ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [284]    Katamaṃ    tathāgatassa   yamakapāṭihire   ñāṇaṃ   .   idha
tathāgato   yamakapāṭihiraṃ   karoti   asādhāraṇaṃ   sāvakehi   uparimakāyato
aggikkhandho     pavattati     heṭṭhimakāyato     udakadhārā     pavattati
heṭṭhimakāyato    aggikkhandho    pavattati    uparimakāyato    udakadhārā
pavattati     puratthimakāyato     aggikkhandho    pavattati    pacchimakāyato
udakadhārā      pavattati     pacchimakāyato     aggikkhandho     pavattati
puratthimakāyato    udakadhārā    pavattati    dakkhiṇaakkhito    aggikkhandho
pavattati      vāmaakkhito      udakadhārā     pavattati     vāmaakkhito
aggikkhandho      pavattati     dakkhiṇaakkhito     udakadhārā     pavattati
dakkhiṇakaṇṇasotato       aggikkhandho      pavattati      vāmakaṇṇasotato
udakadhārā     pavattati     vāmakaṇṇasotato     aggikkhandho    pavattati
dakkhiṇakaṇṇasotato      udakadhārā      pavattati     dakkhiṇanāsikāsotato
Aggikkhandho pavattati
     {284.1}      vāmanāsikāsotato      udakadhārā      pavattati
vāmanāsikāsotato     aggikkhandho     pavattati     dakkhiṇanāsikāsotato
udakadhārā     pavattati     dakkhiṇaaṃsakūṭato     aggikkhandho     pavattati
vāmaaṃsakūṭato     udakadhārā    pavattati    vāmaaṃsakūṭato    aggikkhandho
pavattati     dakkhiṇaaṃsakūṭato     udakadhārā     pavattati    dakkhiṇahatthato
aggikkhandho   pavattati   vāmahatthato   udakadhārā   pavattati  vāmahatthato
aggikkhandho      pavattati     dakkhiṇahatthato     udakadhārā     pavattati
dakkhiṇapassato     aggikkhandho     pavattati    vāmapassato    udakadhārā
pavattati     vāmapassato     aggikkhandho     pavattati     dakkhiṇapassato
udakadhārā pavattati dakkhiṇapādato aggikkhandho pavattati
     {284.2}  vāmapādato  udakadhārā pavattati vāmapādato aggikkhandho
pavattati   dakkhiṇapādato   udakadhārā  pavattati  aṅgulaṅgulehi  aggikkhandho
pavattati     aṅgulantarikāhi     udakadhārā    pavattati    aṅgulantarikāhi
aggikkhandho   pavattati  aṅgulaṅgulehi  udakadhārā  pavattati  ekekalomato
aggikkhandho   pavattati   ekekalomato   udakadhārā  pavattati  lomakūpato
lomakūpato   aggikkhandho   pavattati   lomakūpato   lomakūpato  udakadhārā
pavattati    channaṃ   vaṇṇānaṃ   nīlānaṃ   pītakānaṃ   lohitakānaṃ   odātānaṃ
mañjeṭṭhānaṃ 1- pabhassarānaṃ
     {284.3}  bhagavā  caṅkamati nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā
kappeti bhagavā tiṭṭhati nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti
@Footnote: 1 Ma. mañjiṭṭhānaṃ.
     {284.4}  Bhagavā  nisīdati  nimmito  caṅkamati  vā tiṭṭhati vā seyyaṃ
vā   kappeti   bhagavā   seyyaṃ  kappeti  nimmito  caṅkamati  vā  tiṭṭhati
vā   nisīdati   vā  1-  bhagavā  caṅkamati  vā  nisīdati  vā  seyyaṃ  vā
kappeti    nimmito    tiṭṭhati    bhagavā   caṅkamati   vā   tiṭṭhati   vā
seyyaṃ   vā   kappeti   nimmito   nisīdati   bhagavā  tiṭṭhati  vā  nisīdati
vā   caṅkamati   vā   nimmito   seyyaṃ   kappeti  1-  idaṃ  tathāgatassa
yamakapāṭihire ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 182-184. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3633              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3633              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=284&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=275              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=275              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]