ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [471] |471.338| 5 Daharāhaṃ suddhavasanā    yaṃ pure dhammamassuṇiṃ
                      tassā me appamattāya    saccābhisamayo ahu.
   |471.339| Tatohaṃ sabbakāmesu         bhusaṃ aratimajjhagaṃ
                      sakkāyasmiṃ bhayaṃ disvā     nekkhammasseva 2- pihaye.
@Footnote: 1 Ma. kalyāṇī .  2 Yu. nekkhammaṃyeva.

--------------------------------------------------------------------------------------------- page487.

|471.340| Hitvānāhaṃ ñātigaṇaṃ dāsakammakarāni ca gāmakhettāni phītāni ramaṇīye pamodite |471.341| pahāyāhaṃ pabbajitā sāpateyyaṃ anappakaṃ. Evaṃ saddhāya nikkhamma saddhamme suppavedite |471.342| na me 1- taṃ assa paṭirūpaṃ ākiñcaññaṃ hi patthaye2- jātarūparajataṃ ṭhapetvā 3- punarāgame. |471.343| Rajataṃ jātarūpaṃ vā natthetassapi santiyā 4- na etaṃ samaṇasāruppaṃ na etaṃ ariyadhanaṃ. |471.344| Lobhanaṃ madanaṃ cetaṃ samohanaṃ 5- rajabandhanaṃ 6- sāsaṅkaṃ bahuāyāsaṃ natthi cettha dhuvaṃ ṭhiti. |471.345| Ettāvatā 7- pamattā ca saṅkiliṭṭhamanā narā aññamaññena byāruddhā puthu kubbanti medhagaṃ. |471.346| Vadho bandho parikleso jāni sokapariddavo kāmesu adhipannānaṃ dissate byasanaṃ bahuṃ. |471.347| Taṃ maṃñātī amittāva kiṃ maṃ 8- kāmesu yuñjatha jānātha maṃ pabbajitaṃ kāmesu bhayadassiniṃ. |471.348| Na hiraññasuvaṇṇena parikkhīyanti āsavā amittā vadhakā kāmā sapattā sallabandhanā. @Footnote: 1 Ma. netaṃ assa . 2 Ma. yo. 3 Ma. chaḍḍetvā . 4 Ma. Yu. na bodhāya @na santaye . 5 Yu. mohanaṃ . 6 Yu. rajavaḍḍhanaṃ . 7 Yu. ettha rattā. @8 Ma. kiṃ vo.

--------------------------------------------------------------------------------------------- page488.

|471.349| Taṃ maṃ ñātī amittāva kiṃ maṃ kāmesu yuñjatha jānātha maṃ pabbajitaṃ muṇḍaṃ saṅghāṭipārutaṃ. |471.350| Uttiṭṭhapiṇḍo uñcho ca paṃsukūlañca cīvaraṃ etaṃ kho mama sāruppaṃ anagārūpanissayo. |471.351| Vantā mahesīhi 1- kāmā ye dibbā ye ca mānusā khemaṭṭhāne vimuttā te pattā te acalaṃ sukhaṃ. |471.352| Māhaṃ kāmehi saṅgacchiṃ yesu tāṇaṃ na vijjati amittā vadhakā kāmā aggikhandhūpamā dukhā. |471.353| Aparisuddho 2- eso sabhayo savighāto sakaṇṭako gedho suvisamo ceso mahanto mohanāmukho. |471.354| Upasaggo bhīmarūpo ca kāmā sappasirūpamā ye bālā abhinandanti andhabhūtā puthujjanā. |471.355| Kāmasaṃsaggasattā 3- hi janā bahū loke avindiṃsu 4- pariyantaṃ nābhijānanti jātiyā maraṇassa ca. |471.356| Duggatigamanaṃ maggaṃ manussā kāmahetukaṃ bahuṃ ve paṭipajjanti attano rogamāvahaṃ. |471.357| Evaṃ amittajananā tāpanā saṅkilesikā lokāmisā bandhanīyā kāmā maraṇabandhanā. @Footnote: 1 Yu. mahesinā. 2 Yu. paripantho . 3 Ma. Yu. kāmapaṅkena sattā. @4 Ma. Yu. aviddasū.

--------------------------------------------------------------------------------------------- page489.

|471.358| Ummādanā ullapanā kāmā cittappamādino 1- sattānaṃ saṅkilesāya khippaṃ mārena oḍḍitaṃ. |471.359| Anantādīnavā kāmā bahudukkhā mahāvisā appassādā raṇakarā sukkapakkhavisosanā. |471.360| Sāhaṃ etādisaṃ hitvā 2- byasanaṃ kāmahetukaṃ na taṃ paccāgamissāmi nibbānābhiratā sadā. |471.361| Raṇaṃ karitvā kāmānaṃ sītibhāvābhikaṅkhinī appamattā viharissāmi 3- ratā 4- saṃyojanakkhaye. |471.362| Asokaṃ virajaṃ khemaṃ ariyaṭṭhaṅgikaṃ ujuṃ taṃ maggaṃ anugacchāmi yena tiṇṇā mahesino. |471.363| Imaṃ passatha dhammaṭṭhaṃ subhaṃ kammāradhītaraṃ anejaṃ upasampajja rukkhamūlamhi jhāyati. |471.364| Ajjaṭṭhamī pabbajitā saddhā saddhammasobhaṇā vinītā uppalavaṇṇāya tevijjā maccuhāyinī. |471.365| Sāyaṃ bhujissā anaṇā bhikkhunī bhāvitindriyā sabbayogavisaṃyuttā katakiccā anāsavā. |471.366| Taṃ sakko devasaṅghena upasaṅgamma iddhiyā namassati bhūtapati subhaṃ kammāradhītaranti. Subhā kammāradhītā. Vīsatinipāto samatto. ---------------- @Footnote: 1 Ma. pamaddino. Yu. pamāthino. 2 Ma. Yu. katvā. 3 Ma. vihassāmi. @Yu. vihissāmi . 4 Ma. sabbasaṃyojanakkhaye . 5 Yu. tesaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 486-489. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9885&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9885&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=471&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=471              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=471              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6401              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6401              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]