ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                     Mahavaggo tatiyo
     [21]   Siho   bhikkhave  migaraja  sayanhasamayam  asaya  nikkhamati
asaya    nikkhamitva    vijambhati    vijambhitva    samanta    catuddisa
anuviloketi   samanta   catuddisa  1-  anuviloketva  tikkhattum  sihanadam
nadati  tikkhattum  sihanadam  naditva  gocaraya  pakkamati  tam  kissa hetu maham
khuddake   pane  visamagate  sanghatam  apadesinti  sihoti  kho  bhikkhave
tathagatassetam   adhivacanam   arahato   sammasambuddhassa   yam   kho  bhikkhave
@Footnote: 1 Ma. catuddisam.
Tathagato parisaya dhammam deseti idamassa hoti sihanadasmim.
     {21.1}  Dasayimani  bhikkhave  tathagatassa  tathagatabalani yehi balehi
samannagato   tathagato  asabhanthanam  patijanati  parisasu  sihanadam  nadati
brahmacakkam  pavatteti  katamani  dasa  idha bhikkhave tathagato thananca thanato
atthananca   atthanato   yathabhutam   pajanati   yampi  bhikkhave  tathagato
thananca   thanato   atthananca   atthanato   yathabhutam  pajanati  idampi
bhikkhave   tathagatassa   tathagatabalam   hoti   yam   balam  agamma  tathagato
asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {21.2}   Puna  caparam  bhikkhave  tathagato  atitanagatapaccuppannanam
kammasamadananam  thanaso  hetuso  vipakam  yathabhutam pajanati yampi bhikkhave
tathagato   atitanagatapaccuppannanam   kammasamadananam   thanaso  hetuso
vipakam  yathabhutam  pajanati  idampi  bhikkhave  tathagatassa  tathagatabalam  hoti
yam   balam   agamma  tathagato  asabhanthanam  patijanati  parisasu  sihanadam
nadati brahmacakkam pavatteti.
     {21.3}   Puna   caparam   bhikkhave  tathagato  sabbatthagaminim  patipadam
yathabhutam   pajanati   yampi   bhikkhave   tathagato   sabbatthagaminim  patipadam
yathabhutam   pajanati   idampi   bhikkhave  tathagatassa  tathagatabalam  hoti  yam
balam     agamma     tathagato    asabhanthanam    patijanati    parisasu
sihanadam nadati brahmacakkam pavatteti.
     {21.4}   Puna   caparam  bhikkhave  tathagato  anekadhatum  nanadhatum
lokam    yathabhutam    pajanati   yampi   bhikkhave   tathagato   anekadhatum
nanadhatum   lokam   yathabhutam   pajanati   idampi   bhikkhave   tathagatassa
Tathagatabalam   hoti   yam  balam  agamma  tathagato  asabhanthanam  patijanati
parisasu sihanadam nadati brahmacakkam pavatteti.
     {21.5}   Puna  caparam  bhikkhave  tathagato  sattanam  nanadhimuttikatam
yathabhutam   pajanati   yampi   bhikkhave  tathagato  sattanam  nanadhimuttikatam
yathabhutam  pajanati  idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam balam
agamma   tathagato   asabhanthanam   patijanati   parisasu  sihanadam  nadati
brahmacakkam pavatteti.
     {21.6}   Puna  caparam  bhikkhave  tathagato  parasattanam  parapuggalanam
indriyaparopariyattam    yathabhutam    pajanati   yampi   bhikkhave   tathagato
parasattanam    parapuggalanam    indriyaparopariyattam    yathabhutam    pajanati
idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam  balam  agamma tathagato
asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {21.7}  Puna  caparam  bhikkhave  tathagato jhanavimokkhasamadhisamapattinam
sankilesam  vodanam  vutthanam  yathabhutam  pajanati  yampi  bhikkhave  tathagato
jhanavimokkhasamadhisamapattinam    sankilesam    vodanam    vutthanam   yathabhutam
pajanati  idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam  balam agamma
tathagato   asabhanthanam   patijanati  parisasu  sihanadam  nadati  brahmacakkam
pavatteti.
     {21.8} Puna caparam bhikkhave tathagato anekavihitam pubbenivasam anussarati
seyyathidam ekampi jatim dvepi jatiyo tissopi jatiyo catassopi jatiyo pancapi
jatiyo  dasapi  jatiyo  visampi jatiyo timsampi jatiyo cattalisampi jatiyo
pannasampi    jatiyo    jatisatampi    jatisahassampi   jatisatasahassampi
Anekepi  samvattakappe  anekepi  vivattakappe  anekepi samvattavivattakappe
amutrasim  evamnamo  evamgotto  evamvanno  evamaharo evamsukhadukkha-
patisamvedi  evamayupariyanto  so  tato  cuto  amutra udapadim tatrapasim
evamnamo   evamgotto   evamvanno  evamaharo  evamsukhadukkhapatisamvedi
evamayupariyanto  so  tato  cuto  idhupapannoti  iti  sakaram  sauddesam
anekavihitam   pubbenivasam  anussarati  yampi  bhikkhave  tathagato  anekavihitam
pubbenivasam  anussarati  seyyathidam  ekampi  jatim  dvepi  jatiyo  .pe.
Iti  sakaram  sauddesam  anekavihitam  pubbenivasam  anussarati idampi bhikkhave
tathagatassa   tathagatabalam   hoti  yam  balam  agamma  tathagato  asabhanthanam
patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {21.9}  Puna  caparam  bhikkhave  tathagato  dibbena cakkhuna visuddhena
atikkantamanusakena    satte   passati   cavamane   upapajjamane   hine
panite   suvanne   dubbanne   sugate   duggate   yathakammupage   satte
pajanati   ime   vata   bhonto   satta   kayaduccaritena  samannagata
vaciduccaritena    samannagata    manoduccaritena    samannagata   ariyanam
upavadaka       micchaditthika       micchaditthikammasamadana      te
kayassa    bheda    parammarana    apayam    duggatim    vinipatam   nirayam
upapanna   ime   va  pana  bhonto  satta  kayasucaritena  samannagata
vacisucaritena     samannagata    manosucaritena    samannagata    ariyanam
anupavadaka       sammaditthika      sammaditthikammasamadana      te
kayassa  bheda  parammarana  sugatim  saggam  lokam  upapannati  iti  dibbena
Cakkhuna    visuddhena    atikkantamanusakena   satte   passati   cavamane
upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
yathakammupage  satte  pajanati  yampi  bhikkhave  tathagato dibbena cakkhuna
visuddhena   atikkantamanusakena   .pe.   yathakammupage  satte  pajanati
idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam  balam  agamma tathagato
asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {21.10} Puna caparam bhikkhave tathagato asavanam khaya anasavam cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharati   yampi  bhikkhave  tathagato  asavanam  khaya  anasavam  cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharati   idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam  balam  agamma
tathagato   asabhanthanam   patijanati  parisasu  sihanadam  nadati  brahmacakkam
pavatteti  .  imani  kho  bhikkhave  [1]-  tathagatassa tathagatabalani yehi
balehi    samannagato    tathagato   asabhanthanam   patijanati   parisasu
sihanadam nadati brahmacakkam pavattetiti.



             The Pali Tipitaka in Roman Character Volume 24 page 34-38. https://84000.org/tipitaka/read/roman_read.php?B=24&A=706&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=706&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7296              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7296              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]