavoti. Idamavoca bhagava attamana te bhikkhu bhagavato bhasitam abhinandunti. Mahavacchagottasuttam nitthitam tatiyam. ------------ @Footnote: 1 Ma. vacchagotto ... vandatiti ime patha na dissanti . 2 Ma. vadetha. @3 Ma. abhivadetva ... te bhikkhuti ime patha na dissanti . 4 Ma. maya. @5 Ma. vacchagottassa bhikkhuno.


             The Pali Tipitaka in Roman Character Volume 13 page 250-262. https://84000.org/tipitaka/read/roman_read.php?B=13&A=5118&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=5118&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=253&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]